Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 127

Anuruddha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[144]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho pañcakaṅgo thapati aññataraṃ purisaṃ āmantesi:
'ehi tvaṃ ambho purisa, yen'āyasmā Anuruddho ten'upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena āyasmato [145] Anuruddhassa pāde sirasā vandāhi.|| ||

Pañcakaṅgo bhante, thapati āyasmanto Anuruddhassa pāde sirasā vandatī' ti.|| ||

Evañ ca vadehi:
adhivāsetu kira bhante, āyasmā Anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ, yena ca kira bhante, āyasmā Anuruddho pagevataraṃ āgaccheyya, pañcaṅgo bhante, thapati bahu-kicco bahu-karaṇīyo rājakaraṇīyenā' ti.|| ||

"Evaṃ bhante" ti kho so puriso pañc'aṅgassa thapatissa paṭi-s-sutvā yen'āyasmā Anuruddho ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Anuruddhaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so puriso āyasmantaṃ Anuruddhaṃ etad avoca:
'pañcaṅgo bhante, thapati āyasmato Anuruddhassa pāde sirasā vandati.|| ||

Evaṃ ca vadeti:
'adhivāsetu kira bhante, āyasmā Anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ.|| ||

Yena ca kira bhante, āyasmā Anuruddho pagevataraṃ āgaccheyya.|| ||

Pañcakaṅgo bhante, thapati bahu-kicco bahu-karaṇīyo rājakaraṇīyenā' ti.|| ||

Adhivāsesi kho āyasmā Anuruddho tuṇhī-bhāvena.|| ||

Atha kho āyasmā Anuruddho tassā rattiyā accayena pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena pañcakaṅgassa thapatissa nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ paṇītena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Atha kho pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ bhuttāviṃ onita-patta-pāṇīṃ aññataraṃ nīcaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ etad avoca:|| ||

Idha maṃ bhante1 therā bhikkhū upasaṅkamitvā evam āhaṃsu:
'appamāṇaṃ gahapati, ceto-vimuttiṃ bhāvehī' ti.|| ||

Ekacce therā evam āhaṃsu:
'mahaggataṃ gahapati, ceto-vimuttiṃ bhāvehī' ti.|| ||

Yā c'āyaṃ bhante, appamāṇā ceto-vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā nānatthā c'eva [146] nānābyañjanā ca?|| ||

Udāhu ekatthā byañjanameva nānanti?|| ||

Tena hi gahapati, taṃ yeva ettha paṭibhātu apannakaṃ te ito bhavissatī ti.|| ||

Mayhaṃ kho bhante, evaṃ hoti.|| ||

Yā c'āyaṃ appamāṇā ceto vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā ekatthā byañjanameva nānanti.|| ||

Yā c'āyaṃ gahapati, appamāṇā ceto-vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā nānatthā c'eva nānābyañjanā ca.|| ||

Tadamināpetaṃ gahapati, pariyāyena veditabbaṃ, yathā ime dhammā nānatthā c'eva nānābyañjanā ca.|| ||

Katamā ca gahapati, appamāṇā ceto-vimutti?|| ||

Idha gahapati bhikkhū mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Ayaṃ vuccati gahapati appamāṇā ceto-vimutti.|| ||

Katamā ca gahapati mahaggatā ceto-vimutti?|| ||

Idha gahapati bhikkhu yāvatā ekaṃ rukkha-mūlaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayaṃ vuccati gahapati, mahaggatā ceto-vimutti.|| ||

Idha pana gahapati bhikkhu yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati ayam pi vuccati gahapati mahaggatā ceto-vimutti.|| ||

Idha pana gahapati, bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayam pi vuccati gahapati, mahaggatā ceto vimutti.|| ||

Idha pana gahapati, bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni pharitvā adhimuccitvā viharati.|| ||

Ayam pi vuccati gahapati, mahaggatā ceto vimutti.|| ||

Idha pana gahapati, bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||

Idha [147] pana gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati, ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||

Idha pana gahapati bhikkhu yāvatā samuddapariyan taṃ paṭhaviṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||

Iminā kho etaṃ gahapati pariyāyena veditabbaṃ yathā ime dhammā nānatthā c'eva nānābyañjenā ca.|| ||

Catasso kho imā gahapati, bhavūpapattiyo, katamā catasso?|| ||

Idha gahapati ekacco parittābhāti pharitvā adhimuccitvā viharati.|| ||

So kāyassa bhedā param maraṇā parittābhānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Idha pana gahapati, ekacco appamāṇābhāti pharitvā adhimuccitvā viharati.|| ||

So kāyassa bhedā param maraṇā appamāṇā bhānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Idha pana gahapati, ekacco saṅkiliṭṭhābhāti pharitvā adhimuccitvā viharati.|| ||

So kāyassa bhedā param maraṇā saṅkiliṭṭhābhānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Idha pana gahapati, ekacco parisuddhābhāti pharitvā adhimuccitvā viharati.|| ||

So kāyassa bhedā param maraṇā parisuddhābhānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Imā kho gahapati, catasso bhavūpapattiyo.|| ||

Hoti khe so gahapati, samayo, yā tā devatā ekajjhaṃ sannipatanti.|| ||

Tāsaṃ ekajjhaṃ sanni-patitānaṃ vaṇṇanānattaṃ hi kho paññāyati.|| ||

No ca ābhānānattaṃ.|| ||

Seyyathā pi gahapati, puriso sambahulāni tela-p-padīpāni ekaṃ gharaṃ paveseyya, tesaṃ ekaṃ gharaṃ pavesitānaṃ accinānattaṃ hi kho paññāyetha no ca ābhānānattaṃ.|| ||

Evam eva kho gahapati, hoti kho so samayo, yā tā devatā ekajjhaṃ sannipatanti, [148] tāsaṃ ekajjhaṃ sanni-patitānaṃ vaṇṇanānattaṃ hi kho paññāyati.|| ||

No ca ābhānānattaṃ.|| ||

Hoti kho so gahapati samayo, yā tā devatā tato vipakkamanti, tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattaṃ c'eva paññāyati, ābhānānantañ ca.|| ||

Seyyathā pi gahapati, puriso tāni sambahulāni telappadipāni tamhā gharā nīhareyya tesaṃ tato niharantānaṃ accinānattaṃ c'eva paññāyetha ābhānānattañ ca.|| ||

Evam eva kho gahapati, hoti kho so samayo, yā tā devatā tato vipakkamanti.|| ||

Tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattaṃ c'eva paññāyati ābhānānattañ ca.|| ||

Na kho gahapati, tāsaṃ devatānaṃ evaṃ hoti:
idaṃ amhākaṃ niccanti vā dhuvanti vā sassatanti vā.|| ||

Api ca yattha yatth'eva tā devatā adhivasanti1 tattha tatth'eva tā devatā abhiramanti.|| ||

Seyyathā pi gahapati, makkhikānaṃ kājena vā piṭakena vā harīyamānānaṃ na evaṃ hoti:
idaṃ amhākaṃ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yatth'eva tā makkhikā abhinivisanti, tattha tatth'eva tā makkhikā abhiramanti.|| ||

Evam eva kho gahapati tāsaṃ devatāṃ na evaṃ hoti:
idaṃ amhākaṃ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yatth'eva tā devatā adhivasanti, tattha tatth'eva tā devatā abhiramantī ti.|| ||

Evaṃ vutte āyasmā sabhiyo kaccāno āyasmantaṃ Anuruddhaṃ etad avoca:
sādhu bhante Anuruddha, atthi ca me phattha uttariṃ paṭipucchitabbaṃ.|| ||

Yā tā bhante devatā ābhā, sabbā tā parittābhā?|| ||

Udāhu santettha ekaccā devatā appamāṇābhāti?|| ||

Tadaṅgena kho āvuso Kaccāna, santi pana ettha2 ekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.|| ||

Ko nu kho bhante Anuruddha, hetu, ko paccayo.|| ||

Yena tāsaṃ devatānaṃ ekaṃ deva-nikāyaṃ upapannānaṃ santetthekaccā [149] devatā parittābhā?|| ||

Santi panetthekaccā devatā appamāṇābhāti?|| ||

Tena h'āvuso Kaccāna, taṃyev'ettha paṭipucchissāmi yathā te khameyya, tathā naṃ vyākareyyāsi.|| ||

Taṃ kim maññasi āvuso Kaccāna, yvāyaṃ bhikkhu yāvatā ekaṃ rukkha-mūlaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c'āyaṃ bhikkhu yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṃ bhante bhikkhū yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.|| ||

Taṃ kim maññasi āvuso Kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tiṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c'āyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṃ bhante bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.|| ||

Taṃ kim maññasi āvuso Kaccāna, yvāyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c'āyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā [150] adhimuccitvā viharati.|| ||

Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṃ bhante bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.|| ||

Taṃ kim maññasi āvuso Kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tiṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c'āyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṃ bhante bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.|| ||

Taṃ kim maññasi āvuso Kaccāna, yvāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c'āyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṃ bhante bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.|| ||

Taṃ kim maññasi āvuso Kaccāna, yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c'āyaṃ bhikkhu yāvatā samaddapariyan taṃ paṭhaviṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṃ bhante, bhikkhu yāvatā samaddapariyan taṃ paṭhaviṃ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.|| ||

Ayaṃ kho āvuso Kaccāna, hetu ayaṃ paccayo, yena tāsaṃ devatānaṃ ekaṃ deva-nikāyaṃ upapannānaṃ santetthekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.|| ||

Sādhu bhante Anuruddha, atthi ca me ettha uttariṃ paṭipucchitabbaṃ.|| ||

Yāvatā bhante, devatā ābhā, sabbā tā saṅkiliṭṭhābhā?|| ||

Udāhu santetthekaccā devatā parisuddhābhāti?|| ||

[151] Tadaṅgena kho āvuso Kaccāna, santetthekaccā devatā saṅkaliṭṭhābhā santi panetthekaccā devatā parisuddhābhāti.|| ||

Ko nu kho bhante Anuruddha, hetu ko paccayo, yena tāsaṃ devatānaṃ ekaṃ deva-nikāyaṃ upapannānaṃ santetthekaccā devatā saṅkaliṭṭhābhā santi panetthekaccā devatā parisuddhabhāti.|| ||

Tena h'āvuso Kaccāna, upamaṃ te karissāmi.|| ||

Upamāyapidh'ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Seyyathā pi āvuso Kaccāna, tela-p-padīpassa jhāyato telampi a-parisuddhaṃ, vaṭṭipi a-parisuddhā, so telassapi a-parisuddhattā vaṭṭiyāpi a-parisuddhattā andhandhaṃ viya jhāyāti.|| ||

Evam eva kho āvuso Kaccāna, idh'ekacco bhikkhu saṃkiliṭṭhābhāti pharitvā adhimuccitvā viharati.|| ||

Tassa kāyaduṭṭhullampi na suppaṭi-p-pa-s-saddhaṃ hoti.|| ||

Thīna-middhampi na susamūhataṃ hoti.|| ||

Uddhacca-kukkuccampi na su-p-paṭivinītaṃ hoti.|| ||

So kāyaduṭṭhullassapi na suppaṭi-p-pa-s-saddhattā thīna-middhassapi na susamūhattā uddhaccakkuccassapi na su-p-paṭivinītattā andhandhaṃ viya jhāyati.|| ||

So kāyassa bhedā param maraṇā saṃkiliṭṭhābhānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Seyyathā pi āvuso Kaccāna, tela-p-padīpassa jhāyato telampi parisuddhaṃ, vaṭṭipi parisuddhā, so telassapi parisuddhattā vaṭṭiyāpi parisuddhattā na andhandhaṃ viya jhāyati.|| ||

Evam eva kho āvuso Kaccāna, idh'ekacco bhikkhu parisuddhābhāti pharitvā adhimuccitvā viharati.|| ||

Tassa kāyaduṭṭhullampi suppaṭi-p-pa-s-saddhaṃ hoti.|| ||

Thīna-middhampi susamūhataṃ hoti.|| ||

Uddhacca-kukkuccampi su-p-paṭivinītaṃ hoti.|| ||

So kāyaduṭṭhullassapi suppaṭi-p-pa-s-saddhattā thīna-middhassapi susamūhatattā uddhacca-kukkuccassapi su-p-paṭivinītattā na andhandhaṃ viya jhāyati.|| ||

So kāyassa bhedā param maraṇā parisuddhābhānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

[152] Ayaṃ kho avuso Kaccāna, hetu ayaṃ paccayo, yena tāsaṃ devatānaṃ ekaṃ deva-nikāyaṃ upapannānaṃ santetthekaccā devatā saṅkiliṭṭhābhā, santi panetthekaccā devatā parisuddhābhāti.|| ||

Evaṃ vutte āyasmā sabhiyo kaccāno āyasmantaṃ Anuruddhaṃ etad avoca:
'sādhu bhante Anuruddha, na bhante, āyasmā Anuruddho evam āha:
evaṃ me sutanti vā, evaṃ arahati bhavitunti vā.|| ||

Atha ca pana bhante, āyasmā Anuruddho 'evam pi tā devatā iti pi tā devatāttheva bhāsati.|| ||

Tassa mayhaṃ bhante, evaṃ hoti:
addhāyasmatā anuruddhena tāhi devatāhi saddhiṃ sannivutthapubbañ c'eva sallapita-pubbañca sākacchā ca samāpajjita-pubbāti.|| ||

Addhā kho te ayaṃ āvuso Kaccāna, āsajja upanīya vācā bhāsitā.|| ||

Api ca te ahaṃ vyākarissāmi.|| ||

Dīgha-rattaṃ kho āvuso Kaccāna, tāhi devatāhi saddhiṃ sannivutthapubbañ c'eva sallapita-pubbañca sākacchā ca samāpajjita-pubbāti.|| ||

Evaṃ vutte āyasmā sabhiyo kaccāno pañcakaṅgaṃ thapatiṃ etad avoca:
'lābhā te gahapati.|| ||

Suladdhaṃ te gahapati.|| ||

Yaṃ tvaṃ c'eva taṃ saṅkhādhammaṃ pahāsi.|| ||

Mayañci'maṃ dhamma-pariyā'yaṃ alatthamhā savaṇāyā' ti.|| ||

Anuruddha Suttaṃ


 

Contact:
E-mail
Copyright Statement