Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 124

Bakkula Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[124]

[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā bakkulo Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho acelaKassapo āyasmato bakkulassa purāṇagihīsahāyo [125] yen'āyasmā bakkulo ten'upasaṅkami. Upasaṅkamitvā āyasmatā bakkulena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi. Eka-m-antaṁ nisinno kho acelaKassapo āyasmantaṁ bakkulaṁ etad avoca:

Kīvaciraṁ pabba-jitosi, āvuso bakkulāti:|| ||

Asīti me āvuso vassāni pabba-jitassāti.|| ||

Imehi pana te āvuso bakkula, asītiyā vassehi kati-k-khattuṁ methuno dhammo patisevitoti:|| ||

Na kho maṁ āvuso Kassapa, evaṁ pucchitabbaṁ: 'imehi pana te āvuso bakkula, asītiyā vassehi kati-k-khattuṁ methuno dhammo patisevito' ti. Evañ ca kho maṁ āvuso Kassapa, pucchitabbaṁ: 'imehi pana te āvuso bakkula, asītiyā vassehi kati-k-khattuṁ kāma-saññā uppannapubbā' ti.|| ||

Imehi pana te āvuso, bakkula. Asītiyā vassehi kati-k-khattuṁ kāma-saññā uppannapubbāti.|| ||

Asīti me āvuso Kassapa, vassāni pabba-jitassa, nābhijānāmi kāma-saññaṁ uppannapubbaṁ.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti kāma-saññaṁ uppannapubbaṁ.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi vyāpāda-saññaṁ uppannapubbaṁ.|| ||

Idam pi mayaṁ āyasmanto bakkulassa accariyaṁ abbhuta-dhammaṁ dhārema.Vihiṁsāsaññaṁ uppannapubbaṁ.|| ||

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiṁsā-saññaṁ uppannapubbaṁ.|| ||

Idam pi mayaṁ āyasmanto bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi kāma-vitakkaṁ uppannapubbaṁ, yampāyasmā bakkulo asitiyā vassehi nābhijānāti vyāpāda-vitakkaṁ uppannapubbaṁ.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa nābhijānāmi vyāpāda-vitakkaṁ uppannapubbaṁ, yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiṁsā-vitakkaṁ uppannapubbaṁ.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhūta-dhammaṁ dhārema.|| ||

[126] Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi gahapati cīvaraṁ sāditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṁ sāditā.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi satthena cīvaraṁ chinditā.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṁ chinditā.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi sūciyā cīvaraṁ sibbitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṁ sibbitā.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi rajanena cīvaraṁ rajitā. Yampāyasmā bakkulo asitiyā vassehi nābhijānāti cīvaraṁ rajitā.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi kaṭhine1 cīvaraṁ sibbitā.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṁ sibbitā.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi sabrahma-cārī cīvarakamme byāpāritā2 yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṁ byāpāritā.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi nimantanaṁ sāditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nimantanaṁ sāditā.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi eva-rūpaṁ cittaṁ uppannapubbaṁ: ahovata maṁ koci nimanteyyāti. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cittaṁ uppannapubbaṁ.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi antaraghare nisīditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti antaraghare nisīditā.|| ||

Idam pi mayaṁ āyasmanto bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa nābhijānāmi antaraghare bhuñjitā. Yampāyasmā bakkulo.|| ||

Asītiyā vassehi nābhijānāti antaraghare bhuñjitā. Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhadhadada dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi mātu-gāmassa anubyañjenaso nimittaṁ gahetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nimittaṁ gahetā.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa nābhijānāmi mātu-gāmassa dhammaṁ desitā, antamaso catu-p-padampi gāthaṁ. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti antamaso catu-p-padampi gāthaṁ.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutaṁ dhammaṁ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi bhikkhuṇūpassayaṁ upasaṅkamitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhikkhuṇūpassayaṁ upasaṅkamitā.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi bhikkhuṇīyā dhammaṁ desitā yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhikkhuṇīyā dhammaṁ desitā.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa nābhijānāmi sikkhamānāya dhammaṁ desitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sikkhamānāya dhammaṁ desitā.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhammaṁ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi sāmaṇeriyā dhammaṁ desitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sāmaṇeriyā dhammaṁ desitā. Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi pabbājetā yampāyasmā bakkulo asītiyā vassehi nābhijānāti pabbājetā idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi upasampādetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti upasampādetā idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi nissayaṁ dātā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nissayaṁ dātā idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi sāmaṇeraṁ upa-ṭ-ṭh-ā-petā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sāmaṇeraṁ upa-ṭ-ṭh-ā-petā idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi jantāghare nahāyitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti jantāghare nahāyitā idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi cuṇṇena nahāyitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cuṇṇena nahāyitā idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi sabrahma-cārī [127] gattaparikamme vyāpāritā1 yampāyasmā bakkulo asītiyā vassehi nābhijānāti sabrahma-cārī gattaparikamme vyāpāritā1 idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi ābādhaṁ uppannapubbaṁ antamaso gaddūhana-mattampi. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti ābādhaṁ uppannapubbaṁ antamaso gaddūhana-mattampi idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi bhesajjaṁ pariharitā2 antamaso harītakīkhaṇḍampi. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhesajjaṁ pariharitā2 antamaso harītakīkhaṇḍampi idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi apassenakaṁ apassetā3 yampāyasmā bakkulo asītiyā vassehi nābhijānāti apassenakaṁ apassetā3 idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi seyyaṁ kappetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti.|| ||

Seyyaṁ kappetā idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi gāmantasen'āsane vassaṁ upagantā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti gāmantasen'āsane vassaṁ upagantā.|| ||

Idam pi mayaṁ ayasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

Sattāhameva kho ahaṁ āvuso, saraṇo raṭṭhapiṇḍaṁ bhuñjiṁ. Atha aṭṭhamiyaṁ aññā udapādi. Yampāyasmā bakkulo sattāhameva saraṇo raṭṭhapiṇḍaṁ bhuñji, atha aṭṭhamiyaṁ aññā udapādi.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema. || ||

Labheyyāhaṁ āvuso bakkula, imasmiṁ Dhamma-Vinaye pabbajjaṁ, labheyyaṁ upasampadanti.|| ||

Alattha kho acelaKassapo imasmiṁ Dhamma-Vinaye pabbajjaṁ, alattha upasampadaṁ. Acir'ūpasampanno kho pan'āyasmā Kassapo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti. Tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi. Khīṇā jāti, vusitaṁ Brahma-cariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā ti abbhaññāsi. Aññataro kho pan'āyasmā Kassapo arahataṁ ahosi.|| ||

Atha kho āyasmā bakkulo aparena samayena apāpuraṇaṁ1 ādāya vihārena vihāraṁ upasaṅkamitvā evam āha: abhi-k-kamathāyasmanto, abhi-k-kamathāyasmanto, ajja me pari-Nibbānaṁ bhavissatī' ti.|| ||

Yampāyasmā bakkulo apāpuraṇaṁ1 ādāya vihārena vihāraṁ upasaṅkamitvā evam āha: 'abhi-k-kamathāyasmanto, abhi-k-kamathāyasmanto, ajja me pari-Nibbānaṁ bhavissatī' ti.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhārema.|| ||

[128] Atha kho āyasmā bakkulo majjhe bhikkhuSaṅghassa nisinnakova parinibbāyi.|| ||

Yampāyasmā bakkulo majjhe bhikkhuSaṅghassa nisinnakova parinibbāyi.|| ||

Idam pi mayaṁ āyasmato bakkulassa acchariyaṁ abbhuta-dhammaṁ dhāremāti.|| ||

Bakkula Suttaṁ


 

Contact:
E-mail
Copyright Statement