Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 125

Danta-Bhūmi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[128]

[1][chlm][pts][upal][pnji][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe|| ||

Tena kho pana samayena aciravato samaṇ'uddeso arañña-kuṭi-kāyaṃ viharati|| ||

Atha kho jayaseno rāja-kumāro jaṅghā-vihāraṃ anucaṅkamamāno anuvicaramāno yena aciravato samaṇ'uddeso ten'upasaṅkami|| ||

Upasaṅkamitvā aciravatena samaṇ'uddesena saddhiṃ sammodi|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ nisinno kho jayaseno rāja-kumāro aciravataṃ samaṇ'uddesaṃ etad avoca: sutaṃ me taṃ bho Aggivessana, idha bhikkhu appamatto ātāpī pahit'atto viharanto phuseyya cittassa ek'aggatan' ti.|| ||

Evam etaṃ rāja-kumāra, evam etaṃ rāja-kumāra,||
idha bhikkhu appamatto ātāpī pahit'atto viharanto phuseyya cittassa ek'aggatanti.|| ||

Sādhu me bhavaṃ aggivessano yathā-sutaṃ yathā-pariyattaṃ dhammaṃ desetūti.|| ||

Na kho te ahaṃ rāja-kumāra,||
Sakkomi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ desetuṃ|| ||

Ahaṃ carahi1 te rāja kumāra,||
yathā-sutaṃ yathā-pariyattaṃ Dhammaṃ deseyyaṃ,||
tvañca me bhāsitassa atthaṃ na ājāneyyāsi|| ||

So mam'assa kilamatho,||
sā mam'assa vihesāti.|| ||

[129] Desetu me bhavaṃ aggivessano yathā-sutaṃ yathā-pariyattaṃ dhammaṃ,||
app'evanāmāhaṃ bhoto Aggivessanassa bhāsitassa atthaṃ ājāneyyanti.|| ||

Deseyyaṃ kho te ahaṃ rāja-kumāra,||
yathā-sutaṃ yathā-pariyattaṃ dhammaṃ,||
sace me tvaṃ bhāsitassa atthaṃ ājāneyyāsi icc'etaṃ kusalaṃ|| ||

No ce me tvaṃ bhāsitassa atthaṃ ājāneyyāsi|| ||

Yathā sake tiṭṭheyyāsi na maṃ tattha uttariṃ paṭipuccheyyāsīti.|| ||

Desetu me bhavaṃ aggivessano yathā-sutaṃ yathā-pariyattaṃ dhammaṃ|| ||

Sace ahaṃ bhoto Aggivessanassa bhāsitassa atthaṃ ājānissāmi|| ||

Icc'etaṃ kusalaṃ,||
no ce ahaṃ bhoto Aggivessanassa bhāsitassa atthaṃ ājānissāmi|| ||

Yathā sake tiṭṭhissāmi|| ||

Nāhaṃ tattha bhavantaṃ Aggivessanaṃ uttariṃ paṭipucchissāmīti.|| ||

Atha kho aciravato samaṇ'uddeso jayasenassa rājakuMārassa yathā-sutaṃ yathā-pariyattaṃ dhammaṃ desesi|| ||

Evaṃ vutte jayaseno rāja-kumāro aciravataṃ samaṇ'uddesaṃ etad avoca: 'aṭṭhāname taṃ bho Aggivessana,||
anavakāso yaṃ bhikkhu appamatto ātāpī pahit'atto viharanto phuseyya cittassa ek'aggata'nti|| ||

Atha kho jayaseno rāja-kumāro aciravatassa samaṇ'uddesassa aṭṭhānatañ ca anavakāsatañ ca pavedetvā uṭṭhāy āsanā pakkāmi.|| ||

Atha kho aciravato samaṇ'uddeso acira-pakkante jayasene rāja-kumāre yena Bhagavā ten'upasaṅkami|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ nisinno kho aciravato samaṇ'uddeso yāvatako ahosi jayasenena rāja-kumārena saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi.|| ||

Evaṃ vutte Bhagavā aciravataṃ samaṇ'uddesaṃ etad avoca: 'taṃ kutettha Aggivessana,||
labbhā yaṃ taṃ nekkhammena ñātabbaṃ,||
nekkhammena daṭṭhabbaṃ,||
nekkhammena pattabbaṃ,||
nekkhammena sacchi-kātabbaṃ,||
taṃ vata jayaseno rāja-kumāro kāmamajjhe vasanto kāme paribhuñjanto kāma-vitakkehi khajja-māno kāma-pariḷāhena pariḍayha-māno [130] kāma-pariyesanāya ussukko1 ñassati vā dakkhiti vā sacchī vā karissatī'ti n'etaṃ ṭhānaṃ vijjati|| ||

Seyyathā pissu Aggivessana,||
dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītā,||
dve hatth'idammā vā assa-dammā vā godammā vā adantā avinītā|| ||

Taṃ kiṃ maññasi Aggivessana,||
ye te dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītā,||
api nu te dantāva dantakāraṇaṃ gaccheyyuṃ,||
dantāva dantabhūmiṃ sampāpuṇeyyunti.|| ||

"Evaṃ bhante" ti.|| ||

Ye pana te dve hatth'idammā vā assa-dammā vā godammā vā adantā avinītā,||
api nu te adantāva dantakāraṇaṃ gaccheyyuṃ|| ||

Adantāva dantabhūmiṃ sampāpuṇeyyuṃ|| ||

Syethāpi te dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītāti:|| ||

No h'etaṃ bhante.|| ||

Evam eva kho Aggivessana,||
yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchi-kātabbaṃ,||
taṃ vata jayaseno rāja-kumāro kāmamajjhe vasanto kāme paribhuñjanto kāma-vitakkehi khajja-māno kāma-pariḷāhena pariḍayha-māno kāma-pariyesanāya ussukko ñassati vā dakkhiti vā sacchī vā karissatīti n'etaṃ ṭhānaṃ vijjati.|| ||

Syethāpi Aggivessana,||
gāmassa vā nigamassa vā avidūre mahāpabbato,||
tam enaṃ dve sahāyakā tamhā gāmā vā nigamā vā ni-k-khamitvā hatthavilaṅghakena yena so pabbato,||
ten'upasaṅkameyyuṃ|| ||

Upasaṅkamitvā eko sahāyako heṭṭhā pabbatapāde tiṭṭheyya|| ||

Eko sahāyako uparipabbataṃ āroheyya|| ||

Tam enaṃ heṭṭhā pabbatapāde ṭhito sahāyako uparipabbate ṭhitaṃ sahāyakaṃ evaṃ vadeyya: 'yaṃ samma kiṃ tvaṃ passasi uparipabbate ṭhito'ti: so evaṃ vadeyya: 'passāmi|| ||

Kho ahaṃ samma,||
upari pabbate ṭhito ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyanti|| ||

So evaṃ vadeyya: aṭṭhānaṃ kho etaṃ [131] samma,||
anavakāso yaṃ tvaṃ uparipabbate ṭhito pasesayyāsi ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇī rāmaṇeyyakanti|| ||

Tam enaṃ uparipabbate ṭhito sahāyako heṭṭhimapabbatapādaṃ orohitvā taṃ sahāyakaṃ bāhāyaṃ gahetvā uparipabbataṃ āropetvā muhuttaṃ assāsetvā evaṃ vadeyya: 'yaṃ samma kiṃ tvaṃ passasi uparipabbate ṭhitoti|| ||

So evaṃ vadeya: 'passāmi kho ahaṃ samma,||
uparipabbate ṭhito ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti|| ||

So evaṃ vadeyya: 'idān'eva kho te samma,||
bhāsitaṃ: 'mayaṃ evaṃ ājānāma: aṭṭhānaṃ kho etaṃ samma,||
anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti|| ||

Idān'eva ca pana te bhāsitaṃ: 'mayaṃ evaṃ ājānāma: passāmi kho ahaṃ samma,||
uparipabbate ṭhito ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti|| ||

So evaṃ vadeyya: tathā hi panāhaṃ samma,||
iminā mahatā pabbatena āvuto daṭṭheyyaṃ nāddasanti.|| ||

Evam eva kho ato mahantatarena kho Aggivessana,||
avijjā khandhena jayaseno rājakumaro āvuto nivuto ovuto,||
pariyonaddho|| ||

So vata yaṃ taṃ nekkhammena ñātabbaṃ,||
nekkhammena daṭṭhabbaṃ,||
nekkhammena pattabbaṃ,||
nekkhammena sacchi-kātabbaṃ,||
taṃ vata jayaseno rāja-kumāro kāmamajjhe vasanto kāme paribhuñjanto kāma-vitakkehi khajja-māno kāma-pariḷāhena pariḍayha-māno kāma-pariyesanāya ussuko ñassati vā dakkhiti vā sacchi vā karissatīti n'etaṃ ṭhānaṃ vijjati|| ||

Sace kho taṃ Aggivessana,||
jayasenassa rājakuMārassa imā dve upamā paṭibhāseyyuṃ anacchariyaṃ te jayaseno rāja-kumāro pasīdeyya: pasanno ca te pasannākāraṃ kareyyāti|| ||

|| ||

Kuto pana maṃ bhante,||
jayasenassa rājakuMārassa imā dve upamā paṭibhāsissanti anacchariyā pubbe a-s-suta-pubbā|| ||

Seyyathā pi Bhagavantanti.|| ||

[132] seyyathā pi Aggivessana,||
rājā khattiyo muddhā-vasitto nāgavanikaṃ āmanteti: tvaṃ samma nāgavanika,||
rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāya upanibandhāhīti|| ||

Evaṃ devā ti kho Aggivessana,||
nāgavaniko rañño khattiyassa muddhā-vasittassa paṭi-s-sutvā rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāya upanibandhati|| ||

Tam enaṃ rañño nāgo abbhokāsaṃ nīharati|| ||

Ettāvatā ca kho Aggivessana,||
āraññako nāgo abbhokāsaṃ gato hoti|| ||

Ettha gedhā hi Aggivessana,||
āraññakā nāgā yad idaṃ nāgavanaṃ,||
tam enaṃ nāgavaniko rañño khattiyassa muddhā-vasittassa āroceti; abbhokāsagato kho deva,||
āraññako nāgoti.|| ||

Atha kho Aggivessana tam enaṃ rājā khattiyo muddhā-vasitto hatth'idamakaṃ āmantesi: ehi tvaṃ samma hatth'idamaka,||
āraññakaṃ nāgaṃ damayāhi āraññakānañc'eva sīlānaṃ abhinimmadanāya,||
āraññakānañc'eva sarasaṅkappānaṃ abhinimmadanāya,||
āraññakānañc'eva darathakilamathapariḷāhānaṃ abhinimmadanāya,||
gāmante abhiramāpanāya,||
manussakantesu sīlesu samādapanāyāti|| ||

Evaṃ devā ti kho Aggivessana,||
hatth'idamako rañño khattiyassa muddhā-vasittassa paṭi-s-sutvā mahantaṃ thamhaṃ paṭhaviyaṃ nikhaṇitvā āraññakassa nāgassa gīvāyaṃ uparibandhati|| ||

Āraññakānañc'eva sīlānaṃ abhinimmadanāya,||
āraññakānañc'eva sarasaṅkappānaṃ abhinimmadanāya,||
āraññakānañc'eva darathakilamathapariḷāhānaṃ abhinimmadanāya,||
gāmante abhiramāpanāya manussa kantesu sīlesu samādapanāya|| ||

Tam enaṃ hatth'idamako yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā pori bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpāhi vācāhi samudā-carati|| ||

Yato kho Aggivessana,||
āraññako nāgo hatth'idamakassa yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahu-jana-kantā [133] bahu-jana-manāpā,||
tathā-rūpāhi vācāhi samudācariyamāno sussūsati|| ||

Sotaṃ odahati|| ||

Aññā cittaṃ upaṭṭhapeti|| ||

Tam enaṃ hatth'idamako uttariṃ tiṇaghāsodakaṃ anuppavecchati.|| ||

Yato kho Aggivessana āraññako nāgo hatth'idamakassa tiṇaghāsodakaṃ patigaṇhāti.|| ||

Tatra hatth'idamakassa evaṃ hoti: jivissati khodāni āraññako nāgo' ti|| ||

Tam enaṃ hatth'idamako uttariṃ kāraṇaṃ kāreti|| ||

Ādiya bho, nikkhipa bhoti|| ||

Yato kho Aggivessana,||
āraññako nāgo hatth'idamakassa ādānanikkhepe vacanakaro hoti 'ovādapatikaro.|| ||

Tam enaṃ hatth'idamako uttariṃ kāraṇaṃ kāreti|| ||

Abhi-k-kama bho,||
paṭikkama bhoti|| ||

Yato kho Aggivessana,||
āraññako nāgo hatth'idamakassa abhi-k-kamapaṭikkame vacanakaro hoti,||
'ovāda patikaro|| ||

Tam enaṃ hatth'idamako uttariṃ kāraṇaṃ kāreti|| ||

Uṭṭhaha bho, nisīda bhoti.|| ||

Yato kho Aggivessana,||
āraññako nāgo hatth'idamakassa uṭṭhānanisajjāya7 vacanakaro hoti,||
'ovādapatikaro|| ||

Tam enaṃ hatth'idamako uttariṃ āneñjaṃ nāma kāraṇaṃ kāreti|| ||

Mahanta'ssa phalakaṃ soṇḍāya upanibandhati|| ||

Tomārahattho ca puriso upari gīvāya nisinno hoti|| ||

Samantato ca tomarahatthā purisā parivāretvā ṭhitā honti|| ||

Hatth'idamako ca dīgha tomarayaṭṭhiṃ gahetvā purato ṭhito hoti|| ||

So āneñjakaraṇaṃ kāriyamāno n'eva purime pāde copeti,||
na pacchime pāde copeti,||
na purimaṃ kāyaṃ copeti,||
na pacchimaṃ kāyaṃ copeti|| ||

Na sīsaṃ copeti|| ||

Na kaṇṇe copeti|| ||

Na dante copeti|| ||

Na naṅguṭṭhaṃ copeti|| ||

Na soṇḍaṃ copeti|| ||

So hoti āraññako nāgo khamo sattippahārānaṃ asippahārānaṃ usuppahārānaṃ parasatthappahārānaṃ1 bheripaṇava2 vaṃsasaṅkhadeṇḍima3ninnādasaddānaṃ sabbavaṅkadosanihitaninnītakasāvo rājaraho rāja-bhoggo rañño aṅganteva saṅkhaṃ gacchati.|| ||

[134] Evam eva kho Aggivessana,||
idha Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brahmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati: "sambādho gharāvāso rajo-patho,||
abbhākāso pabbajjā|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ|| ||

Yaknūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan" ti.|| ||

so aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

Ettāvatā kho Aggivessana,||
ariya-sāvako abbhokāsagato hoti|| ||

Ettha gedhā hi Aggivessana,||
deva-manussā,||
yad idaṃ pañcakāma-guṇā|| ||

Tam enaṃ Tathāgato uttariṃ vineti: 'ehi tvaṃ bhikkhū sīlavā hohi|| ||

Pātimokkhasaṃvara-saṃvuto viharāhi,||
ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhassu sikkhā-padesū' ti.|| ||

Yato kho Aggivessana,||
ariya-sāvako sīlavā hoti|| ||

Pātimokkhasaṃvara-saṃvuto viharati|| ||

Ācāragocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu|| ||

Tam enaṃ Tathāgato uttariṃ vineti|| ||

'Ehi tvaṃ bhikkhu indriyesu gutta-dvāro hohi|| ||

Cakkhunā rūpaṃ disvā mā nimitta-g-gāhī|| ||

Mānubyañjanaggāhī|| ||

Yatvādhi-karaṇamenaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajja|| ||

Rakkha cakkhu'ndriyaṃ|| ||

Cakkhundriye saṃvaraṃ āpajja|| ||

Sotena saddaṃ sutvā mā nimitta-g-gāhī|| ||

Mānubyañjanaggāhī|| ||

Yatvādhi-karaṇamenaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajja|| ||

Rakkha sotindiyaṃ|| ||

Sotindriye saṃvaraṃ āpajja|| ||

Ghānena gandhaṃ ghāyitvā mā nimitta-g-gāhī|| ||

Mānubyañjanaggāhī|| ||

Yatvādhi-karaṇamenaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajja|| ||

Rakkha ghān'indriyaṃ|| ||

Ghānindriye saṃvaraṃ āpajja|| ||

Jivhāya rasaṃ sāyitvā mā nimitta-g-gāhī|| ||

Mānubyañjanaggāhī|| ||

Yatvādhi-karaṇamenaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajja|| ||

Rakkha jivh'indriyaṃ|| ||

Jivhindriye saṃvaraṃ āpajja|| ||

Kāyena phoṭṭhabbaṃ phusitvā mā nimitta-g-gāhī|| ||

Mānubyañjanaggāhī|| ||

Yatvādhi-karaṇamenaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajja|| ||

Rakkha kāy'indriyaṃ|| ||

Kāyindriye saṃvaraṃ āpajja|| ||

Manasā dhammaṃ viññāya mā nimitta-g-gāhī|| ||

Mānubyañjanaggāhī,||
yatvādhi-karaṇamenaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajja|| ||

Rakkha man'indriyaṃ|| ||

Man'indriye saṃvaraṃ āpajjā' ti.|| ||

Yato kho Aggivessana,||
ariya-sāvako indriyesu gutta-dvāro hoti|| ||

Tam enaṃ Tathāgato uttariṃ vineti|| ||

Ehi tvaṃ bhikkhu,||
bhojane mattaññu hohi|| ||

Paṭisaṅkhāyoniso āhāraṃ āhāreyyāsi|| ||

N'eva davāya na madāya na maṇḍanāya na vibhusanāya,||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya,||
vihiṃs'ūparatiyā brahma-cariyānuggahāya|| ||

Iti purāṇañ ca vedanaṃ paṭihaṅkhāmi|| ||

Navañca vedanaṃ na uppādessāmi|| ||

Yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cā ti.|| ||

Yato [135] kho Aggivessana,||
ariya-sāvako bhojane matt'aññū hoti|| ||

Tam enaṃ Tathāgato uttariṃ vineti: ehi tvaṃ bhikkhu jāgariyaṃ anuyutto viharāhi|| ||

Divasaṃ caṅkamena nisajjāya avaraṇīyehi dhammehi cittaṃ parisodhehi|| ||

Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi|| ||

Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ manasi karitvā rattiyā pacchimaṃ yāmaṃ paccu-ṭṭhāya caṅkamena nisassāya āvaraṇīyehi dhammehi cittaṃ parisodhehī' ti.|| ||

Yato kho Aggivessana,||
ariya-sāvako jāgariyaṃ anuyutto hoti|| ||

Tam enaṃ Tathāgato uttariṃ vineti: 'ehi tvaṃ bhikkhu sati-sampajaññena samannāgato hohi|| ||

Abhikkante paṭikkante sampajāna-kārī ālokite vilokite sampajāna-kārī sammiñjite pasārite sampajāna-kārī saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī asite pīte khāyite sāyite sampajāna-kārī uccāra-passāvakamme sampajāna-kārī gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hohī' ti.|| ||

Yato kho Aggivessana,||
ariya-sāvako sati-sampajaññena samannāgato hoti,||
tam enaṃ Tathāgato uttariṃ vineti: ehi tvaṃ bhikkhu vivittaṃ sen'āsanaṃ bhaja,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjanti|| ||

So vivittaṃ sen'āsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā|| ||

So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati|| ||

Abhijjhāya cittaṃ parisodheti|| ||

vyāpāda-padosaṃ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī|| ||

vyāpāda-padosā cittaṃ parisodheti|| ||

Thīna-middhaṃ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno,||
thīna-middhā cittaṃ parisodheti|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vupasantacitto|| ||

Uddhacca-kukkuccā cittaṃ parisodheti|| ||

Vici-kicchaṃ [136] pahāya tiṇṇa-vici-kiccho viharati akathaṃ-kathī kusalesu dhammesu|| ||

Vicikicchāya cittaṃ parisodheti.|| ||

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalikaraṇe kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ|| ||

Vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ|| ||

Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ|| ||

Dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ|| ||

Seyyathā pi Aggivessana,||
hatth'idamako mahantaṃ thambhaṃ paṭhaviyaṃ nikhaṇitvā āraññakassa nāgassa gīvāyaṃ upanibandhati|| ||

Āraññakānañc'eva sīlānaṃ abhinimmadanāya,||
āraññakānañc'eva sarasaṅkappānaṃ abhinimmadanāya,||
āraññakānañc'eva darathakilamathapariḷāhānaṃ abhinimmadanāya,||
gāmante abhiramāpanāya,||
manussakantesu sīlesu sampādanāya1 evam eva kho Aggivessana,||
ariya-sāvakassa ime cattāro sati-paṭṭhānā cetaso upanibandhanā honti|| ||

Gehasitānañc'eva sīlānaṃ abhinimmadanāya,||
geha-sitānañc'eva sarasaṅkappānaṃ abhinimmadanāya,||
geha-sitānañc'eva darathakilamathapariḷāhānaṃ abhinimmadanāya,||
ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya.|| ||

Tam enaṃ Tathāgato uttariṃ vineti: ehi tvaṃ bhikkhu,||
kāye kāy'ānupassī viharāhi|| ||

Mā ca kām'ūpasaṃhitaṃ1 vitakkaṃ vitakkesi|| ||

Vedanāsu vedan'ānupassī viharāhi|| ||

Mā ca kām'ūpasaṃhitaṃ1 vitakkaṃ vitakkesi|| ||

Citte citt'ānupassī viharāhi|| ||

Mā ca kām'ūpasaṃhitaṃ vitakkaṃ vitakkesi|| ||

Dhammesu Dhamm'ānupassi viharāhi|| ||

Mā ca kām'ūpasaṃhitaṃ vitakkaṃ vitakkesī' ti|| ||

So vitakka-vicāranaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati|| ||

Pītiyā ca virāgā upekkhako ca viharati|| ||

Sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti|| ||

Yantaṃ riyā ācikkhanti 'Upekkhako satimā sukha-vihārī' ti tatiyaṃ-jhānaṃ upasampajja viharati|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā sati pārisuddhiṃ catutthaṃ-jhānaṃ upasmapajja viharati.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese muhubhute kammaṇiye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhininnāmeti|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati|| ||

Seyyath'īdaṃ: ekam pi jātiṃ dve pi jātiyo Tisso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jātiyo jāti-sahassam pi jāti-sata-sahassam pi,||
anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe; 'amutrāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto,||
so tato vuto amutra upapādī,||
tatrāpāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evamahāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto,||
so tato cuto idh'ūpapanno' ti|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhute kammaṇīye ṭhite ānejjappatte sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhininnāmeti|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati vacamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti: ime vata bhonto sattā kāya-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā; ime vata pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anūpavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kamm'ūpage satte pajānāti.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaṇīye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti|| ||

So idaṃ dukkhan ti yathābhūthaṃ pajānāti|| ||

Ayaṃ dukkha-samudayo ti yathā-bhūtaṃ pajānāti|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti|| ||

Ayaṃ dukkha-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ pajānāti|| ||

Ime āsavāti yathā-bhūtaṃ pajānāti|| ||

Ayaṃ āsava-samudayoti yathā-bhūtaṃ pajānāti|| ||

Ayaṃ āsava-nirodhoti yathā-bhūtaṃ pajānāti|| ||

Ayaṃ āsava-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ pajānāti|| ||

Tassa evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccati|| ||

Bhavāsavāpi cittaṃ vimuccati|| ||

Avijjāsavāpi cittaṃ vimuccati|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāti.|| ||

So hoti,||
bhikkhu khamo sītassa uṇhassa jīghacchāya pipāsāya ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphassānaṃ duruttānaṃ durāgatānaṃ vacana-pathānaṃ uppannānaṃ sārīrikānaṃ [137] vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsaka-jātiko hoti.|| ||

Sabbarāgadosamohanihataninnītakasāvo āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

Mahallako ce pi Aggivessana,||
rañño nāgo adanto avinīto kālaṃkaroti|| ||

Adantamaraṇaṃ mahallako rañño nāgo kālaṅkatotv'eva saṅkhaṃ gacchati|| ||

Majjhimo ce pi Aggivessana,||
rañño nāgo adanto avinīto kālaṃkaroti|| ||

Adantamaraṇaṃ majjhimo rañño nāgo kālaṅkatotv'eva saṅkhaṃ gacchati|| ||

Daharo ce pi Aggivessana,||
rañño nāgo adanto avinīto kālaṃkaroti|| ||

Adantamaraṇaṃ daharo rañño nāgo kālaṅkakatotv'eva saṅkhaṃ gacchati|| ||

Evam eva kho Aggivessana thero ce pi bhikkhu akhīṇ'āsavo kālaṃkaroti|| ||

Adantamaraṇaṃ thero bhikkhu kālaṅkakatotv'eva saṅkhaṃ gacchati|| ||

Majjhimo ce pi Aggivessana bhikkhu akhīṇ'āsavo kālaṃkaroti|| ||

Adantamaraṇaṃ thero bhikkhu kālaṅkakatotv'eva saṅkhaṃ gacchati|| ||

Navo ce pi Aggivessana,||
bhikkhu akhīṇ'āsavo kālaṃ karoti|| ||

Adantamaraṇaṃ navo bhikkhu kālaṅkatotv'eva saṅkhaṃ gacchati.|| ||

Mahallako ce pi Aggivessana,||
rañño nāgo sudanto suvinīto kālaṃkaroti|| ||

Dantamaraṇaṃ mahallako rañño nāgo kālaṅkatotv'eva saṅkhaṃ gacchati|| ||

Majjhimo ce pi Aggivessana,||
rañño nāgo sudanto suvinīto kālaṃkaroti|| ||

Dantamaraṇaṃ majjhimo rañño nāgo kālaṅkatotv'eva saṅkhaṃ gacchati.Daharo ce pi Aggivessana,||
rañño nāgo sudatto suvinīto kālaṃkaroti|| ||

Dantamaraṇaṃ daharo rañño nāgo kālaṅkattotv'eva saṅkhaṃ gacchati|| ||

Evam eva kho Aggivessana thero ce pi bhikkhu khīṇ'āsavo kālaṃkaroti|| ||

Dantamaraṇaṃ thero bhikkhu kāḷakaṅkatotv'eva saṅkhaṃ gacchati|| ||

Majjhimo ce pi Aggivessana,||
bhikkhu khīṇ'āsavo kālaṃkaroti|| ||

Dantamaraṇaṃ thero bhikkhu kālaṅkakatotv'eva saṅkhaṃ gacchati|| ||

Navo ce pi Aggivessana bhikkhu khīṇ'āsavo kālaṃ karoti|| ||

Dantamaraṇaṃ navo bhikkhu kālaṅkatotv'eva saṅkhaṃ gacchati.|| ||

Idam avoca Bhagavā atta-mano aciravato samaṇ'uddeso Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Danta-Bhūmi Suttaṃ


 

Contact:
E-mail
Copyright Statement