Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga
Sutta 125
Danta-Bhūmi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal][pnji][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe|| ||
Tena kho pana samayena aciravato samaṇ'uddeso arañña-kuṭi-kāyaṁ viharati|| ||
Atha kho jayaseno rāja-kumāro jaṅghā-vihāraṁ anucaṅkamamāno anuvicaramāno yena aciravato samaṇ'uddeso ten'upasaṅkami|| ||
Upasaṅkamitvā aciravatena samaṇ'uddesena saddhiṁ sammodi|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi|| ||
Eka-m-antaṁ nisinno kho jayaseno rāja-kumāro aciravataṁ samaṇ'uddesaṁ etad avoca: sutaṁ me taṁ bho Aggivessana, idha bhikkhu appamatto ātāpī pahit'atto viharanto phuseyya cittassa ek'aggatan' ti.|| ||
Evam etaṁ rāja-kumāra, evam etaṁ rāja-kumāra,||
idha bhikkhu appamatto ātāpī pahit'atto viharanto phuseyya cittassa ek'aggatanti.|| ||
Sādhu me bhavaṁ aggivessano yathā-sutaṁ yathā-pariyattaṁ dhammaṁ desetūti.|| ||
Na kho te ahaṁ rāja-kumāra,||
Sakkomi yathā-sutaṁ yathā-pariyattaṁ dhammaṁ desetuṁ|| ||
Ahaṁ carahi1 te rāja kumāra,||
yathā-sutaṁ yathā-pariyattaṁ Dhammaṁ deseyyaṁ,||
tvañca me bhāsitassa atthaṁ na ājāneyyāsi|| ||
So mam'assa kilamatho,||
sā mam'assa vihesāti.|| ||
[129] Desetu me bhavaṁ aggivessano yathā-sutaṁ yathā-pariyattaṁ dhammaṁ,||
app'evanāmāhaṁ bhoto Aggivessanassa bhāsitassa atthaṁ ājāneyyanti.|| ||
Deseyyaṁ kho te ahaṁ rāja-kumāra,||
yathā-sutaṁ yathā-pariyattaṁ dhammaṁ,||
sace me tvaṁ bhāsitassa atthaṁ ājāneyyāsi icc'etaṁ kusalaṁ|| ||
No ce me tvaṁ bhāsitassa atthaṁ ājāneyyāsi|| ||
Yathā sake tiṭṭheyyāsi na maṁ tattha uttariṁ paṭipuccheyyāsīti.|| ||
Desetu me bhavaṁ aggivessano yathā-sutaṁ yathā-pariyattaṁ dhammaṁ|| ||
Sace ahaṁ bhoto Aggivessanassa bhāsitassa atthaṁ ājānissāmi|| ||
Icc'etaṁ kusalaṁ,||
no ce ahaṁ bhoto Aggivessanassa bhāsitassa atthaṁ ājānissāmi|| ||
Yathā sake tiṭṭhissāmi|| ||
Nāhaṁ tattha bhavantaṁ Aggivessanaṁ uttariṁ paṭipucchissāmīti.|| ||
Atha kho aciravato samaṇ'uddeso jayasenassa rājakuMārassa yathā-sutaṁ yathā-pariyattaṁ dhammaṁ desesi|| ||
Evaṁ vutte jayaseno rāja-kumāro aciravataṁ samaṇ'uddesaṁ etad avoca: 'aṭṭhāname taṁ bho Aggivessana,||
anavakāso yaṁ bhikkhu appamatto ātāpī pahit'atto viharanto phuseyya cittassa ek'aggata'nti|| ||
Atha kho jayaseno rāja-kumāro aciravatassa samaṇ'uddesassa aṭṭhānatañ ca anavakāsatañ ca pavedetvā uṭṭhāy āsanā pakkāmi.|| ||
Atha kho aciravato samaṇ'uddeso acira-pakkante jayasene rāja-kumāre yena Bhagavā ten'upasaṅkami|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi|| ||
Eka-m-antaṁ nisinno kho aciravato samaṇ'uddeso yāvatako ahosi jayasenena rāja-kumārena saddhiṁ kathā-sallāpo,||
taṁ sabbaṁ Bhagavato ārocesi.|| ||
Evaṁ vutte Bhagavā aciravataṁ samaṇ'uddesaṁ etad avoca: 'taṁ kutettha Aggivessana,||
labbhā yaṁ taṁ nekkhammena ñātabbaṁ,||
nekkhammena daṭṭhabbaṁ,||
nekkhammena pattabbaṁ,||
nekkhammena sacchikātabbaṁ,||
taṁ vata jayaseno rāja-kumāro kāmamajjhe vasanto kāme paribhuñjanto kāma-vitakkehi khajja-māno kāma-pariḷāhena pariḍayha-māno [130] kāma-pariyesanāya ussukko1 ñassati vā dakkhiti vā sacchī vā karissatī'ti n'etaṁ ṭhānaṁ vijjati|| ||
Seyyathā pissu Aggivessana,||
dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītā,||
dve hatth'idammā vā assa-dammā vā godammā vā adantā avinītā|| ||
Taṁ kiṁ maññasi Aggivessana,||
ye te dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītā,||
api nu te dantāva dantakāraṇaṁ gaccheyyuṁ,||
dantāva dantabhūmiṁ sampāpuṇeyyunti.|| ||
"Evaṁ bhante" ti.|| ||
Ye pana te dve hatth'idammā vā assa-dammā vā godammā vā adantā avinītā,||
api nu te adantāva dantakāraṇaṁ gaccheyyuṁ|| ||
Adantāva dantabhūmiṁ sampāpuṇeyyuṁ|| ||
Syethāpi te dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītāti:|| ||
No h'etaṁ bhante.|| ||
Evam eva kho Aggivessana,||
yaṁ taṁ nekkhammena ñātabbaṁ nekkhammena daṭṭhabbaṁ nekkhammena pattabbaṁ nekkhammena sacchikātabbaṁ,||
taṁ vata jayaseno rāja-kumāro kāmamajjhe vasanto kāme paribhuñjanto kāma-vitakkehi khajja-māno kāma-pariḷāhena pariḍayha-māno kāma-pariyesanāya ussukko ñassati vā dakkhiti vā sacchī vā karissatīti n'etaṁ ṭhānaṁ vijjati.|| ||
Syethāpi Aggivessana,||
gāmassa vā nigamassa vā avidūre mahāpabbato,||
tam enaṁ dve sahāyakā tamhā gāmā vā nigamā vā ni-k-khamitvā hatthavilaṅghakena yena so pabbato,||
ten'upasaṅkameyyuṁ|| ||
Upasaṅkamitvā eko sahāyako heṭṭhā pabbatapāde tiṭṭheyya|| ||
Eko sahāyako uparipabbataṁ āroheyya|| ||
Tam enaṁ heṭṭhā pabbatapāde ṭhito sahāyako uparipabbate ṭhitaṁ sahāyakaṁ evaṁ vadeyya: 'yaṁ samma kiṁ tvaṁ passasi uparipabbate ṭhito'ti: so evaṁ vadeyya: 'passāmi|| ||
Kho ahaṁ samma,||
upari pabbate ṭhito ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyanti|| ||
So evaṁ vadeyya: aṭṭhānaṁ kho etaṁ [131] samma,||
anavakāso yaṁ tvaṁ uparipabbate ṭhito pasesayyāsi ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇī rāmaṇeyyakanti|| ||
Tam enaṁ uparipabbate ṭhito sahāyako heṭṭhimapabbatapādaṁ orohitvā taṁ sahāyakaṁ bāhāyaṁ gahetvā uparipabbataṁ āropetvā muhuttaṁ assāsetvā evaṁ vadeyya: 'yaṁ samma kiṁ tvaṁ passasi uparipabbate ṭhitoti|| ||
So evaṁ vadeya: 'passāmi kho ahaṁ samma,||
uparipabbate ṭhito ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakanti|| ||
So evaṁ vadeyya: 'idān'eva kho te samma,||
bhāsitaṁ: 'mayaṁ evaṁ ājānāma: aṭṭhānaṁ kho etaṁ samma,||
anavakāso yaṁ tvaṁ uparipabbate ṭhito passeyyāsi ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakanti|| ||
Idān'eva ca pana te bhāsitaṁ: 'mayaṁ evaṁ ājānāma: passāmi kho ahaṁ samma,||
uparipabbate ṭhito ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakanti|| ||
So evaṁ vadeyya: tathā hi panāhaṁ samma,||
iminā mahatā pabbatena āvuto daṭṭheyyaṁ nāddasanti.|| ||
Evam eva kho ato mahantatarena kho Aggivessana,||
avijjā khandhena jayaseno rājakumaro āvuto nivuto ovuto,||
pariyonaddho|| ||
So vata yaṁ taṁ nekkhammena ñātabbaṁ,||
nekkhammena daṭṭhabbaṁ,||
nekkhammena pattabbaṁ,||
nekkhammena sacchikātabbaṁ,||
taṁ vata jayaseno rāja-kumāro kāmamajjhe vasanto kāme paribhuñjanto kāma-vitakkehi khajja-māno kāma-pariḷāhena pariḍayha-māno kāma-pariyesanāya ussuko ñassati vā dakkhiti vā sacchi vā karissatīti n'etaṁ ṭhānaṁ vijjati|| ||
Sace kho taṁ Aggivessana,||
jayasenassa rājakuMārassa imā dve upamā paṭibhāseyyuṁ anacchariyaṁ te jayaseno rāja-kumāro pasīdeyya: pasanno ca te pasannākāraṁ kareyyāti|| ||
|| ||
Kuto pana maṁ bhante,||
jayasenassa rājakuMārassa imā dve upamā paṭibhāsissanti anacchariyā pubbe a-s-suta-pubbā|| ||
Seyyathā pi Bhagavantanti.|| ||
[132] seyyathā pi Aggivessana,||
rājā khattiyo muddhā-vasitto nāgavanikaṁ āmanteti: tvaṁ samma nāgavanika,||
rañño nāgaṁ abhiruhitvā nāgavanaṁ pavisitvā āraññakaṁ nāgaṁ atipassitvā rañño nāgassa gīvāya upanibandhāhīti|| ||
Evaṁ devā ti kho Aggivessana,||
nāgavaniko rañño khattiyassa muddhā-vasittassa paṭi-s-sutvā rañño nāgaṁ abhiruhitvā nāgavanaṁ pavisitvā āraññakaṁ nāgaṁ atipassitvā rañño nāgassa gīvāya upanibandhati|| ||
Tam enaṁ rañño nāgo abbhokāsaṁ nīharati|| ||
Ettāvatā ca kho Aggivessana,||
āraññako nāgo abbhokāsaṁ gato hoti|| ||
Ettha gedhā hi Aggivessana,||
āraññakā nāgā yad idaṁ nāgavanaṁ,||
tam enaṁ nāgavaniko rañño khattiyassa muddhā-vasittassa āroceti; abbhokāsagato kho deva,||
āraññako nāgoti.|| ||
Atha kho Aggivessana tam enaṁ rājā khattiyo muddhā-vasitto hatth'idamakaṁ āmantesi: ehi tvaṁ samma hatth'idamaka,||
āraññakaṁ nāgaṁ damayāhi āraññakānañc'eva sīlānaṁ abhinimmadanāya,||
āraññakānañc'eva sarasaṅkappānaṁ abhinimmadanāya,||
āraññakānañc'eva darathakilamathapariḷāhānaṁ abhinimmadanāya,||
gāmante abhiramāpanāya,||
manussakantesu sīlesu samādapanāyāti|| ||
Evaṁ devā ti kho Aggivessana,||
hatth'idamako rañño khattiyassa muddhā-vasittassa paṭi-s-sutvā mahantaṁ thamhaṁ paṭhaviyaṁ nikhaṇitvā āraññakassa nāgassa gīvāyaṁ uparibandhati|| ||
Āraññakānañc'eva sīlānaṁ abhinimmadanāya,||
āraññakānañc'eva sarasaṅkappānaṁ abhinimmadanāya,||
āraññakānañc'eva darathakilamathapariḷāhānaṁ abhinimmadanāya,||
gāmante abhiramāpanāya manussa kantesu sīlesu samādapanāya|| ||
Tam enaṁ hatth'idamako yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṁ-gamā pori bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpāhi vācāhi samudā-carati|| ||
Yato kho Aggivessana,||
āraññako nāgo hatth'idamakassa yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṁ-gamā porī bahu-jana-kantā [133] bahu-jana-manāpā,||
tathā-rūpāhi vācāhi samudācariyamāno sussūsati|| ||
Sotaṁ odahati|| ||
Aññā cittaṁ upaṭṭhapeti|| ||
Tam enaṁ hatth'idamako uttariṁ tiṇaghāsodakaṁ anuppavecchati.|| ||
Yato kho Aggivessana āraññako nāgo hatth'idamakassa tiṇaghāsodakaṁ patigaṇhāti.|| ||
Tatra hatth'idamakassa evaṁ hoti: jivissati khodāni āraññako nāgo' ti|| ||
Tam enaṁ hatth'idamako uttariṁ kāraṇaṁ kāreti|| ||
Ādiya bho, nikkhipa bhoti|| ||
Yato kho Aggivessana,||
āraññako nāgo hatth'idamakassa ādānanikkhepe vacanakaro hoti 'ovādapatikaro.|| ||
Tam enaṁ hatth'idamako uttariṁ kāraṇaṁ kāreti|| ||
Abhi-k-kama bho,||
paṭikkama bhoti|| ||
Yato kho Aggivessana,||
āraññako nāgo hatth'idamakassa abhi-k-kamapaṭikkame vacanakaro hoti,||
'ovāda patikaro|| ||
Tam enaṁ hatth'idamako uttariṁ kāraṇaṁ kāreti|| ||
Uṭṭhaha bho, nisīda bhoti.|| ||
Yato kho Aggivessana,||
āraññako nāgo hatth'idamakassa uṭṭhānanisajjāya7 vacanakaro hoti,||
'ovādapatikaro|| ||
Tam enaṁ hatth'idamako uttariṁ āneñjaṁ nāma kāraṇaṁ kāreti|| ||
Mahanta'ssa phalakaṁ soṇḍāya upanibandhati|| ||
Tomārahattho ca puriso upari gīvāya nisinno hoti|| ||
Samantato ca tomarahatthā purisā parivāretvā ṭhitā honti|| ||
Hatth'idamako ca dīgha tomarayaṭṭhiṁ gahetvā purato ṭhito hoti|| ||
So āneñjakaraṇaṁ kāriyamāno n'eva purime pāde copeti,||
na pacchime pāde copeti,||
na purimaṁ kāyaṁ copeti,||
na pacchimaṁ kāyaṁ copeti|| ||
Na sīsaṁ copeti|| ||
Na kaṇṇe copeti|| ||
Na dante copeti|| ||
Na naṅguṭṭhaṁ copeti|| ||
Na soṇḍaṁ copeti|| ||
So hoti āraññako nāgo khamo sattippahārānaṁ asippahārānaṁ usuppahārānaṁ parasatthappahārānaṁ1 bheripaṇava2 vaṁsasaṅkhadeṇḍima3ninnādasaddānaṁ sabbavaṅkadosanihitaninnītakasāvo rājaraho rāja-bhoggo rañño aṅganteva saṅkhaṁ gacchati.|| ||
[134] Evam eva kho Aggivessana,||
idha Tathāgato loke uppajjati arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā|| ||
So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brahmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti|| ||
So dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Taṁ dhammaṁ suṇāti gahapati vā gahapati-putto vā aññatarasmiṁ vā kule paccājāto|| ||
So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati|| ||
So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati: "sambādho gharāvāso rajo-patho,||
abbhākāso pabbajjā|| ||
Na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-paripuṇṇaṁ ekanta-parisuddhaṁ saṅkhalikhitaṁ Brahma-cariyaṁ carituṁ|| ||
Yaknūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan" ti.|| ||
so aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya mahantaṁ vā bhoga-k-khandhaṁ pahāya appaṁ vā ñāti-parivaṭṭaṁ pahāya mahantaṁ vā ñāti parivaṭṭaṁ pahāya kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||
Ettāvatā kho Aggivessana,||
ariya-sāvako abbhokāsagato hoti|| ||
Ettha gedhā hi Aggivessana,||
deva-manussā,||
yad idaṁ pañcakāma-guṇā|| ||
Tam enaṁ Tathāgato uttariṁ vineti: 'ehi tvaṁ bhikkhū sīlavā hohi|| ||
Pātimokkhasaṁvara-saṁvuto viharāhi,||
ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhassu sikkhā-padesū' ti.|| ||
Yato kho Aggivessana,||
ariya-sāvako sīlavā hoti|| ||
Pātimokkhasaṁvara-saṁvuto viharati|| ||
Ācāragocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu|| ||
Tam enaṁ Tathāgato uttariṁ vineti|| ||
'Ehi tvaṁ bhikkhu indriyesu gutta-dvāro hohi|| ||
Cakkhunā rūpaṁ disvā mā nimitta-g-gāhī|| ||
Mānubyañjanaggāhī|| ||
Yatvādhi-karaṇamenaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajja|| ||
Rakkha cakkhu'ndriyaṁ|| ||
Cakkhundriye saṁvaraṁ āpajja|| ||
Sotena saddaṁ sutvā mā nimitta-g-gāhī|| ||
Mānubyañjanaggāhī|| ||
Yatvādhi-karaṇamenaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajja|| ||
Rakkha sotindiyaṁ|| ||
Sotindriye saṁvaraṁ āpajja|| ||
Ghānena gandhaṁ ghāyitvā mā nimitta-g-gāhī|| ||
Mānubyañjanaggāhī|| ||
Yatvādhi-karaṇamenaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajja|| ||
Rakkha ghān'indriyaṁ|| ||
Ghānindriye saṁvaraṁ āpajja|| ||
Jivhāya rasaṁ sāyitvā mā nimitta-g-gāhī|| ||
Mānubyañjanaggāhī|| ||
Yatvādhi-karaṇamenaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajja|| ||
Rakkha jivh'indriyaṁ|| ||
Jivhindriye saṁvaraṁ āpajja|| ||
Kāyena phoṭṭhabbaṁ phusitvā mā nimitta-g-gāhī|| ||
Mānubyañjanaggāhī|| ||
Yatvādhi-karaṇamenaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajja|| ||
Rakkha kāy'indriyaṁ|| ||
Kāyindriye saṁvaraṁ āpajja|| ||
Manasā dhammaṁ viññāya mā nimitta-g-gāhī|| ||
Mānubyañjanaggāhī,||
yatvādhi-karaṇamenaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajja|| ||
Rakkha man'indriyaṁ|| ||
Man'indriye saṁvaraṁ āpajjā' ti.|| ||
Yato kho Aggivessana,||
ariya-sāvako indriyesu gutta-dvāro hoti|| ||
Tam enaṁ Tathāgato uttariṁ vineti|| ||
Ehi tvaṁ bhikkhu,||
bhojane mattaññu hohi|| ||
Paṭisaṅkhāyoniso āhāraṁ āhāreyyāsi|| ||
N'eva davāya na madāya na maṇḍanāya na vibhusanāya,||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya,||
vihiṁs'ūparatiyā brahma-cariyānuggahāya|| ||
Iti purāṇañ ca vedanaṁ paṭihaṅkhāmi|| ||
Navañca vedanaṁ na uppādessāmi|| ||
Yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cā ti.|| ||
Yato [135] kho Aggivessana,||
ariya-sāvako bhojane matt'aññū hoti|| ||
Tam enaṁ Tathāgato uttariṁ vineti: ehi tvaṁ bhikkhu jāgariyaṁ anuyutto viharāhi|| ||
Divasaṁ caṅkamena nisajjāya avaraṇīyehi dhammehi cittaṁ parisodhehi|| ||
Rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehi|| ||
Rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeyyāsi pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ manasi karitvā rattiyā pacchimaṁ yāmaṁ paccu-ṭṭhāya caṅkamena nisassāya āvaraṇīyehi dhammehi cittaṁ parisodhehī' ti.|| ||
Yato kho Aggivessana,||
ariya-sāvako jāgariyaṁ anuyutto hoti|| ||
Tam enaṁ Tathāgato uttariṁ vineti: 'ehi tvaṁ bhikkhu sati-sampajaññena samannāgato hohi|| ||
Abhikkante paṭikkante sampajāna-kārī ālokite vilokite sampajāna-kārī sammiñjite pasārite sampajāna-kārī saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī asite pīte khāyite sāyite sampajāna-kārī uccāra-passāvakamme sampajāna-kārī gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hohī' ti.|| ||
Yato kho Aggivessana,||
ariya-sāvako sati-sampajaññena samannāgato hoti,||
tam enaṁ Tathāgato uttariṁ vineti: ehi tvaṁ bhikkhu vivittaṁ sen'āsanaṁ bhaja,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palālapuñjanti|| ||
So vivittaṁ sen'āsanaṁ bhajati araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palālapuñjaṁ|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā|| ||
So abhijjhaṁ loke pahāya vigat-ā-bhijjhena cetasā viharati|| ||
Abhijjhāya cittaṁ parisodheti|| ||
vyāpāda-padosaṁ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī|| ||
vyāpāda-padosā cittaṁ parisodheti|| ||
Thīna-middhaṁ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno,||
thīna-middhā cittaṁ parisodheti|| ||
Uddhacca-kukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vupasantacitto|| ||
Uddhacca-kukkuccā cittaṁ parisodheti|| ||
Vici-kicchaṁ [136] pahāya tiṇṇa-vici-kiccho viharati akathaṁ-kathī kusalesu dhammesu|| ||
Vicikicchāya cittaṁ parisodheti.|| ||
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalikaraṇe kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ|| ||
Vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ|| ||
Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ|| ||
Dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ|| ||
Seyyathā pi Aggivessana,||
hatth'idamako mahantaṁ thambhaṁ paṭhaviyaṁ nikhaṇitvā āraññakassa nāgassa gīvāyaṁ upanibandhati|| ||
Āraññakānañc'eva sīlānaṁ abhinimmadanāya,||
āraññakānañc'eva sarasaṅkappānaṁ abhinimmadanāya,||
āraññakānañc'eva darathakilamathapariḷāhānaṁ abhinimmadanāya,||
gāmante abhiramāpanāya,||
manussakantesu sīlesu sampādanāya1 evam eva kho Aggivessana,||
ariya-sāvakassa ime cattāro sati-paṭṭhānā cetaso upanibandhanā honti|| ||
Gehasitānañc'eva sīlānaṁ abhinimmadanāya,||
geha-sitānañc'eva sarasaṅkappānaṁ abhinimmadanāya,||
geha-sitānañc'eva darathakilamathapariḷāhānaṁ abhinimmadanāya,||
ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya.|| ||
Tam enaṁ Tathāgato uttariṁ vineti: ehi tvaṁ bhikkhu,||
kāye kāy'ānupassī viharāhi|| ||
Mā ca kām'ūpasaṁhitaṁ1 vitakkaṁ vitakkesi|| ||
Vedanāsu vedan'ānupassī viharāhi|| ||
Mā ca kām'ūpasaṁhitaṁ1 vitakkaṁ vitakkesi|| ||
Citte citt'ānupassī viharāhi|| ||
Mā ca kām'ūpasaṁhitaṁ vitakkaṁ vitakkesi|| ||
Dhammesu Dhamm'ānupassi viharāhi|| ||
Mā ca kām'ūpasaṁhitaṁ vitakkaṁ vitakkesī' ti|| ||
So vitakka-vicāranaṁ vupasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati|| ||
Pītiyā ca virāgā upekkhako ca viharati|| ||
Sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti|| ||
Yantaṁ riyā ācikkhanti 'Upekkhako satimā sukha-vihārī' ti tatiyaṁ-jhānaṁ upasampajja viharati|| ||
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā sati pārisuddhiṁ catutthaṁ-jhānaṁ upasmapajja viharati.|| ||
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese muhubhute kammaṇiye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṁ abhininnāmeti|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarati|| ||
Seyyath'īdaṁ: ekam pi jātiṁ dve pi jātiyo Tisso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jātiyo jāti-sahassam pi jāti-sata-sahassam pi,||
anekepi saṁvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṁvaṭṭa-vivaṭṭa-kappe; 'amutrāsiṁ evaṁ nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto,||
so tato vuto amutra upapādī,||
tatrāpāsiṁ evaṁ nāmo evaṁ-gotto evaṁ-vaṇṇo evamahāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto,||
so tato cuto idh'ūpapanno' ti|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhute kammaṇīye ṭhite ānejjappatte sattāṇaṁ cut'ūpapātañāṇāya cittaṁ abhininnāmeti|| ||
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati vacamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti: ime vata bhonto sattā kāya-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā; ime vata pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anūpavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kamm'ūpage satte pajānāti.|| ||
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaṇīye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmeti|| ||
So idaṁ dukkhan ti yathābhūthaṁ pajānāti|| ||
Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ pajānāti|| ||
Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti|| ||
Ayaṁ dukkha-nirodha-gāminī-paṭipadā ti yathā-bhūtaṁ pajānāti|| ||
Ime āsavāti yathā-bhūtaṁ pajānāti|| ||
Ayaṁ āsava-samudayoti yathā-bhūtaṁ pajānāti|| ||
Ayaṁ āsava-nirodhoti yathā-bhūtaṁ pajānāti|| ||
Ayaṁ āsava-nirodha-gāminī-paṭipadā ti yathā-bhūtaṁ pajānāti|| ||
Tassa evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati|| ||
Bhavāsavāpi cittaṁ vimuccati|| ||
Avijjāsavāpi cittaṁ vimuccati|| ||
Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā ti pajānāti.|| ||
So hoti,||
bhikkhu khamo sītassa uṇhassa jīghacchāya pipāsāya ḍaṁsa-makasa-vāt'ātapa-siriṁsapa-samphassānaṁ duruttānaṁ durāgatānaṁ vacana-pathānaṁ uppannānaṁ sārīrikānaṁ [137] vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsaka-jātiko hoti.|| ||
Sabbarāgadosamohanihataninnītakasāvo āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Mahallako ce pi Aggivessana,||
rañño nāgo adanto avinīto kālaṅkaroti|| ||
Adantamaraṇaṁ mahallako rañño nāgo kālaṅkatotv'eva saṅkhaṁ gacchati|| ||
Majjhimo ce pi Aggivessana,||
rañño nāgo adanto avinīto kālaṅkaroti|| ||
Adantamaraṇaṁ majjhimo rañño nāgo kālaṅkatotv'eva saṅkhaṁ gacchati|| ||
Daharo ce pi Aggivessana,||
rañño nāgo adanto avinīto kālaṅkaroti|| ||
Adantamaraṇaṁ daharo rañño nāgo kālaṅkakatotv'eva saṅkhaṁ gacchati|| ||
Evam eva kho Aggivessana thero ce pi bhikkhu akhīṇ'āsavo kālaṅkaroti|| ||
Adantamaraṇaṁ thero bhikkhu kālaṅkakatotv'eva saṅkhaṁ gacchati|| ||
Majjhimo ce pi Aggivessana bhikkhu akhīṇ'āsavo kālaṅkaroti|| ||
Adantamaraṇaṁ thero bhikkhu kālaṅkakatotv'eva saṅkhaṁ gacchati|| ||
Navo ce pi Aggivessana,||
bhikkhu akhīṇ'āsavo kālaṁ karoti|| ||
Adantamaraṇaṁ navo bhikkhu kālaṅkatotv'eva saṅkhaṁ gacchati.|| ||
Mahallako ce pi Aggivessana,||
rañño nāgo sudanto suvinīto kālaṅkaroti|| ||
Dantamaraṇaṁ mahallako rañño nāgo kālaṅkatotv'eva saṅkhaṁ gacchati|| ||
Majjhimo ce pi Aggivessana,||
rañño nāgo sudanto suvinīto kālaṅkaroti|| ||
Dantamaraṇaṁ majjhimo rañño nāgo kālaṅkatotv'eva saṅkhaṁ gacchati.Daharo ce pi Aggivessana,||
rañño nāgo sudatto suvinīto kālaṅkaroti|| ||
Dantamaraṇaṁ daharo rañño nāgo kālaṅkattotv'eva saṅkhaṁ gacchati|| ||
Evam eva kho Aggivessana thero ce pi bhikkhu khīṇ'āsavo kālaṅkaroti|| ||
Dantamaraṇaṁ thero bhikkhu kāḷakaṅkatotv'eva saṅkhaṁ gacchati|| ||
Majjhimo ce pi Aggivessana,||
bhikkhu khīṇ'āsavo kālaṅkaroti|| ||
Dantamaraṇaṁ thero bhikkhu kālaṅkakatotv'eva saṅkhaṁ gacchati|| ||
Navo ce pi Aggivessana bhikkhu khīṇ'āsavo kālaṁ karoti|| ||
Dantamaraṇaṁ navo bhikkhu kālaṅkatotv'eva saṅkhaṁ gacchati.|| ||
Idam avoca Bhagavā atta-mano aciravato samaṇ'uddeso Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||
Danta-Bhūmi Suttaṁ