Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga
Sutta 127
Anuruddha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho pañcakaṅgo thapati aññataraṁ purisaṁ āmantesi:
'ehi tvaṁ ambho purisa, yen'āyasmā Anuruddho ten'upasaṅkama.|| ||
Upasaṅkamitvā mama vacanena āyasmato [145] Anuruddhassa pāde sirasā vandāhi.|| ||
Pañcakaṅgo bhante, thapati āyasmanto Anuruddhassa pāde sirasā vandatī' ti.|| ||
Evañ ca vadehi:
adhivāsetu kira bhante, āyasmā Anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṁ, yena ca kira bhante, āyasmā Anuruddho pagevataraṁ āgaccheyya, pañcaṅgo bhante, thapati bahu-kicco bahu-karaṇīyo rājakaraṇīyenā' ti.|| ||
"Evaṁ bhante" ti kho so puriso pañc'aṅgassa thapatissa paṭi-s-sutvā yen'āyasmā Anuruddho ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Anuruddhaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so puriso āyasmantaṁ Anuruddhaṁ etad avoca:
'pañcaṅgo bhante, thapati āyasmato Anuruddhassa pāde sirasā vandati.|| ||
Evaṁ ca vadeti:
'adhivāsetu kira bhante, āyasmā Anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṁ.|| ||
Yena ca kira bhante, āyasmā Anuruddho pagevataraṁ āgaccheyya.|| ||
Pañcakaṅgo bhante, thapati bahu-kicco bahu-karaṇīyo rājakaraṇīyenā' ti.|| ||
Adhivāsesi kho āyasmā Anuruddho tuṇhī-bhāvena.|| ||
Atha kho āyasmā Anuruddho tassā rattiyā accayena pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya yena pañcakaṅgassa thapatissa nivesanaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Atha kho pañcakaṅgo thapati āyasmantaṁ Anuruddhaṁ paṇītena bhojanīyena sahatthā santappesi sampavāresi.|| ||
Atha kho pañcakaṅgo thapati āyasmantaṁ Anuruddhaṁ bhuttāviṁ onita-patta-pāṇīṁ aññataraṁ nīcaṁ āsanaṁ gahetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho pañcakaṅgo thapati āyasmantaṁ Anuruddhaṁ etad avoca:|| ||
Idha maṁ bhante1 therā bhikkhū upasaṅkamitvā evam āhaṁsu:
'appamāṇaṁ gahapati, ceto-vimuttiṁ bhāvehī' ti.|| ||
Ekacce therā evam āhaṁsu:
'mahaggataṁ gahapati, ceto-vimuttiṁ bhāvehī' ti.|| ||
Yā c'āyaṁ bhante, appamāṇā ceto-vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā nānatthā c'eva [146] nānābyañjanā ca?|| ||
Udāhu ekatthā byañjanameva nānanti?|| ||
Tena hi gahapati, taṁ yeva ettha paṭibhātu apannakaṁ te ito bhavissatī ti.|| ||
Mayhaṁ kho bhante, evaṁ hoti.|| ||
Yā c'āyaṁ appamāṇā ceto vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā ekatthā byañjanameva nānanti.|| ||
Yā c'āyaṁ gahapati, appamāṇā ceto-vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā nānatthā c'eva nānābyañjanā ca.|| ||
Tadamināpetaṁ gahapati, pariyāyena veditabbaṁ, yathā ime dhammā nānatthā c'eva nānābyañjanā ca.|| ||
Katamā ca gahapati, appamāṇā ceto-vimutti?|| ||
Idha gahapati bhikkhū mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||
Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||
Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ.|| ||
Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||
Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||
Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Ayaṁ vuccati gahapati appamāṇā ceto-vimutti.|| ||
Katamā ca gahapati mahaggatā ceto-vimutti?|| ||
Idha gahapati bhikkhu yāvatā ekaṁ rukkha-mūlaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Ayaṁ vuccati gahapati, mahaggatā ceto-vimutti.|| ||
Idha pana gahapati bhikkhu yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati ayam pi vuccati gahapati mahaggatā ceto-vimutti.|| ||
Idha pana gahapati, bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Ayam pi vuccati gahapati, mahaggatā ceto vimutti.|| ||
Idha pana gahapati, bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni pharitvā adhimuccitvā viharati.|| ||
Ayam pi vuccati gahapati, mahaggatā ceto vimutti.|| ||
Idha pana gahapati, bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||
Idha [147] pana gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati, ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||
Idha pana gahapati bhikkhu yāvatā samuddapariyan taṁ paṭhaviṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||
Iminā kho etaṁ gahapati pariyāyena veditabbaṁ yathā ime dhammā nānatthā c'eva nānābyañjenā ca.|| ||
Catasso kho imā gahapati, bhavūpapattiyo, katamā catasso?|| ||
Idha gahapati ekacco parittābhāti pharitvā adhimuccitvā viharati.|| ||
So kāyassa bhedā param maraṇā parittābhānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Idha pana gahapati, ekacco appamāṇābhāti pharitvā adhimuccitvā viharati.|| ||
So kāyassa bhedā param maraṇā appamāṇā bhānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Idha pana gahapati, ekacco saṅkiliṭṭhābhāti pharitvā adhimuccitvā viharati.|| ||
So kāyassa bhedā param maraṇā saṅkiliṭṭhābhānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Idha pana gahapati, ekacco parisuddhābhāti pharitvā adhimuccitvā viharati.|| ||
So kāyassa bhedā param maraṇā parisuddhābhānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Imā kho gahapati, catasso bhavūpapattiyo.|| ||
Hoti khe so gahapati, samayo, yā tā devatā ekajjhaṁ sannipatanti.|| ||
Tāsaṁ ekajjhaṁ sanni-patitānaṁ vaṇṇanānattaṁ hi kho paññāyati.|| ||
No ca ābhānānattaṁ.|| ||
Seyyathā pi gahapati, puriso sambahulāni tela-p-padīpāni ekaṁ gharaṁ paveseyya, tesaṁ ekaṁ gharaṁ pavesitānaṁ accinānattaṁ hi kho paññāyetha no ca ābhānānattaṁ.|| ||
Evam eva kho gahapati, hoti kho so samayo, yā tā devatā ekajjhaṁ sannipatanti, [148] tāsaṁ ekajjhaṁ sanni-patitānaṁ vaṇṇanānattaṁ hi kho paññāyati.|| ||
No ca ābhānānattaṁ.|| ||
Hoti kho so gahapati samayo, yā tā devatā tato vipakkamanti, tāsaṁ tato vipakkamantīnaṁ vaṇṇanānattaṁ c'eva paññāyati, ābhānānantañ ca.|| ||
Seyyathā pi gahapati, puriso tāni sambahulāni telappadipāni tamhā gharā nīhareyya tesaṁ tato niharantānaṁ accinānattaṁ c'eva paññāyetha ābhānānattañ ca.|| ||
Evam eva kho gahapati, hoti kho so samayo, yā tā devatā tato vipakkamanti.|| ||
Tāsaṁ tato vipakkamantīnaṁ vaṇṇanānattaṁ c'eva paññāyati ābhānānattañ ca.|| ||
Na kho gahapati, tāsaṁ devatānaṁ evaṁ hoti:
idaṁ amhākaṁ niccanti vā dhuvanti vā sassatanti vā.|| ||
Api ca yattha yatth'eva tā devatā adhivasanti1 tattha tatth'eva tā devatā abhiramanti.|| ||
Seyyathā pi gahapati, makkhikānaṁ kājena vā piṭakena vā harīyamānānaṁ na evaṁ hoti:
idaṁ amhākaṁ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yatth'eva tā makkhikā abhinivisanti, tattha tatth'eva tā makkhikā abhiramanti.|| ||
Evam eva kho gahapati tāsaṁ devatāṁ na evaṁ hoti:
idaṁ amhākaṁ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yatth'eva tā devatā adhivasanti, tattha tatth'eva tā devatā abhiramantī ti.|| ||
Evaṁ vutte āyasmā sabhiyo kaccāno āyasmantaṁ Anuruddhaṁ etad avoca:
sādhu bhante Anuruddha, atthi ca me phattha uttariṁ paṭipucchitabbaṁ.|| ||
Yā tā bhante devatā ābhā, sabbā tā parittābhā?|| ||
Udāhu santettha ekaccā devatā appamāṇābhāti?|| ||
Tadaṅgena kho āvuso Kaccāna, santi pana ettha2 ekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.|| ||
Ko nu kho bhante Anuruddha, hetu, ko paccayo.|| ||
Yena tāsaṁ devatānaṁ ekaṁ deva-nikāyaṁ upapannānaṁ santetthekaccā [149] devatā parittābhā?|| ||
Santi panetthekaccā devatā appamāṇābhāti?|| ||
Tena h'āvuso Kaccāna, taṁyev'ettha paṭipucchissāmi yathā te khameyya, tathā naṁ vyākareyyāsi.|| ||
Taṁ kim maññasi āvuso Kaccāna, yvāyaṁ bhikkhu yāvatā ekaṁ rukkha-mūlaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Yo c'āyaṁ bhikkhu yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?|| ||
Yvāyaṁ bhante bhikkhū yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.|| ||
Taṁ kim maññasi āvuso Kaccāna, yvāyaṁ bhikkhu yāvatā dve vā tiṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Yo c'āyaṁ bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?|| ||
Yvāyaṁ bhante bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatanti pharitvā adhimuccitvā viharati ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.|| ||
Taṁ kim maññasi āvuso Kaccāna, yvāyaṁ bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Yo c'āyaṁ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā [150] adhimuccitvā viharati.|| ||
Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?|| ||
Yvāyaṁ bhante bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.|| ||
Taṁ kim maññasi āvuso Kaccāna, yvāyaṁ bhikkhu yāvatā dve vā tiṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Yo c'āyaṁ bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?|| ||
Yvāyaṁ bhante bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.|| ||
Taṁ kim maññasi āvuso Kaccāna, yvāyaṁ bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Yo c'āyaṁ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?|| ||
Yvāyaṁ bhante bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.|| ||
Taṁ kim maññasi āvuso Kaccāna, yvāyaṁ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Yo c'āyaṁ bhikkhu yāvatā samaddapariyan taṁ paṭhaviṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?|| ||
Yvāyaṁ bhante, bhikkhu yāvatā samaddapariyan taṁ paṭhaviṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.|| ||
Ayaṁ kho āvuso Kaccāna, hetu ayaṁ paccayo, yena tāsaṁ devatānaṁ ekaṁ deva-nikāyaṁ upapannānaṁ santetthekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.|| ||
Sādhu bhante Anuruddha, atthi ca me ettha uttariṁ paṭipucchitabbaṁ.|| ||
Yāvatā bhante, devatā ābhā, sabbā tā saṅkiliṭṭhābhā?|| ||
Udāhu santetthekaccā devatā parisuddhābhāti?|| ||
[151] Tadaṅgena kho āvuso Kaccāna, santetthekaccā devatā saṅkaliṭṭhābhā santi panetthekaccā devatā parisuddhābhāti.|| ||
Ko nu kho bhante Anuruddha, hetu ko paccayo, yena tāsaṁ devatānaṁ ekaṁ deva-nikāyaṁ upapannānaṁ santetthekaccā devatā saṅkaliṭṭhābhā santi panetthekaccā devatā parisuddhabhāti.|| ||
Tena h'āvuso Kaccāna, upamaṁ te karissāmi.|| ||
Upamāyapidh'ekacce viññū purisā bhāsitassa atthaṁ ājānanti.|| ||
Seyyathā pi āvuso Kaccāna, tela-p-padīpassa jhāyato telampi a-parisuddhaṁ, vaṭṭipi a-parisuddhā, so telassapi a-parisuddhattā vaṭṭiyāpi a-parisuddhattā andhandhaṁ viya jhāyāti.|| ||
Evam eva kho āvuso Kaccāna, idh'ekacco bhikkhu saṅkiliṭṭhābhāti pharitvā adhimuccitvā viharati.|| ||
Tassa kāyaduṭṭhullampi na suppaṭi-p-passaddhaṁ hoti.|| ||
Thīna-middhampi na susamūhataṁ hoti.|| ||
Uddhacca-kukkuccampi na su-p-paṭivinītaṁ hoti.|| ||
So kāyaduṭṭhullassapi na suppaṭi-p-passaddhattā thīna-middhassapi na susamūhattā uddhaccakkuccassapi na su-p-paṭivinītattā andhandhaṁ viya jhāyati.|| ||
So kāyassa bhedā param maraṇā saṅkiliṭṭhābhānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
Seyyathā pi āvuso Kaccāna, tela-p-padīpassa jhāyato telampi parisuddhaṁ, vaṭṭipi parisuddhā, so telassapi parisuddhattā vaṭṭiyāpi parisuddhattā na andhandhaṁ viya jhāyati.|| ||
Evam eva kho āvuso Kaccāna, idh'ekacco bhikkhu parisuddhābhāti pharitvā adhimuccitvā viharati.|| ||
Tassa kāyaduṭṭhullampi suppaṭi-p-passaddhaṁ hoti.|| ||
Thīna-middhampi susamūhataṁ hoti.|| ||
Uddhacca-kukkuccampi su-p-paṭivinītaṁ hoti.|| ||
So kāyaduṭṭhullassapi suppaṭi-p-passaddhattā thīna-middhassapi susamūhatattā uddhacca-kukkuccassapi su-p-paṭivinītattā na andhandhaṁ viya jhāyati.|| ||
So kāyassa bhedā param maraṇā parisuddhābhānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
[152] Ayaṁ kho avuso Kaccāna, hetu ayaṁ paccayo, yena tāsaṁ devatānaṁ ekaṁ deva-nikāyaṁ upapannānaṁ santetthekaccā devatā saṅkiliṭṭhābhā, santi panetthekaccā devatā parisuddhābhāti.|| ||
Evaṁ vutte āyasmā sabhiyo kaccāno āyasmantaṁ Anuruddhaṁ etad avoca:
'sādhu bhante Anuruddha, na bhante, āyasmā Anuruddho evam āha:
evaṁ me sutanti vā, evaṁ arahati bhavitunti vā.|| ||
Atha ca pana bhante, āyasmā Anuruddho 'evam pi tā devatā iti pi tā devatāttheva bhāsati.|| ||
Tassa mayhaṁ bhante, evaṁ hoti:
addhāyasmatā anuruddhena tāhi devatāhi saddhiṁ sannivutthapubbañ c'eva sallapita-pubbañca sākacchā ca samāpajjita-pubbāti.|| ||
Addhā kho te ayaṁ āvuso Kaccāna, āsajja upanīya vācā bhāsitā.|| ||
Api ca te ahaṁ vyākarissāmi.|| ||
Dīgha-rattaṁ kho āvuso Kaccāna, tāhi devatāhi saddhiṁ sannivutthapubbañ c'eva sallapita-pubbañca sākacchā ca samāpajjita-pubbāti.|| ||
Evaṁ vutte āyasmā sabhiyo kaccāno pañcakaṅgaṁ thapatiṁ etad avoca:
'lābhā te gahapati.|| ||
Suladdhaṁ te gahapati.|| ||
Yaṁ tvaṁ c'eva taṁ saṅkhādhammaṁ pahāsi.|| ||
Mayañci'maṁ dhamma-pariyā'yaṁ alatthamhā savaṇāyā' ti.|| ||
Anuruddha Suttaṁ