Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 129

Bāla-Paṇḍita Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[163]

[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

Bhadante ti te bhikkhu Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||

Tīṇimāni bhikkhave,||
bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni.|| ||

Katamāni tīṇi: idha bhikkhave,||
bālo duccintitacintī ca hoti du-b-bhāsitabhāsī ca dukkaṭakammakārī ca.|| ||

No c'etaṁ bhikkhave,||
bālo duccintitacintī ca abhavissa du-b-bhāsitabhāsī ca dukkaṭakammakārī ca kena naṁ paṇḍitā jāneyyuṁ: bālo ayaṁ bhavaṁ a-sappuriso'ti yasmā ca kho bhikkhave,bālo duccintitacintī ca hoti du-b-bhāsitabhāsī ca dukkaṭakammakārī ca,||
tasmā naṁ paṇḍitā jānanti: bālo ayaṁ bhavaṁ a-sappurisoti.|| ||

Sa kho so bhikkhave,||
bālo tividhaṁ diṭṭhe'va dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Sace bhikkhave,||
bālo sabhāyaṁ vā nisinno hoti.|| ||

Rathiyāya1vā nisinno hoti.|| ||

Siṅghāṭake vā nisinno hoti.|| ||

Tatra ce jano tajjaṁ tassāruppaṁ kathaṁ manteti sace bhikkhave,||
bālo pāṇ-ā-tipātī hoti.|| ||

Adinn'ādāyī hoti kāmesu micchā-cārī hoti musā-vādī hoti.|| ||

Surāmerayamajjapamādaṭṭhāyī hoti.|| ||

Tatra,||
bhikkhave,||
bālassa evaṁ hoti: yaṁ kho jano tajjaṁ tassāruppaṁ kathaṁ manteti.|| ||

Saṇvijjante te ca dhammā mayi,||
ahañca tesu dhammesu sandissāmīti.|| ||

Idaṁ,||
bhikkhave,||
bālo paṭhamaṁ diṭṭhe'va dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Puna ca paraṁ bhikkhave,||
bālo passati rājāno coraṁ āgucāriṁ gahetvā vividhā kamma-kāraṇā kārente: kasāhipi [164] tāḷente,||
vettehipi tāḷente,||
addhadaṇḍakehepi tāḷente,||
hatthampi chindante pādampi chindante,||
hatthapādampi chindante,||
kaṇṇampi chindante,||
nāsampi chindante,||
kaṇṇanāsampi chindante,||
bilaṅgathālikampi karonte,||
saṅkhamuṇḍikampi karonte,||
rāhu-mukhampi karonte,||
joti-mālikampi karonte,||
hatthapajjotikampi karonte,||
erakavattikampi karonte,||
cirakavāsikampi karonte,||
eṇeyyakampi karonte,||
balisamaṁsikampi karonte,||
kahāpaṇakampi karonte,||
khārāpatacchikampi karonte,||
palighaparivattikampi karonte,||
palālapīṭhakampi karonte,||
tattena pi telena osiñvante,||
sunakhehipi khādāpente,||
jīvantampi sūle uttāsente,||
asināpi sīsaṁ chindante.|| ||

Tatra,||
bhikkhave,||
bālassa evaṁ hoti: yathā-rūpānaṁ kho pāpakānaṁ kammānaṁ hetu rājāno coraṁ āgucāriṁ|| ||

Gahetvā vividhā kamma-kāraṇā karonti: kasāhipi tā'enti.|| ||

Vettehipi tā'enti.|| ||

Addhadaṇḍakehipi tā'enti.|| ||

Hatthampi chindanti.|| ||

Pādampi chindanti.|| ||

Hatthapādampi chindanti.|| ||

Kaṇṇampi chindanti.|| ||

Nāsampi chindanti.|| ||

Kaṇṇanāsampi chindanti.|| ||

Bilaṅgathālikampi karonti.|| ||

Saṅkhamuṇḍikampi karonti.|| ||

Rāhumukhampi karonti.|| ||

Jotimālikampi karonti.|| ||

Hatthapajjotikampi karonti.|| ||

Cīrakavāsikampi karonti.|| ||

Eṇeyyakampi karonti.|| ||

Balisamaṁsikampi karonti.|| ||

Kahāpaṇakampi karonti.|| ||

Khārāpatacchikampi karonti.|| ||

Palighaparivattikampi karonti.|| ||

Palālapiṭṭhikampi karonti.|| ||

Tattena pi telena osiñcanti.|| ||

Sunakhehipi khādāpenti.|| ||

Jīvantampi sūle uttāsenti.|| ||

Asināpi sīsaṁ chindanti.|| ||

Saṇvijjante te ca dhammā mayi,||
ahañca tesu dhammesu sandissāmi.|| ||

Mañ ce pi rājāno ājāneyyuṁ mampi rājāno gahetvā vividhā kamma-kāraṇā kāreyyuṁ: kasāhipi tā'eyyuṁ.|| ||

Vettehipi tā'eyyuṁ.|| ||

Addhadaṇḍekehepi tā'eyyuṁ hatthampi chindeyyuṁ.|| ||

Pādampi chindeyyuṁ.|| ||

Hatthapādampi chindeyyuṁ.|| ||

Kaṇṇampi chindeyyuṁ.|| ||

Nāsampi chindeyyuṁ.|| ||

Kaṇṇanāsampi chindeyyuṁ.|| ||

Bilaṅgathālikampi kareyyuṁ.|| ||

Saṅkhamuṇḍikampi kareyyuṁ.|| ||

Rāhumukhampi kareyyuṁ.|| ||

Jotimālikampi kareyyuṁ.|| ||

Hatthapajjotikampi kareyyuṁ.|| ||

Erakavattikampi kareyyuṁ.Cīrakavāsikampi kareyyuṁ.|| ||

Eṇeyyakampi kareyyuṁ.|| ||

Balisamaṁsikampi kareyyuṁ.|| ||

Kahāpaṇakampi kareyyuṁ.|| ||

Khārāpatacchikampi kareyyuṁ.|| ||

Palighaparavattikampi kareyyuṁ.|| ||

Tattena pi telena osiñceyyuṁ.|| ||

Sunakhehipi khādāpeyyuṁ.|| ||

Jīvantampi sūle uttāseyyuṁ.|| ||

Asināpi sīsaṁ chindeyyunti.|| ||

Idam pi bhikkhave,||
bālo dutiyaṁ diṭṭhe'va dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Puna ca paraṁ bhikkhave,||
bālaṁ pīṭhasamārūḷhaṁ vā mañcasamārūḷhaṁ vā chamāya1vā semānaṁ yānissa pubbe pāpakāni kammāni katāni kāyena du-c-caritāni vācāya du-c-caritāni,||
manasā du-c-caritāni,||
tānissa tamhi samaye olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||

Seyyathā pi,||
bhikkhave, mahantānaṁ pabbatakuṭānaṁ chāyā sāyanaha-samayaṁ paṭhaviyā olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||

Evam eva kho bhikkhave,||
bālaṁ pīṭhasamārūḷhaṁ vā mañcasamārūḷhaṁ vā chamāya1vā semānaṁ,||
yānissa pubbe pāpakāni [165] kammāni katāni kāyena du-c-caritāni vācāya du-c-caritāni manasā du-c-caritāni,||
tānissa tamhi olambanti,||
ajjho-lambanti,||
abhippalambanti,||
tatra bhikkhave bālassa evaṁ hoti: 'akataṁ vata me kalyāṇaṁ,||
akataṁ kusalaṁ,||
akataṁ bhīruttāṇaṁ.|| ||

Kataṁ pāpaṁ,||
kataṁ luddakaṁ,||
kataṁ kibbisaṁ.|| ||

Yā ca hoti akata-kalyāṇānaṁ akata-kusalānaṁ akat-abhīruttāṇānaṁ kata-pāpānaṁ kata-luddānaṁ kata-kibbisānaṁ gati.|| ||

Taṁ gati pecca gacchāmī' ti.|| ||

So socati,||
kilamati,||
paridevati,||
urattāḷiṁ kandati,||
sammohaṁ āpajjati.|| ||

Idam pi kho bhikkhave,||
bālo tatiyaṁ diṭṭhe'va dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Sa kho so bhikkhave bālo kāyena du-c-caritaṁ caritvā vācāya du-c-caritaṁ caritvā manasā du-c-caritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Yaṁ kho taṁ bhikkhave sammā vadamāno vadeyya: 'ekantaṁ aniṭṭhaṁ ekantaṁ akantaṁ ekantaṁ amanāpan' ti.|| ||

Nirayamevetaṁ1 sammā vadamāno vadeyya: ekantaṁ aniṭṭhaṁ ekantaṁ akantaṁ ekantaṁ amanāpanti.|| ||

Yāvañ ci'daṁ bhikkhave,||
upamāpi na2 sukarā yāva dukkhā Nirayāti.|| ||

Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca: sakkā pana me bhante,* upamaṁ kātun ti?|| ||

Sakkā bhikkhūti Bhagavā avoca.|| ||

'seyyathā pi bhikkhu,||
coraṁ āgucāriṁ gahetvā raññe dasseyyuṁ: 'ayaṁ kho deva,||
coro āgucārī,||
imassa yaṁ icchasi,||
taṁ daṇḍaṁ paṇehī' ti.|| ||

Tam enaṁ rājā evaṁ vadeyya: 'gacchatha bho,||
imaṁ purisaṁ pubbaṇha-samayaṁ sattisatena hanathā' ti.|| ||

Tam enaṁ pubbaṇha-samayaṁ sattisatena haneyyuṁ.|| ||

Atha rājā majjhantikasamayaṁ evaṁ vadeyya: 'Ambho,||
kathaṁ so puriso' ti?|| ||

'Tath'eva deva jīvatī' ti.|| ||

Tam enaṁ rājā evaṁ vadeyya: 'gacchatha,||
bho,||
taṁ purisaṁ majjhantikasamayaṁ sattisatena hanathā' ti.|| ||

Tam enaṁ majjhantikasamayaṁ sattisatena haneyyuṁ.|| ||

Atha rājā sāyaṇha-samayaṁ evaṁ vadeyya: 'Ambho,||
kathaṁ so puriso' ti?|| ||

'Tath'eva deva jīvatī'ti,||
tam enaṁ rājā evaṁ vadeyya: 'gacchatha bho,||
taṁ purisaṁ sāyaṇha-samayaṁ sattisatena hanathā' ti.|| ||

Tam enaṁ sāyaṇha-samayaṁ [166] sattisatena haneyyuṁ.|| ||

Taṁ kim maññatha bhikkhave,||
api nu so puriso tīhi sattisatena haññamāno tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvediyethā' ti?|| ||

Ekissāpi bhante,||
sattiyā haññamāno puriso tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvediyetha.|| ||

Ko pana vādo tīhi sattisatehīti.|| ||

Atha kho Bhagavā parittaṁ pāṇimattaṁ pāsāṇaṁ gahetvā bhikkhū āmantesi: 'taṁ kiṁ maññatha bhikkhave,||
katamo nu kho mahantaro,||
yo c'āyaṁ mayā paritto pāṇimatto pāsāṇo gahito,||
yo ca himavā pabba-tarājā' ti?|| ||

Appamatto kho ayaṁ bhante,||
Bhagavatā paritto pāṇimatto pāsāṇo gahito,||
himavantaṁ pabba-tarājānaṁ upanidhāya saṅkhampi na upeti,||
kalabhāgampi na upeti,||
upanidhimpi3 na upetī' ti.|| ||

Evam eva kho bhikkhave,||
yaṁ so puriso tīhi sattisatehi haññamāno tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Taṁ nerayikassa dukkhassa4 upanidhāya saṅkhampi na upeti.|| ||

Kalabhāgampi na upeti.|| ||

Upanidhimpi na upeti.|| ||

Tam enaṁ bhikkhave,||
Nirayapālā pañcavidhabandhanaṁ nāma kāraṇaṁ1 karonti: tattaṁ ayokhīlaṁ hatthe gamenti.|| ||

Tattaṁ ayokhīlaṁ dutiye hatthe gamenti.|| ||

Tattaṁ ayokhīlaṁ pāde gamenti.|| ||

Tattaṁ ayokhīlaṁ dutiye pāde gamenti.|| ||

Tattaṁ ayokhīlaṁ majjhe urasmiṁ gamenti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpa-kammaṁ vyantī hoti.|| ||

Tam enaṁ bhikkhave,||
Nirayapālā saṁvesetvā2 kuṭhārīhi tacchanti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpa-kammaṁ vyantī hoti.|| ||

Tam enaṁ bhikkhave,||
Nirayapālā uddhaṁ pādaṁ3 adho siraṁ gahetvā vāsīhi tacchanti so tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ taroti,||
yāva na taṁ pāpa-kammaṁ vyantī hoti.|| ||

Tam enaṁ bhikkhave,||
Nirayapālā rathe yochetvā ādittāya paṭhaviyā sampajjalitāya sajoti-bhūtāya sārenti pi [167] paccāsārenti pi.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ yāva na taṁ pāpa-kammaṁ vyantī hoti.|| ||

Tam enaṁ bhikkhave,||
Nirayapālā mahattaṁ aṅgārapabbataṁ ādittaṁ sampajjalitaṁ sa-joti-bhūtaṁ āropenti pi oropenti pi.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti.|| ||

Yāva na taṁ pāpa-kammaṁ vyantī hoti.|| ||

Tam enaṁ bhikkhave,||
Nirayapālā uddhaṁ pādaṁ adho siraṁ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajoti-bhūtāya.|| ||

So tattha pheṇuddehakaṁ paccati.|| ||

So tattha pheṇuddehakaṁ paccamāno sakim pi uddhaṁ gacchati.|| ||

Sakimpi adho gacchati.|| ||

Sakimpi tiriyaṁ gacchati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti yāva na taṁ pāpa-kammaṁ vyantī hoti.|| ||

Tam enaṁ bhikkhave,||
Nirayapālā mahāNiraye pakkhipanti.|| ||

So kho pana bhikkhave,||
mahāNirayo.|| ||

Catukkaṇṇo catudvāro vibhatto bhāgaso mito,||
Ayopākārapariyanto ayasā paṭikujjito.|| ||

Tassa ayomayā bhūmi jalitā tejasā yutā,||
Samantā yojanasataṁ pharitvā tiṭṭhati sabbadā.|| ||

An-eka-pariyāyena pi kho ahaṁ bhikkhave,||
Nirayakathaṁ katheyyaṁ,||
yāvañ c'idaṁ bhikkhave,||
na sukaraṁ akkhānena pāpuṇituṁ yāva dukkhā Nirayāti.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā tiṇabhakkhā.|| ||

Te allānipi tiṇāni sukkhānipi tiṇāni dantullehakaṁ khādanti.|| ||

Katame ca bhikkhave,||
tiracchāna-gatā pāṇā tiṇabhakkhā,||
assā goṇā gadrabhā ajā migā,||
ye vā pan'aññe pi keci tiracchāna-gatā pāṇā tiṇabhakkhā.|| ||

Sa kho so bhikkhave,||
bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṁ sattāṇaṁ saha-vyataṁ uppajjati ye te sattā tiṇabhakkhā.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā gūthabhakkhā,||
te dūrato va gūthagandhaṁ [168] ghāyitvā dhāvanti: 'ettha bhuñjissāma,||
ettha bhuñjissāmā' ti.|| ||

Seyyathā pi nāma brāhmaṇā āhutigandhena dhāvanti: 'ettha bhuñjissāma,||
ettha bhuñjissāmā' ti.|| ||

Evam eva kho bhikkhave,||
santi tiracchāna-gatā pāṇā gūthabhakkhā,||
te dūrato va ghāyitvā dhāvanti: ettha bhuñjissāma,||
ettha bhuñjissāmāti.|| ||

Katame ca bhikkhave,||
tiracchāna-gatā pāṇā gūthabhakkhā: kukkuṭā sukarā soṇā sigālā,||
ye vā pan'aññe pi keci tiracchāna-gatā pāṇā gūthabhakkhā.|| ||

Sa kho so bhikkhave bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṁ sattāṇaṁ saha-vyataṁ uppajjati ye te sattā gūthabhakkhā.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti.|| ||

Katame ca bhikkhave,||
tiracchāna-gatā pāṇā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti: kīṭā pulavā gaṇḍuppādi,||
ye vā pan'aññe pi keci tiracchāna-gatā pāṇā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti.|| ||

Sa kho so bhikkhave,||
bālo pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṁ sattāṇaṁ saha-vyataṁ uppajjati,||
ye te sattā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti.|| ||

Katame ca bhikkhave,||
tiracchāna-gatā pāṇā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti: macchā kacchapā suṁsumārā2 ye vā pan'aññe pi keci tiracchāna-gatā pāṇā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti.|| ||

Sa kho so bhikkhave,||
bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṁ sattāṇaṁ saha-vyataṁ uppajjati,||
ye te sattā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti.|| ||

Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā asucismiṁ jāyanti asucismiṁ jīyanti asucismiṁ mīyanti katame ca bhikkhave,||
tiracchāna-gatā pāṇā asucismiṁ jāyanti asucismiṁ jīyanti asucismiṁ mīyanti: ye te bhikkhave sattā pūti-macche vā jāyanti pūti-macche vā jīyanti pūti-macche vā mīyanti.|| ||

Pūtikuṇape vā jāyanti pūti-kuṇape jīyanti pūti-kuṇape mīyanti.|| ||

Pūtikummāse vā jāyanti pūti-kummāse jīyanti pūti-kummāse mīyanti.|| ||

Candanikāya vā jāyanti candanikāya vājīyanti candanikāya vā mīyanti.|| ||

Oligalle vā jāyanti oligalle vā jīyanti oligalle vā mīyanti.|| ||

Sa kho so bhikkhave,||
[169] bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṁ sattāṇaṁ saha-vyataṁ uppajjati ye te sattā asucismiṁ jāyanti asucismiṁ jīyanti asucismiṁ mīyanti.|| ||

An-eka-pariyāyena pi kho ahaṁ bhikkhave,||
tiracchāna-yonikathaṁ katheyyaṁ,||
yāvañ c'idaṁ bhikkhave,||
na sukaraṁ akkhānena pāpuṇituṁ yāva dukkhā tiracchānayonīti.|| ||

Seyyathā pi,||
bhikkhave,||
puriso ekacchiggaḷaṁ yugaṁ mahā-samudde pakkhipeyya,||
tam enaṁ puratthimo vāto pacchimena saṁhareyya.|| ||

Pacchimo vāto puratthimena saṁhareyya.|| ||

Uttaro vāto dakkhiṇena saṁhareyya dakkhiṇo vāto uttarena saṁhareyya.|| ||

Tatrāssa kāṇakacchapo,||
so vassa-satassa vassa-satassa accayena sakiṁ ummujjeyya.|| ||

Taṁ kim maññatha bhikkhave,||
api nu so kāṇo kacchapo amusmiṁ ekacchiggale yuge gīvaṁ paveseyyāti?|| ||

|| ||

Yadi nu na1 bhante,||
kadācī karahaci dighassa addhuno accayenāti.|| ||

Khippataraṁ kho so bhikkhave,||
kāṇo kacchapo amusmiṁ ekacchiggale yuge gīvaṁ paveseyya.|| ||

Ato dullabhatarāhaṁ bhikkhave manussattaṁ vadāmi sakiṁ vinipātagatena bālena.|| ||

Taṁ kissa hetu?|| ||

na hetthe bhikkhave,||
atthi Dhamma-cariyā sama-cariyā kusala-kiriyā puñña-kiriyā,||
añña-maññakhādikā ettha bhikkhave,||
vattati dubbala-khādikā.|| ||

Sa kho so bhikkhave,||
bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṁ āgacchati.|| ||

Yāni tāni nīcakulāni: caṇḍālakulaṁ vā nesādakulaṁ vā veṇakulaṁ vā rathakārakulaṁ vā pukkusakulaṁ vā tathā-rūpe kule paccājāyati dalidde appanna-pāna-bhojane kasira-vuttike,||
yattha kasirena ghāsa-c-chādo labbhati.|| ||

So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho,||
kāṇo vā kuṇī vā khujjo vā pakkhahato vā,||
na lābhī annassa pānassa vatthassa [170] yānassa mālā-gandha-vile-panassa seyyā-vasatha-padī-peyyassa.|| ||

So kāyena du-c-caritaṁ carati vācāya du-c-caritaṁ carati manasā du-c-caritaṁ carati.|| ||

So kāyena du-c-caritaṁ caritvā vācāya du-c-caritaṁ caritvā manasā du-c-caritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Seyyathā pi,||
bhikkhave,||
akkhadhutto paṭhamen'eva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṁ sāpateyyampi jīyetha uttarimpi anubandhaṁ3 niga-c-cheyya.|| ||

Appamattako so bhikkhave,||
kaliggaho yaṁ so akkhadhutto paṭhamen'eva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṁ sāpateyyampi jīyetha uttarimpi anubandhaṁ niga-c-cheyya.|| ||

Atha kho ayameva tato mahantataro kaliggaho: yaṁ so bālo kāyena du-c-caritaṁ caritvā vācāya du-c-caritaṁ caritvā manasā du-c-caritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Ayam pi bhikkhave kevalaparipūrā bālabhumīti.|| ||

Tīṇimāni bhikkhave,||
paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni.|| ||

Katamāni tiṇi: idha bhikkhave,||
paṇḍito sucintitacintī ca hoti su-bhāsitabhāsī ca sukata-kammakārī ca.|| ||

No ce taṁ bhikkhave,||
paṇḍito sucintitacintī ca abhavissa su-bhāsitabhāsī ca sukata-kammakārī ca.|| ||

Kena naṁ paṇḍitā jāneyyuṁ paṇḍito ayaṁ bhavaṁ sappuriso' ti.|| ||

Yasmā ca kho bhikkhave,||
paṇḍito sucintitacintī ca hoti su-bhāsitabhāsī ca sukata-kammakārī ca tasmā naṁ paṇḍitā jānanti paṇḍito ayaṁ bhavaṁ sappuriso' ti.|| ||

Sa kho so bhikkhave,||
ayaṁ paṇḍito tividhaṁ diṭṭhe'va dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||

Sace bhikkhave paṇḍito sabhāya1 vā nisinno hoti,||
rathiyāya vā nisinno hoti.|| ||

Siṅghāṭake vā nisinno hoti.|| ||

Tatra ce jāno tajjaṁ tassāruppaṁ kathaṁ manteti.|| ||

Sāca bhikkhave,||
paṇḍito pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti kāmesu micchā-cārā [171] paṭivirato hoti musā-vādā paṭivirato hoti surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Tatra,||
bhikkhave,||
paṇḍitassa evaṁ hoti: yaṁ kho jāno tajjaṁ tassāruppaṁ kathaṁ manteti.|| ||

Saṇvijjanteva te dhammā mayi,||
ahañca tesu dhammesu sandissāmī' ti.|| ||

Idaṁ,||
bhikkhave,||
paṇḍito paṭhamaṁ diṭṭhe'va dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||

Puna ca paraṁ bhikkhave,||
paṇḍito passati rājāno coraṁ āgucāriṁ gahetvā vividhā kamma-kāraṇā kārente.|| ||

Kasāhipi tāḷente vettehipi tāḷente,||
addhadaṇḍakehipi tāḷente,||
hatthampi chindante pādampi chindante,||
hatthapādampi chindante,||
kaṇṇampi chindante,||
nāsampi chindante,||
kaṇṇanāsampi chindante,||
bilaṅgathālikampi karonte,||
saṅkhamuṇḍikampi karonte,||
rāhu-mukhampi karonte,||
joti-mālikampi karonte,||
hatthapajjotikampi karonte,||
erakavattikampi karonte,||
cīrakavāsikampi karonte,||
eṇeyyakampi karonte,||
balisamaṁsikampi karonte,||
kahāpaṇakampi karonte,||
khārāpatacchikampi karonte,||
palighaparivattikampi karonte,||
palālapīṭhakampi karonte,||
tattena pi telena osiñcante,||
sunakhehipi khādāpente,||
jīvantampi sūle uttāsente,||
asināpi sisaṁ chindante.|| ||

Tatra,||
bhikkhave,||
paṇḍitassa evaṁ hoti: yathā-rūpānaṁ kho pāpakānaṁ kammānaṁ hetu rājāno coraṁ āgucāriṁ gahetvā vividhā kamma-kāraṇā kārenti kasāhipi tā'enti.|| ||

Vettehipi tā'enti addhadaṇḍakehipi tāḷente,||
hatthampi chindante pādampi chindante,||
hatthapādampi chindante,||
kaṇṇampi chindante,||
nāsampi chindante,||
kaṇṇanāsampi chindante,||
bilaṅgathālikampi karonte,||
saṅkhamuṇḍikampi karonte,||
rāhu-mukhampi karonte,||
joti-mālikampi karonte,||
hatthapajjotikampi karonte,||
erakavattikampi karonte,||
cīrakavāsikampi karonte,||
eṇeyyakampi karonte,||
balisamaṁsikampi karonte,||
kahāpaṇakampi karonte,||
khārāpatacchikampi karonte,||
palighaparivattikampi karonte,||
palālapīṭhakampi karonte,||
tattena pi telena osiñcante,||
sunakhehipi khādāpente,||
jīvantampi sūle uttāsente,||
asināpi sīsaṁ chindanti na te dhammā mayi saṁvijjanti,||
ahañca na tesu dhammesu sandissāmiti.|| ||

Idam pi bhikkhave paṇḍito dutiyaṁ diṭṭhe'va dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||

Puna ca paraṁ bhikkhave,||
paṇḍitaṁ pīṭhasamārūḷhaṁ vā mañcasamārūḷhaṁ vā chamāya2vā semānaṁ.|| ||

Yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni,||
tānissa tamhi samaye olambanti ajjho-lambanti abhippalambhanti.|| ||

Seyyathā pi,||
bhikkhave,||
mahantinaṁ3 pabbatakūṭānaṁ chāyā sāyanahhasamayaṁ paṭhaviyā olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||

Evam eva kho bhikkhave,||
paṇḍitaṁ pīṭhasamārūḷhaṁ vā mañcasamārūḷhaṁ vā chamāya vā semānaṁ yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni,||
tānissa tamhi samaye olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||

Tatra,||
bhikkhave,||
paṇḍitassa evaṁ hoti: 'akataṁ vata me pāpaṁ akataṁ luddaṁ akataṁ kibbisaṁ,||
kataṁ kalyāṇaṁ kataṁ kusalaṁ kataṁ bhīruttāṇaṁ.|| ||

Yāvatā hoti akata-pāpānaṁ akata-luddānaṁ akata-kibbisānaṁ,||
kata-kalyāṇānaṁ kata-kusalānaṁ kata-bhīruttāṇānaṁ gati,||
taṁ gatiṁ pecca gacchāmi' ti.|| ||

So na socati,||
na kilamati.|| ||

Na paridevati,||
na urattāḷiṁ kandati,||
na sammohaṁ āpajjati.|| ||

Idam pi bhikkhave,||
paṇḍito tatiyaṁ diṭṭhe'va dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||

Sa kho so bhikkhave,||
paṇḍito kāyena su-caritaṁ caritvā vācāya su-caritaṁ caritvā manasā su-caritaṁ caritvā kāyassa [172] bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Yaṁ kho taṁ bhikkhave,||
sammā vadamāno vadeyya'ekantaṁ iṭṭhaṁ ekantaṁ kantaṁ ekantaṁ manāpan' ti.|| ||

Saggameva taṁ sammā vadamāno vadeyya 'ekantaṁ iṭṭhaṁ ekantaṁ kantaṁ ekantaṁ manāpan' ti.|| ||

Yāvañ ci'daṁ bhikkhave,||
upamāpi na sukarā yāvasukhā saggāti.|| ||

Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca: sakkā,||
pana bhante,||
upamaṁ kātu'nti?|| ||

'Sakkā bhikkhū'ti Bhagavā avoca.|| ||

"seyyathā pi bhikkhu1,||
rājā cakka-vattī satta hi ratanehi samannāgato catūhi ca iddhihi,||
tato nidānaṁ sukhaṁ somanassaṁ paṭisaṁvedetī.|| ||

Katamehi sattahi:|| ||

Idha bhikkhu rañño khattiyassa muddhā-vasittassa tadah'uposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakka-ratanaṁ pātu-bhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbā-kāra-paripūraṁ.|| ||

Taṁ disvāna rañño khattiyassa muddhā-vasittassa evaṁ hoti: 'sutaṁ kho pana me taṁ: yassa rañño khattiyassa muddhā-vasittassa tadah'uposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakka-ratanaṁ pātu-bhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbā-kāra-paripūraṁ,||
so hoti rājā cakka-vattī.|| ||

Assaṁ nu kho ahaṁ rājā cakka-vattī' ti.|| ||

Atha kho bhikkhave,||
rājā khattiyo muddhā-vasitto uṭṭhāy āsanā2 vāmena hatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakka-ratanaṁ abbhukkirati,||
'pavattatu bhavaṁ cakka-ratanaṁ,||
abhivijinātu bhavaṁ cakka-ratanan' ti.|| ||

Atha kho taṁ bhikkhave,||
cakka-ratanaṁ puratthimaṁ disaṁ pavattati,||
anu-d-eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya.|| ||

Yasmiṁ kho pana bhikkhave,||
padese cakka-ratanaṁ patiṭṭhāti.|| ||

Tatra rājā cakka-vattī vāsaṁ upeti saddhiṁ catur'aṅginiyā senāya.|| ||

Ye kho pana [173] bhitakhave,||
puratthimāya disāya paṭirājāno,||
te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi kho mahārāja,||
svāgataṁ Mahārājā,||
sakante mahārāja,||
anusāsa Mahārājā' ti.|| ||

Rājā cakka-vatti evam āha: 'pāṇo na hantabbo,||
adinnaṁ nādātabbaṁ,||
kāmesu micchā na caritabbā,||
musā na bhāsitabbā,||
majjaṁ na pātabbaṁ,||
yathābhuttañ ca bhuñjathā' ti.|| ||

Ye kho pana bhikkhave,||
puratthimāya disāya paṭirājāno,||
na te rañño cakka-vattissa anuyuttā5 bhavanti atha kho taṁ bhikkhave cakka-ratanaṁ puratthimasamuddaṁ ajjhoga-hetvā pacc'uttaritvā dakkhiṇaṁ disaṁ pavattati.|| ||

Ye kho pana bhikkhave,dakkhiṇāya disāya paṭirājāno,||
te rañño cakka-vattissa anuyuttā5 bhavanti atha kho taṁ bhikkhave cakka-ratanaṁ dakkhiṇaṁ samuddaṁ ajjhoga-hetvā pacc'uttaritvā pacchimaṁ disaṁ pavattati.|| ||

Ye kho pana bhikkhave,||
pacchi-māya disāya paṭirājāno.|| ||

Te rañño cakka-vattissa anuyuttā5 bhavanti atha kho taṁ bhikkhave cakka-ratanaṁ pacchimaṁ samuddaṁ ajjhoga-hetvā,||
pacc'uttaritvā uttaraṁ disaṁ pavattati.|| ||

Anvadeva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya.|| ||

Yasmiṁ kho pana bhikkhave,||
padese cakka-ratanaṁ patiṭṭhāti.|| ||

Tatra rājā cakka-vattī vāsaṁ upeti saddhiṁ catur'aṅginiyā senāya.|| ||

Ye kho pana bhikkhave,||
uttarāya disāya paṭirājāno te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: 'ehi kho mahārāja,||
svāgataṁ mahārāja,||
sakaṁ te mahārāja,||
anusāya mahārāja' ti.|| ||

Rājā cakkavantī evam āha: 'pāṇo na hantabbo,||
adinnaṁ nādātabbaṁ,||
kāmesu micchā na caritabbā,musā na bhāsitabbā,||
majjaṁ na pātabbaṁ,||
yathābhuttañ ca bhuñjathā' ti.|| ||

Ye kho pana bhikkhave,||
uttarāya disāya paṭirājāno te rañño cakka-vattissa anuyuttā bhavanti.|| ||

Atha kho taṁ bhikkhave,||
cakka-ratanaṁ samuddapariyan taṁ paṭhaviṁ abhivijīnitvā tam eva rāja-dhāniṁ paccāgantvā rañño cakka-vattissa ante puradvāre akkhāhataṁ maññe tiṭṭhati,||
rañño cakka-vattissa antepuradvāraṁ upasobhayamānaṁ.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṁ cakka-ratanaṁ pātu-bhavati.|| ||

Puna ca paraṁ bhikkhave,||
rañño cakka-vattissa hatthi-ratanaṁ pātu-bhavati sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho1 nāga-rājā.|| ||

Taṁ disvāna rañño cakka-vattissa cittaṁ pasiditi.|| ||

Bhaddakaṁ vata bho hatthiyānaṁ,||
sace damathaṁ upeyyā' ti.|| ||

Atha kho taṁ bhikkhave,||
[174] hatthi-ratanaṁ seyyathā pi nāma bhaddo hatthājānīyo dīgha-rattaṁ suparidanto,||
evam eva damathaṁ upeti.|| ||

Bhūta-pubbaṁ bhikkhave,||
rājā cakka-vattī tam eva hatthi-ratanaṁ vīmaṁsa-māno pubbaṇha-samayaṁ abhiruhitvā samuddapariyan taṁ paṭhaviṁ anusaṁyāyitvā tam eva rāja-dhāniṁ paccāgantvā pātarāsaṁ akāsi.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṁ hatthi-ratanaṁ pātu-bhavati.|| ||

Puna ca paraṁ bhikkhave,rañño cakka-vattissa assa-ratanaṁ pātu-bhavati sabbaseto kākasīso2 muñjakeso iddhimā vehāsaṅgamo valāhako3 assa-rājā.|| ||

Disvāna rañño cakka-vattissa cittaṁ pasīditi: bhaddakaṁ vata bho assayānaṁ,||
sace damathaṁ upeyyā' ti.|| ||

Atha kho taṁ bhikkhave,||
assa-ratanaṁ seyyathā pi nāma bhaddo ass-ā-jānīyo dīgha-rattaṁ suparidanto,||
evam eva damathaṁ upeti.|| ||

Bhūta-pubbaṁ bhikkhave,||
rājā cakka-vattī tam eva assa-ratanaṁ vīmaṁsa-māno pubbaṇha-samayaṁ abhiruhitvā samuddapariyan taṁ paṭhaviṁ anusaṁyāyitvā tam eva rāja-dhāniṁ paccāgantvā pātarāsaṁ akāsi.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṁ assa-ratanaṁ pātu-bhavati.|| ||

Puna ca paraṁ bhikkhave.|| ||

Rañño cakka-vattissa maṇi-ratanaṁ pātu-bhavati so hoti maṇi veeriyo subho jātimā aṭṭhaṁso suparikammakato tassa kho pana bhikkhave,||
rājā cakka-vatti tam eva maṇi-ratanaṁ vīmaṁsa-māno catur'aṅginiṁ senaṁ sannayhitvā maṇiṁ dhajaggaṁ āropetvā ratt-andhakāra-timisāyaṁ pāyāsi.|| ||

Ye kho pana bhikkhave,||
samantā gāmā ahesuṁ,||
te tenobhāsena kammante payojesuṁ divāti mañña-mānā.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṁ maṇi-ratanaṁ pātu-bhavati.|| ||

Puna ca paraṁ bhikkhave,||
rañño cakka-vattissa itthi-ratanaṁ pātu-bhavati abhirūpā dassanīyā pāsādikā paramāya vaṇṇa-pokkha-ratāya samannāgatā nātidīghā nātirassā nātikisā [175] nātithūlā nātikā'ī1 nāccodātā atikkantā mānusaṁ vaṇṇaṁ appattā dibbaṁ vaṇṇaṁ.|| ||

Tassa kho pana bhikkhave,||
itthi-ratanassa eva-rūpo kāya-samphasso hoti: seyyathā pi nāma tūla-picuno vā kappāsa-picuno vā tassa kho pana bhikkhave,||
itthi-ratanassa sīte uṇhāni gattāni honti.|| ||

Uṇhe sītāni gattāni honti.|| ||

Tassa kho pana bhikkhave,||
itthi-ratanassa kāyato candanagandho vāyati.|| ||

Mukhato uppalagandho vāyati.|| ||

Taṁ kho pana bhikkhave,||
itthi-ratanaṁ rañño cakka-vattissa pubb'uṭṭhāyinī hoti pacchā-nipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.|| ||

Taṁ kho pana bhikkhave,||
itthi-ratanaṁ rājānaṁ cakka-vattiṁ manasāpi no aticarati,||
kuto pana kāyena.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṁ itthi-ratanaṁ pātu-bhavati.|| ||

Puna ca paraṁ bhikkhave,||
rañño cakka-vattissa gahapati-ratanaṁ pātu-bhavati.|| ||

Tassa kamma-vipākajaṁ dibbaṁ cakkhuṁ pātu-bhavati,||
yena nidhiṁ passati sassāmikampi assāmikampi.|| ||

So rājānaṁ cakka-vattiṁ upasaṅkamtivā evam āha: appossukko tvaṁ deva hohi.|| ||

Ahaṁ te dhanena dhanakaraṇīyaṁ karissāmī' ti.|| ||

Bhūta-pubbaṁ bhikkhave,||
rājā cakka-vattī tam eva gahapati-ratanaṁ vīmaṁsa-māno nāvaṁ abhiruhitvā majjheGaṅgāya nadiyā sotaṁ ogahetvā gahapati-ratanaṁ etad avoca: attho me gahapati hiraññasuvaṇṇenā' ti.|| ||

Tena hi mahārāja ekaṁ tīraṁ nāvā upetū' ti.|| ||

Idh'eva me gahapati,||
attho hiraññasuvaṇṇenā' ti.|| ||

Atha kho taṁ bhikkhave,||
gahapati-ratanaṁ ubhohi hatthehi udake omasitvā pūraṁ hirañña-suvaṇṇassa kumbhiṁ uddharitvā rājānaṁ cakka-vattiṁ evam āha2: alaṁ ettāvatā mahārāja,||
kataṁ ettāvatā mahārāja,||
pūjitaṁ ettāvatā Mahārājā' ti.|| ||

Rājā cakka-vattī evam āha: alaṁ ettāvatā gahapati,||
kataṁ ettāvatā gahapati,||
pūjitaṁ ettāvatā gahapatī' ti.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṁ gahapati-ratanaṁ pātu-bhavati.|| ||

Puna ca paraṁ bhikkhave,||
rañño cakka-vattissa parinā- [176] yakaratanaṁ pātu-bhavati.|| ||

Paṇḍito vyatto medhāvī paṭibalo rājānaṁ cakka-vattiṁ upa-ṭ-ṭh-ā-petabbaṁ3 upa-ṭ-ṭh-ā-petuṁ4apayāpetabbaṁ apayāpetuṁ.|| ||

Ṭhapetabbaṁ ṭhapetuṁ.|| ||

So rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āha: appossukko tvaṁ deva hohi,||
ahaṁ anusāsissāmī' ti.|| ||

Rañño bhikkhave,||
cakka-vattissa eva-rūpaṁ parināya-karatanaṁ pātu-bhavati.|| ||

Rājā bhikkhave,||
cakka-vattī imehi sattahi ratanehi samannāgato hoti.|| ||

Katamāhi catūhi iddhīhi:|| ||

Idha, bhikkhave,||
rājā cakka-vattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato ativiya aññehi manussehi.|| ||

Rājā bhikkhave,||
cakka-vattī imāya paṭhamāya iddhiyā samannāgato hoti.|| ||

Puna ca paraṁ bhikkhave,||
rājā cakka-vattī dīghāyuko hoti cira-ṭ-ṭhitiko ativiya aññehi manussehi.|| ||

Rājā bhikkhave,||
cakka-vattī imāya dutiyāya iddhiyā samannāgato hoti.|| ||

Puna ca paraṁ bhikkhave,||
rājā cakka-vattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi.|| ||

Rājā bhikkhave,||
cakka-vattī imāya tatiyāya iddhiyā samannāgato hoti.|| ||

Puna ca paraṁ bhikkhave,||
rājā cakka-vattī brāhmaṇa-gahapatikānaṁ piyo hoti manāpo.|| ||

Seyyathā pi, bhikkhave,||
pitā puttānaṁ piyo hoti manāpo,||
evam eva kho,||
bhikkhave,||
rājā cakka-vattī,||
brāhmaṇa-gahapatikānaṁ piyo hoti manāpo.|| ||

Rañño pi bhikkhave,||
cakka-vattissa brāhmaṇa-gahapatikā piyā honti manāpā.|| ||

Seyyathā pi,||
bhikkhave,||
pituputtā piyā honti manāpā.|| ||

Evam eva kho bhikkhave,||
raññopi cakka-vattissa brāhmaṇa-gahapatikā piyā honti manāpā.|| ||

Bhūta-pubbaṁ bhikkhave,||
rājā cakka-vattī catur'aṅginiyā senāya uyyāna-bhūmiṁ niyyāsi.|| ||

Atha kho bhikkhave,||
brāhmaṇa-gahapatikā rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: 'ataramāno deva,||
yāhi,||
yathā taṁ mayaṁ cirataraṁ passeyyāmā' ti.|| ||

Rājā pi bhikkhave,||
cakka-vattī sārathiṁ āmantesi:

[177]Ataramāno sārathi,||
pesehi yathā maṁ brahmaṇa-gahapatikā cirataraṁ passeyyan' ti.|| ||

Rājā bhikkhave,||
cakka-vattī imāya catutthāya iddhiyā samannāgato hoti|| ||

Rājā bhikkhave,||
cakka-vattī imāhi catūhi iddhīhi samannāgato hoti.|| ||

Taṁ kiṁ maññatha,||
bhikkhave,||
api nu kho rājā cakka-vattī imehi sattahi ratanehi samannāgato imāhi catūhi ca iddhīhi,||
tato nidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyethāti.|| ||

Ekamekenāpi tena bhante,||
ratanena samannāgato rājā cakka-vattī tato nidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyetha.|| ||

Ko pana vādo sattahi ratanehi catūhi ca iddhihīti.|| ||

Atha kho Bhagavā parittaṁ pāṇimattaṁ pāsāṇaṁ gahetvā bhikkhū āmantesi: 'taṁ kiṁ maññatha bhikkhave,||
katamo nu kho mahantataro: yo c'āyaṁ mayā paritto pāṇimatto pāsāṇo gahito,||
yo ca himavā pabba-tarājāti.|| ||

Appamattako ayaṁ bhante,||
Bhagavatā paritto pāṇimatto pāsāṇo gahito himavantaṁ pabba-tarājānaṁ upanidhāya saṅkhampi na upeti,||
kalahāgampi na upeti,||
upanidhimpi na upeti.|| ||

Evam eva kho bhikkhave,||
yaṁ rājā cakka-vattī sattahi ratanehi catūhi ca iddhīhi samannāgato tato nidānaṁ sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||

Taṁ dibbassa sukhassa upanidhāya saṅkhampi na upeti,||
kalabhāgampi na upeti,||
upanidhimpi na upeti.|| ||

Sa kho so bhikkhave,||
paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṁ āgacchati.|| ||

Yāni tāni uccākulāni khattiya-mahāsālakulaṁ vā brāhmaṇa-mahāsālakulaṁ vā gahapati-mahāsālakulaṁ vā,||
tathā-rūpe kule paccājāyati aḍḍhe mah-addhane mahā-bhoge pahūta-jāta-rūpa-rajate pahūtavitt-upakaraṇe pahūtadhana-dhaññe.|| ||

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato.|| ||

Lābhī annassa pānassa vatthassa yānassa mālā-gandha vilepanassa seyyā-vasatha-padī-peyyassa.|| ||

So kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||

So [178] kāyena su-caritaṁ caritvā vācāya su-caritaṁ caritvā manasā su-caritaṁ caritvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Seyyathā pi,||
bhikkhave,||
akkhadhutto paṭhamen'eva kaṭaggahena mahantaṁ bhoga-k-khandhaṁ adhigaccheyya,||
appamattako so bhikkhave,||
kaṭaggaho,||
yaṁ so akkhadhutto paṭhamen'eva kaṭaggahena mahantaṁ bhoga-k-khandhaṁ adhigaccheyya.|| ||

Atha kho ayameva tato mahantataro kaṭaggaho,||
yaṁ so paṇḍito kāyena su-caritaṁ caritvā vācāya su-caritaṁ caritvā manasā su-caritaṁ caritvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Ayaṁ bhikkhave,||
kevalaparipūrā paṇḍitabhūmīti.|| ||

Idam avoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.|| ||

Bāla-Paṇḍita Suttaṁ


 

Contact:
E-mail
Copyright Statement