Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga
Sutta 126
Bhūmija Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati||
Veḷuvane Kalandakanivāpe.|| ||
Atha kho āyasmā bhūmijo pubbaṇha-samayaṁ nivāsetvā pattacīvaramādāya yena jayasenassa rāja Kumārassa nivesanaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā paññattena āsane nisīdi.|| ||
Atha kho jayaseno rāja-kumāro yen'āyasmā bhūmijo ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā bhūmijena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vitisāretvā eka-m-antaṁ nisīdī.|| ||
Eka-m-antaṁ nisinno kho jayaseno rāja-kumāro āyasmantaṁ bhūmijaṁ etad avoca: santi bo bhūmija.|| ||
Eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino: āsañ ce pi karitvā brahamcariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāyāti.|| ||
Idha bhoto bhūmijassa Satthā kiṁvādī kimakkhāyī' ti?|| ||
Na kho me taṁ rāja-kumāra,||
Bhagavato sammukhā sutaṁ,||
sammukhā paṭiggahitaṁ.|| ||
Ṭhānañ ca kho etaṁ vijjati yaṁ Bhagavā evaṁ vyākareyya: āsañ ce pi karitvā a-yoniso Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya anāsañ ce pi karitvā a-yoniso Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā a-yoniso Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā a-yoniso Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Āsañ ce pi karitvā yoniso Brahma-cariyaṁ caranti,||
bhabbā phalassa [139] adhigamāya.|| ||
Anāsañ ce pi karitvā yoniyo Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā yoniso Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā yoniso Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāyāti.|| ||
Na kho me taṁ rāja-kumāra,||
Bhagavato sammukhā sutaṁ,||
sammukhā paṭiggahitaṁ,||
ṭhānañca kho etaṁ vijjati,||
yaṁ Bhagavā evaṁ vyākareyyāti.|| ||
Sace kho bhoto bhūmijassa Satthā evaṁ-vādī evamakkhāyī,||
addhā bhoto bhūmijassa Satthā sabbesaṁ yeva puthusamaṇa-brāhmaṇānaṁ muddhānaṁ maññe āhacca tiṭṭhatīti.|| ||
Atha kho jayaseno rāja-kumāro āyasmantaṁ bhūmijaṁ saken'eva thālipākena parivisi.|| ||
Atha kho āyasmā bhūmijo pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā bhūmijo Bhagavantaṁ etad avoca: 'idhāhaṁ bhante pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya yena jayasenassa rāja Kumārassa nivesanaṁ,||
ten'upasaṅkamiṁ.|| ||
Upasaṅkamitvā paññatte āsane nisīdiṁ.|| ||
Atha kho bhante jayaseno rāja-kumāro yenāhaṁ,||
ten'upasaṅkami.|| ||
Upasaṅkamitvā mama saddhiṁ1 sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho bhante,||
jayaseno rāja-kumāro maṁ etad avoca: 'santi bho bhūmija,||
eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino āsañ ce pi karitvā buhmacariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāyāti.|| ||
Idha bhoto bhūmijassa Satthā kiṁvādī kimakkhāyīti?|| ||
Evaṁ vutte ahaṁ bhante,||
jayasenaṁ rājakumāraṁ etad avocaṁ: 'na kho me taṁ rāja-kumāra,||
Bhagavato sammukhā sutaṁ sammukhā paṭiggahitaṁ.|| ||
Ṭhānaṁ ca kho etaṁ vijjati,||
yaṁ Bhagavā evaṁ vyākareyya: 'āsañ ce pi karitvā a-yoniso Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā a-yoniso Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Sañ ce pi karitvā a-yoniso Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Āsañ ce pi karitvā yoniso Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya,||
anāsañ ce pi karitvā yoniyo Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā yoniyo Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā yoniso Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā yoniso Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāyā' ti.|| ||
Na kho me taṁ rāja-kumāra,||
Bhagavato sammukhā sutaṁ sammukhā paṭiggahitaṁ.|| ||
Ṭhānañ ca kho etaṁ vijjati: yaṁ Bhagavā evaṁ vyākareyyāti.|| ||
Sace bhoto bhūmijassa Satthā evaṁ-vādī evaṁ-diṭṭhi addhā bhoto bhūmijassa Satthā sabbesaṁ yeva puthusamaṇa-brāhmaṇānaṁ muddhānaṁ maññe āhacca tiṭṭhatī ti.|| ||
Kacci bhante,||
evaṁ puṭṭho evaṁ vyākaramāno vuttavādī c'eva Bhagavato homi,||
na ca Bhagavantaṁ abhūtena abbh'ācikkhāmī.|| ||
Dhammassa c'ānudhammaṁ vyākaromi.|| ||
Na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āga-c-chatī ti.|| ||
[140] Taggha tvaṁ bhūmija,||
evaṁ puṭṭho evaṁ vyākaramāno vuttavādī c'eva me hoyi,||
na ca maṁ abhūtena abbh'ācikkhasi,||
Dhammassa c'ānudhammaṁ vyākarosi.|| ||
Na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āgacchati.|| ||
Ye hi keci bhūmija,||
samaṇā vā brāhmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Taṁ kissa hetu?|| ||
Ayoni hesā bhūmija,||
phalassa adhigamāya.|| ||
Seyyathā pi bhūmija,||
puriso telatthiko telagavesī telapariyesanaṁ caramāno vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
āsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ pī'eyya,||
abhabbo telassa adhigamāya.|| ||
Anāsañ ce pi karitvā vālikaṁ doṇiyā ākaritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
abhabbo telassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
abhabbo telassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
abhabbo telassa adhigamāya.|| ||
Taṁ kissa hetu?|| ||
Ayoni hesā1 bhūmija,||
telassa adhigamāya.|| ||
Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
[141] Taṁ kissa hetu?|| ||
Ayoni hesā1 bhūmija,||
phalassa adhigamāya.|| ||
Seyyathā pi bhūmija,||
puriso khīratthiko khīragavesī khīrapariyesanaṁ caramāno gāviṁ taruṇavacchaṁ visāṇato āviñjeyya,||
āsañ ce pi karitvā gāviṁ taruṇavacchaṁ visāṇato āviñjeyya,||
abhabbo khīrassa adhigamāya.|| ||
Anāsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
abhabbo khīrassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
abhabbo khīrassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā gāviṁ taruṇavacchaṁ visāṇato āviñjeyaya,||
abhabbo khīrassa adhigamāya.|| ||
Taṁ kissa hetu?|| ||
Ayoni hesā bhūmija,||
khīrassa adhigamāya.|| ||
Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino te āsañ ce pi karitvā Brahma-cariyaṁ caranti.|| ||
Abhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Taṁ kissa hetu?|| ||
Ayoni hesā1 bhūmija,||
phalassa adhigamāya.|| ||
Seyyathā pi bhūmija,||
puriso nonītatthiko nonīta2gavesī nonītapariyesanaṁ caramāno udakaṁ kalase āsiñcitvā manthena3 āviñjeyya,||
āsañ ce pi karitvā udakaṁ kalase āsiñcitvā matthena3 āviñjeyya,||
abhabbo nonītassa adhigamāya.|| ||
Anāsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
abhabbo nonītassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
abhabbo nonītassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā udakaṁ kalase āsiñcitvā manthena āviñjeyya,||
abhabbo nonītassa adhigamāya.|| ||
Taṁ kissa hetu?
Ayoni hesā1 bhūmija,||
nonītassa adhigamāya.|| ||
Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino.|| ||
Te āsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya,||
taṁ kissa hetu: ayoni hesā bhūmija,||
phalassa adhigamāya.|| ||
Seyyathā pi bhūmija,||
puriso aggatthiko aggigavesī aggipariyesanaṁ caramāno allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ [142] ādāya abhimantheyya,||
āsañ ce pi karitvā allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ ādāya abhimantheyya,||
abhabbo aggissa adhigamāya.|| ||
Anāsañ ce pi karitvā vālikaṁ doṇiyā ākaritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
abhabbo aggissa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
abhabbo aggissa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ ādāya abhimantheyya,||
abhabbo aggissa adhigamāya.|| ||
Taṁ kissa hetu?|| ||
Ayoni hesā bhūmija,||
aggissa adhigamāya.|| ||
Evam eva kho bhūmija,||
ye hi keci samaṇā vā brahmaṇā vā micchā-diṭṭhino micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-satī micchā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya,||
āsañca anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
abhabbā phalassa adhigamāya.|| ||
Taṁ kissa hetu?|| ||
Ayoni hesā bhūmija,||
phalassa adhigamāya.|| ||
Ye ca kho keci bhūmija,||
samaṇā vā brāhmaṇā vā sammā-diṭṭhikā sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Taṁ kissa hetu?|| ||
Yoni hesā bhūmija,||
phalassa adhigamāya.|| ||
Seyyathā pi bhūmija,||
puriso telatthiko telagavesī telapariyesanaṁ caramāno tilapiṭṭhiṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
āsañ ce pi karitvā tilapiṭṭhīṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
bhabbo telassa adhigamāya.|| ||
Anāsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
bhabbo telassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pi'eyya,||
bhabbo telassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā tilapiṭṭhiṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
bhabbo telassa adhigamāya.|| ||
Taṁ kissa hetu?|| ||
Yoni hesā bhūmija,||
telassa adhigamāya.|| ||
Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā sammā-diṭṭhino sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṁ caranti,||
[143] bhabbā phalassa adhigamāya.|| ||
Anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Taṁ kissa hetu?|| ||
Yoni hesā bhūmija,||
phalassa adhigamāya.|| ||
Seyyathā pi bhūmija,||
puriso khīratthiko khīragavesī khīrapariyesanaṁ caramāno gāviṁ taruṇavacchaṁ thanato āviñjeyya,||
āsañ ce pi karitvā gāviṁ taruṇavacchaṁ thanato āviñjeyya,||
bhabbo khīrassa adhigamāya.|| ||
Anāsañ ce pi karitvā vālikaṁ doṇiyā
Ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
bhabbo khīrassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pi'eyya,||
bhabbo khīrassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā gāviṁ taruṇavacchaṁ thanato āviñjeyya,||
bhabbo khīrassa adhigamāya.|| ||
Taṁ kissa hetu?|| ||
Yoni hesā bhūmija,||
khīrassa adhigamāya.|| ||
Evam eva kho bhūmija,||
ye hi keci samaṇā vā brāhmaṇā vā sammā-diṭṭhino sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Taṁ kissa hetu?|| ||
Yoni hesā bhūmija,||
phalassa adhigamāya.|| ||
Seyyathā pi bhūmija,||
puriso nonītatthiko nonītagavesī nonītapariyesanaṁ caramāno dadhiṁ kalase āsiñcitvā manthena āviñjeyya,||
āsañ ce pi karitvā dadhiṁ kalase āsiñcitvā matthena āviñjeyya,||
bhabbo nonītassa adhigamāya.|| ||
Anāsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
bhabbo nonītassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pī'eyya,||
bhabbo nonītassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā dadhiṁ kalase āsiñcitvā manthena āviñjeyya,||
bhabbo nonītassa adhigamāya.|| ||
Taṁ kissa hetu?|| ||
Yoni hesā bhūmija,||
nonītassa adhigamāya.|| ||
Evam eva kho bhūmija,||
ye hi keci samaṇā vā brahmaṇā vā sammā-diṭṭhino sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino.|| ||
Te āsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya,||
taṁ kissa hetu: yoni hesā bhūmija,||
phalassa adhigamāya.|| ||
Seyyathā pi bhūmija,||
puriso aggatthiko aggigavesī aggipariyesanaṁ caramāno sukkaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ ādāya abhimantheyya,||
bhabbo aggissa āsañ ce pi karitvā sukkaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ ādāya abhimantheyya,||
bhabbo aggissa adhigamāya.|| ||
Anāsañ ce pi karitvā sukkaṁ kaṭṭhaṁ koḷāpaṁ [144] uttarāṇiṁ ādāya abhimatteyya,||
bhabbo aggissa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā sukkaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ ādāya abhimantheyya,||
bhabbo aggissa adhigamāya.|| ||
Taṁ kissa hetu?|| ||
Yoni hesā bhūmija,||
aggissa adhigamāya.|| ||
Evam eva kho bhūmija,||
ye hi keci samaṇā vā brahmaṇā vā sammā-diṭṭhino sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhino,||
te āsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Āsañ ca anāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Nevāsaṁ nānāsañ ce pi karitvā Brahma-cariyaṁ caranti,||
bhabbā phalassa adhigamāya.|| ||
Taṁ kissa hetu?|| ||
Yoni hesā bhūmija,||
phalassa adhigamāya.|| ||
Sace kho taṁ bhūmija,||
jayasenassa rāja Kumārassa imā catasso upamā paṭibhāseyyuṁ,||
anacchariyaṁ te jayaseno rāja-kumāro pasīdeyya.|| ||
Pasanno ca te pasannākāraṁ kareyyāti.|| ||
Kuto pana maṁ bhante,||
jayasenassa rāja Kumārassa imā catasso upamā paṭibhāsissanti.|| ||
Anacchariyā pubbe a-s-suta-pubbā,||
seyyathā pi Bhagavantanti.|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā bhūmijo Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||
Bhūmija Suttaṁ