Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 127

Anuruddha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[144]

[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho pañcakaṅgo thapati aññataraṁ purisaṁ āmantesi:
'ehi tvaṁ ambho purisa, yen'āyasmā Anuruddho ten'upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena āyasmato [145] Anuruddhassa pāde sirasā vandāhi.|| ||

Pañcakaṅgo bhante, thapati āyasmanto Anuruddhassa pāde sirasā vandatī' ti.|| ||

Evañ ca vadehi:
adhivāsetu kira bhante, āyasmā Anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṁ, yena ca kira bhante, āyasmā Anuruddho pagevataraṁ āgaccheyya, pañcaṅgo bhante, thapati bahu-kicco bahu-karaṇīyo rājakaraṇīyenā' ti.|| ||

"Evaṁ bhante" ti kho so puriso pañc'aṅgassa thapatissa paṭi-s-sutvā yen'āyasmā Anuruddho ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Anuruddhaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so puriso āyasmantaṁ Anuruddhaṁ etad avoca:
'pañcaṅgo bhante, thapati āyasmato Anuruddhassa pāde sirasā vandati.|| ||

Evaṁ ca vadeti:
'adhivāsetu kira bhante, āyasmā Anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṁ.|| ||

Yena ca kira bhante, āyasmā Anuruddho pagevataraṁ āgaccheyya.|| ||

Pañcakaṅgo bhante, thapati bahu-kicco bahu-karaṇīyo rājakaraṇīyenā' ti.|| ||

Adhivāsesi kho āyasmā Anuruddho tuṇhī-bhāvena.|| ||

Atha kho āyasmā Anuruddho tassā rattiyā accayena pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya yena pañcakaṅgassa thapatissa nivesanaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho pañcakaṅgo thapati āyasmantaṁ Anuruddhaṁ paṇītena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Atha kho pañcakaṅgo thapati āyasmantaṁ Anuruddhaṁ bhuttāviṁ onita-patta-pāṇīṁ aññataraṁ nīcaṁ āsanaṁ gahetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho pañcakaṅgo thapati āyasmantaṁ Anuruddhaṁ etad avoca:|| ||

Idha maṁ bhante1 therā bhikkhū upasaṅkamitvā evam āhaṁsu:
'appamāṇaṁ gahapati, ceto-vimuttiṁ bhāvehī' ti.|| ||

Ekacce therā evam āhaṁsu:
'mahaggataṁ gahapati, ceto-vimuttiṁ bhāvehī' ti.|| ||

Yā c'āyaṁ bhante, appamāṇā ceto-vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā nānatthā c'eva [146] nānābyañjanā ca?|| ||

Udāhu ekatthā byañjanameva nānanti?|| ||

Tena hi gahapati, taṁ yeva ettha paṭibhātu apannakaṁ te ito bhavissatī ti.|| ||

Mayhaṁ kho bhante, evaṁ hoti.|| ||

Yā c'āyaṁ appamāṇā ceto vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā ekatthā byañjanameva nānanti.|| ||

Yā c'āyaṁ gahapati, appamāṇā ceto-vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā nānatthā c'eva nānābyañjanā ca.|| ||

Tadamināpetaṁ gahapati, pariyāyena veditabbaṁ, yathā ime dhammā nānatthā c'eva nānābyañjanā ca.|| ||

Katamā ca gahapati, appamāṇā ceto-vimutti?|| ||

Idha gahapati bhikkhū mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||

Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||

Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ.|| ||

Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||

Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||

Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Ayaṁ vuccati gahapati appamāṇā ceto-vimutti.|| ||

Katamā ca gahapati mahaggatā ceto-vimutti?|| ||

Idha gahapati bhikkhu yāvatā ekaṁ rukkha-mūlaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayaṁ vuccati gahapati, mahaggatā ceto-vimutti.|| ||

Idha pana gahapati bhikkhu yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati ayam pi vuccati gahapati mahaggatā ceto-vimutti.|| ||

Idha pana gahapati, bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayam pi vuccati gahapati, mahaggatā ceto vimutti.|| ||

Idha pana gahapati, bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni pharitvā adhimuccitvā viharati.|| ||

Ayam pi vuccati gahapati, mahaggatā ceto vimutti.|| ||

Idha pana gahapati, bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||

Idha [147] pana gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati, ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||

Idha pana gahapati bhikkhu yāvatā samuddapariyan taṁ paṭhaviṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||

Iminā kho etaṁ gahapati pariyāyena veditabbaṁ yathā ime dhammā nānatthā c'eva nānābyañjenā ca.|| ||

Catasso kho imā gahapati, bhavūpapattiyo, katamā catasso?|| ||

Idha gahapati ekacco parittābhāti pharitvā adhimuccitvā viharati.|| ||

So kāyassa bhedā param maraṇā parittābhānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Idha pana gahapati, ekacco appamāṇābhāti pharitvā adhimuccitvā viharati.|| ||

So kāyassa bhedā param maraṇā appamāṇā bhānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Idha pana gahapati, ekacco saṅkiliṭṭhābhāti pharitvā adhimuccitvā viharati.|| ||

So kāyassa bhedā param maraṇā saṅkiliṭṭhābhānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Idha pana gahapati, ekacco parisuddhābhāti pharitvā adhimuccitvā viharati.|| ||

So kāyassa bhedā param maraṇā parisuddhābhānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Imā kho gahapati, catasso bhavūpapattiyo.|| ||

Hoti khe so gahapati, samayo, yā tā devatā ekajjhaṁ sannipatanti.|| ||

Tāsaṁ ekajjhaṁ sanni-patitānaṁ vaṇṇanānattaṁ hi kho paññāyati.|| ||

No ca ābhānānattaṁ.|| ||

Seyyathā pi gahapati, puriso sambahulāni tela-p-padīpāni ekaṁ gharaṁ paveseyya, tesaṁ ekaṁ gharaṁ pavesitānaṁ accinānattaṁ hi kho paññāyetha no ca ābhānānattaṁ.|| ||

Evam eva kho gahapati, hoti kho so samayo, yā tā devatā ekajjhaṁ sannipatanti, [148] tāsaṁ ekajjhaṁ sanni-patitānaṁ vaṇṇanānattaṁ hi kho paññāyati.|| ||

No ca ābhānānattaṁ.|| ||

Hoti kho so gahapati samayo, yā tā devatā tato vipakkamanti, tāsaṁ tato vipakkamantīnaṁ vaṇṇanānattaṁ c'eva paññāyati, ābhānānantañ ca.|| ||

Seyyathā pi gahapati, puriso tāni sambahulāni telappadipāni tamhā gharā nīhareyya tesaṁ tato niharantānaṁ accinānattaṁ c'eva paññāyetha ābhānānattañ ca.|| ||

Evam eva kho gahapati, hoti kho so samayo, yā tā devatā tato vipakkamanti.|| ||

Tāsaṁ tato vipakkamantīnaṁ vaṇṇanānattaṁ c'eva paññāyati ābhānānattañ ca.|| ||

Na kho gahapati, tāsaṁ devatānaṁ evaṁ hoti:
idaṁ amhākaṁ niccanti vā dhuvanti vā sassatanti vā.|| ||

Api ca yattha yatth'eva tā devatā adhivasanti1 tattha tatth'eva tā devatā abhiramanti.|| ||

Seyyathā pi gahapati, makkhikānaṁ kājena vā piṭakena vā harīyamānānaṁ na evaṁ hoti:
idaṁ amhākaṁ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yatth'eva tā makkhikā abhinivisanti, tattha tatth'eva tā makkhikā abhiramanti.|| ||

Evam eva kho gahapati tāsaṁ devatāṁ na evaṁ hoti:
idaṁ amhākaṁ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yatth'eva tā devatā adhivasanti, tattha tatth'eva tā devatā abhiramantī ti.|| ||

Evaṁ vutte āyasmā sabhiyo kaccāno āyasmantaṁ Anuruddhaṁ etad avoca:
sādhu bhante Anuruddha, atthi ca me phattha uttariṁ paṭipucchitabbaṁ.|| ||

Yā tā bhante devatā ābhā, sabbā tā parittābhā?|| ||

Udāhu santettha ekaccā devatā appamāṇābhāti?|| ||

Tadaṅgena kho āvuso Kaccāna, santi pana ettha2 ekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.|| ||

Ko nu kho bhante Anuruddha, hetu, ko paccayo.|| ||

Yena tāsaṁ devatānaṁ ekaṁ deva-nikāyaṁ upapannānaṁ santetthekaccā [149] devatā parittābhā?|| ||

Santi panetthekaccā devatā appamāṇābhāti?|| ||

Tena h'āvuso Kaccāna, taṁyev'ettha paṭipucchissāmi yathā te khameyya, tathā naṁ vyākareyyāsi.|| ||

Taṁ kim maññasi āvuso Kaccāna, yvāyaṁ bhikkhu yāvatā ekaṁ rukkha-mūlaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c'āyaṁ bhikkhu yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṁ bhante bhikkhū yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.|| ||

Taṁ kim maññasi āvuso Kaccāna, yvāyaṁ bhikkhu yāvatā dve vā tiṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c'āyaṁ bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṁ bhante bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatanti pharitvā adhimuccitvā viharati ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.|| ||

Taṁ kim maññasi āvuso Kaccāna, yvāyaṁ bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c'āyaṁ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā [150] adhimuccitvā viharati.|| ||

Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṁ bhante bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.|| ||

Taṁ kim maññasi āvuso Kaccāna, yvāyaṁ bhikkhu yāvatā dve vā tiṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c'āyaṁ bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṁ bhante bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.|| ||

Taṁ kim maññasi āvuso Kaccāna, yvāyaṁ bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c'āyaṁ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṁ bhante bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.|| ||

Taṁ kim maññasi āvuso Kaccāna, yvāyaṁ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Yo c'āyaṁ bhikkhu yāvatā samaddapariyan taṁ paṭhaviṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?|| ||

Yvāyaṁ bhante, bhikkhu yāvatā samaddapariyan taṁ paṭhaviṁ mahaggatanti pharitvā adhimuccitvā viharati.|| ||

Ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.|| ||

Ayaṁ kho āvuso Kaccāna, hetu ayaṁ paccayo, yena tāsaṁ devatānaṁ ekaṁ deva-nikāyaṁ upapannānaṁ santetthekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.|| ||

Sādhu bhante Anuruddha, atthi ca me ettha uttariṁ paṭipucchitabbaṁ.|| ||

Yāvatā bhante, devatā ābhā, sabbā tā saṅkiliṭṭhābhā?|| ||

Udāhu santetthekaccā devatā parisuddhābhāti?|| ||

[151] Tadaṅgena kho āvuso Kaccāna, santetthekaccā devatā saṅkaliṭṭhābhā santi panetthekaccā devatā parisuddhābhāti.|| ||

Ko nu kho bhante Anuruddha, hetu ko paccayo, yena tāsaṁ devatānaṁ ekaṁ deva-nikāyaṁ upapannānaṁ santetthekaccā devatā saṅkaliṭṭhābhā santi panetthekaccā devatā parisuddhabhāti.|| ||

Tena h'āvuso Kaccāna, upamaṁ te karissāmi.|| ||

Upamāyapidh'ekacce viññū purisā bhāsitassa atthaṁ ājānanti.|| ||

Seyyathā pi āvuso Kaccāna, tela-p-padīpassa jhāyato telampi a-parisuddhaṁ, vaṭṭipi a-parisuddhā, so telassapi a-parisuddhattā vaṭṭiyāpi a-parisuddhattā andhandhaṁ viya jhāyāti.|| ||

Evam eva kho āvuso Kaccāna, idh'ekacco bhikkhu saṅkiliṭṭhābhāti pharitvā adhimuccitvā viharati.|| ||

Tassa kāyaduṭṭhullampi na suppaṭi-p-passaddhaṁ hoti.|| ||

Thīna-middhampi na susamūhataṁ hoti.|| ||

Uddhacca-kukkuccampi na su-p-paṭivinītaṁ hoti.|| ||

So kāyaduṭṭhullassapi na suppaṭi-p-passaddhattā thīna-middhassapi na susamūhattā uddhaccakkuccassapi na su-p-paṭivinītattā andhandhaṁ viya jhāyati.|| ||

So kāyassa bhedā param maraṇā saṅkiliṭṭhābhānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Seyyathā pi āvuso Kaccāna, tela-p-padīpassa jhāyato telampi parisuddhaṁ, vaṭṭipi parisuddhā, so telassapi parisuddhattā vaṭṭiyāpi parisuddhattā na andhandhaṁ viya jhāyati.|| ||

Evam eva kho āvuso Kaccāna, idh'ekacco bhikkhu parisuddhābhāti pharitvā adhimuccitvā viharati.|| ||

Tassa kāyaduṭṭhullampi suppaṭi-p-passaddhaṁ hoti.|| ||

Thīna-middhampi susamūhataṁ hoti.|| ||

Uddhacca-kukkuccampi su-p-paṭivinītaṁ hoti.|| ||

So kāyaduṭṭhullassapi suppaṭi-p-passaddhattā thīna-middhassapi susamūhatattā uddhacca-kukkuccassapi su-p-paṭivinītattā na andhandhaṁ viya jhāyati.|| ||

So kāyassa bhedā param maraṇā parisuddhābhānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

[152] Ayaṁ kho avuso Kaccāna, hetu ayaṁ paccayo, yena tāsaṁ devatānaṁ ekaṁ deva-nikāyaṁ upapannānaṁ santetthekaccā devatā saṅkiliṭṭhābhā, santi panetthekaccā devatā parisuddhābhāti.|| ||

Evaṁ vutte āyasmā sabhiyo kaccāno āyasmantaṁ Anuruddhaṁ etad avoca:
'sādhu bhante Anuruddha, na bhante, āyasmā Anuruddho evam āha:
evaṁ me sutanti vā, evaṁ arahati bhavitunti vā.|| ||

Atha ca pana bhante, āyasmā Anuruddho 'evam pi tā devatā iti pi tā devatāttheva bhāsati.|| ||

Tassa mayhaṁ bhante, evaṁ hoti:
addhāyasmatā anuruddhena tāhi devatāhi saddhiṁ sannivutthapubbañ c'eva sallapita-pubbañca sākacchā ca samāpajjita-pubbāti.|| ||

Addhā kho te ayaṁ āvuso Kaccāna, āsajja upanīya vācā bhāsitā.|| ||

Api ca te ahaṁ vyākarissāmi.|| ||

Dīgha-rattaṁ kho āvuso Kaccāna, tāhi devatāhi saddhiṁ sannivutthapubbañ c'eva sallapita-pubbañca sākacchā ca samāpajjita-pubbāti.|| ||

Evaṁ vutte āyasmā sabhiyo kaccāno pañcakaṅgaṁ thapatiṁ etad avoca:
'lābhā te gahapati.|| ||

Suladdhaṁ te gahapati.|| ||

Yaṁ tvaṁ c'eva taṁ saṅkhādhammaṁ pahāsi.|| ||

Mayañci'maṁ dhamma-pariyā'yaṁ alatthamhā savaṇāyā' ti.|| ||

Anuruddha Suttaṁ


 

Contact:
E-mail
Copyright Statement