Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga
Sutta 129
Bāla-Paṇḍita Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
Bhadante ti te bhikkhu Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||
Tīṇimāni bhikkhave,||
bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni.|| ||
Katamāni tīṇi: idha bhikkhave,||
bālo duccintitacintī ca hoti du-b-bhāsitabhāsī ca dukkaṭakammakārī ca.|| ||
No c'etaṁ bhikkhave,||
bālo duccintitacintī ca abhavissa du-b-bhāsitabhāsī ca dukkaṭakammakārī ca kena naṁ paṇḍitā jāneyyuṁ: bālo ayaṁ bhavaṁ a-sappuriso'ti yasmā ca kho bhikkhave,bālo duccintitacintī ca hoti du-b-bhāsitabhāsī ca dukkaṭakammakārī ca,||
tasmā naṁ paṇḍitā jānanti: bālo ayaṁ bhavaṁ a-sappurisoti.|| ||
Sa kho so bhikkhave,||
bālo tividhaṁ diṭṭhe'va dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sace bhikkhave,||
bālo sabhāyaṁ vā nisinno hoti.|| ||
Rathiyāya1vā nisinno hoti.|| ||
Siṅghāṭake vā nisinno hoti.|| ||
Tatra ce jano tajjaṁ tassāruppaṁ kathaṁ manteti sace bhikkhave,||
bālo pāṇ-ā-tipātī hoti.|| ||
Adinn'ādāyī hoti kāmesu micchā-cārī hoti musā-vādī hoti.|| ||
Surāmerayamajjapamādaṭṭhāyī hoti.|| ||
Tatra,||
bhikkhave,||
bālassa evaṁ hoti: yaṁ kho jano tajjaṁ tassāruppaṁ kathaṁ manteti.|| ||
Saṇvijjante te ca dhammā mayi,||
ahañca tesu dhammesu sandissāmīti.|| ||
Idaṁ,||
bhikkhave,||
bālo paṭhamaṁ diṭṭhe'va dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Puna ca paraṁ bhikkhave,||
bālo passati rājāno coraṁ āgucāriṁ gahetvā vividhā kamma-kāraṇā kārente: kasāhipi [164] tāḷente,||
vettehipi tāḷente,||
addhadaṇḍakehepi tāḷente,||
hatthampi chindante pādampi chindante,||
hatthapādampi chindante,||
kaṇṇampi chindante,||
nāsampi chindante,||
kaṇṇanāsampi chindante,||
bilaṅgathālikampi karonte,||
saṅkhamuṇḍikampi karonte,||
rāhu-mukhampi karonte,||
joti-mālikampi karonte,||
hatthapajjotikampi karonte,||
erakavattikampi karonte,||
cirakavāsikampi karonte,||
eṇeyyakampi karonte,||
balisamaṁsikampi karonte,||
kahāpaṇakampi karonte,||
khārāpatacchikampi karonte,||
palighaparivattikampi karonte,||
palālapīṭhakampi karonte,||
tattena pi telena osiñvante,||
sunakhehipi khādāpente,||
jīvantampi sūle uttāsente,||
asināpi sīsaṁ chindante.|| ||
Tatra,||
bhikkhave,||
bālassa evaṁ hoti: yathā-rūpānaṁ kho pāpakānaṁ kammānaṁ hetu rājāno coraṁ āgucāriṁ|| ||
Gahetvā vividhā kamma-kāraṇā karonti: kasāhipi tā'enti.|| ||
Vettehipi tā'enti.|| ||
Addhadaṇḍakehipi tā'enti.|| ||
Hatthampi chindanti.|| ||
Pādampi chindanti.|| ||
Hatthapādampi chindanti.|| ||
Kaṇṇampi chindanti.|| ||
Nāsampi chindanti.|| ||
Kaṇṇanāsampi chindanti.|| ||
Bilaṅgathālikampi karonti.|| ||
Saṅkhamuṇḍikampi karonti.|| ||
Rāhumukhampi karonti.|| ||
Jotimālikampi karonti.|| ||
Hatthapajjotikampi karonti.|| ||
Cīrakavāsikampi karonti.|| ||
Eṇeyyakampi karonti.|| ||
Balisamaṁsikampi karonti.|| ||
Kahāpaṇakampi karonti.|| ||
Khārāpatacchikampi karonti.|| ||
Palighaparivattikampi karonti.|| ||
Palālapiṭṭhikampi karonti.|| ||
Tattena pi telena osiñcanti.|| ||
Sunakhehipi khādāpenti.|| ||
Jīvantampi sūle uttāsenti.|| ||
Asināpi sīsaṁ chindanti.|| ||
Saṇvijjante te ca dhammā mayi,||
ahañca tesu dhammesu sandissāmi.|| ||
Mañ ce pi rājāno ājāneyyuṁ mampi rājāno gahetvā vividhā kamma-kāraṇā kāreyyuṁ: kasāhipi tā'eyyuṁ.|| ||
Vettehipi tā'eyyuṁ.|| ||
Addhadaṇḍekehepi tā'eyyuṁ hatthampi chindeyyuṁ.|| ||
Pādampi chindeyyuṁ.|| ||
Hatthapādampi chindeyyuṁ.|| ||
Kaṇṇampi chindeyyuṁ.|| ||
Nāsampi chindeyyuṁ.|| ||
Kaṇṇanāsampi chindeyyuṁ.|| ||
Bilaṅgathālikampi kareyyuṁ.|| ||
Saṅkhamuṇḍikampi kareyyuṁ.|| ||
Rāhumukhampi kareyyuṁ.|| ||
Jotimālikampi kareyyuṁ.|| ||
Hatthapajjotikampi kareyyuṁ.|| ||
Erakavattikampi kareyyuṁ.Cīrakavāsikampi kareyyuṁ.|| ||
Eṇeyyakampi kareyyuṁ.|| ||
Balisamaṁsikampi kareyyuṁ.|| ||
Kahāpaṇakampi kareyyuṁ.|| ||
Khārāpatacchikampi kareyyuṁ.|| ||
Palighaparavattikampi kareyyuṁ.|| ||
Tattena pi telena osiñceyyuṁ.|| ||
Sunakhehipi khādāpeyyuṁ.|| ||
Jīvantampi sūle uttāseyyuṁ.|| ||
Asināpi sīsaṁ chindeyyunti.|| ||
Idam pi bhikkhave,||
bālo dutiyaṁ diṭṭhe'va dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Puna ca paraṁ bhikkhave,||
bālaṁ pīṭhasamārūḷhaṁ vā mañcasamārūḷhaṁ vā chamāya1vā semānaṁ yānissa pubbe pāpakāni kammāni katāni kāyena du-c-caritāni vācāya du-c-caritāni,||
manasā du-c-caritāni,||
tānissa tamhi samaye olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||
Seyyathā pi,||
bhikkhave, mahantānaṁ pabbatakuṭānaṁ chāyā sāyanaha-samayaṁ paṭhaviyā olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||
Evam eva kho bhikkhave,||
bālaṁ pīṭhasamārūḷhaṁ vā mañcasamārūḷhaṁ vā chamāya1vā semānaṁ,||
yānissa pubbe pāpakāni [165] kammāni katāni kāyena du-c-caritāni vācāya du-c-caritāni manasā du-c-caritāni,||
tānissa tamhi olambanti,||
ajjho-lambanti,||
abhippalambanti,||
tatra bhikkhave bālassa evaṁ hoti: 'akataṁ vata me kalyāṇaṁ,||
akataṁ kusalaṁ,||
akataṁ bhīruttāṇaṁ.|| ||
Kataṁ pāpaṁ,||
kataṁ luddakaṁ,||
kataṁ kibbisaṁ.|| ||
Yā ca hoti akata-kalyāṇānaṁ akata-kusalānaṁ akat-abhīruttāṇānaṁ kata-pāpānaṁ kata-luddānaṁ kata-kibbisānaṁ gati.|| ||
Taṁ gati pecca gacchāmī' ti.|| ||
So socati,||
kilamati,||
paridevati,||
urattāḷiṁ kandati,||
sammohaṁ āpajjati.|| ||
Idam pi kho bhikkhave,||
bālo tatiyaṁ diṭṭhe'va dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sa kho so bhikkhave bālo kāyena du-c-caritaṁ caritvā vācāya du-c-caritaṁ caritvā manasā du-c-caritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
Yaṁ kho taṁ bhikkhave sammā vadamāno vadeyya: 'ekantaṁ aniṭṭhaṁ ekantaṁ akantaṁ ekantaṁ amanāpan' ti.|| ||
Nirayamevetaṁ1 sammā vadamāno vadeyya: ekantaṁ aniṭṭhaṁ ekantaṁ akantaṁ ekantaṁ amanāpanti.|| ||
Yāvañ ci'daṁ bhikkhave,||
upamāpi na2 sukarā yāva dukkhā Nirayāti.|| ||
Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca: sakkā pana me bhante,* upamaṁ kātun ti?|| ||
Sakkā bhikkhūti Bhagavā avoca.|| ||
'seyyathā pi bhikkhu,||
coraṁ āgucāriṁ gahetvā raññe dasseyyuṁ: 'ayaṁ kho deva,||
coro āgucārī,||
imassa yaṁ icchasi,||
taṁ daṇḍaṁ paṇehī' ti.|| ||
Tam enaṁ rājā evaṁ vadeyya: 'gacchatha bho,||
imaṁ purisaṁ pubbaṇha-samayaṁ sattisatena hanathā' ti.|| ||
Tam enaṁ pubbaṇha-samayaṁ sattisatena haneyyuṁ.|| ||
Atha rājā majjhantikasamayaṁ evaṁ vadeyya: 'Ambho,||
kathaṁ so puriso' ti?|| ||
'Tath'eva deva jīvatī' ti.|| ||
Tam enaṁ rājā evaṁ vadeyya: 'gacchatha,||
bho,||
taṁ purisaṁ majjhantikasamayaṁ sattisatena hanathā' ti.|| ||
Tam enaṁ majjhantikasamayaṁ sattisatena haneyyuṁ.|| ||
Atha rājā sāyaṇha-samayaṁ evaṁ vadeyya: 'Ambho,||
kathaṁ so puriso' ti?|| ||
'Tath'eva deva jīvatī'ti,||
tam enaṁ rājā evaṁ vadeyya: 'gacchatha bho,||
taṁ purisaṁ sāyaṇha-samayaṁ sattisatena hanathā' ti.|| ||
Tam enaṁ sāyaṇha-samayaṁ [166] sattisatena haneyyuṁ.|| ||
Taṁ kim maññatha bhikkhave,||
api nu so puriso tīhi sattisatena haññamāno tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvediyethā' ti?|| ||
Ekissāpi bhante,||
sattiyā haññamāno puriso tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvediyetha.|| ||
Ko pana vādo tīhi sattisatehīti.|| ||
Atha kho Bhagavā parittaṁ pāṇimattaṁ pāsāṇaṁ gahetvā bhikkhū āmantesi: 'taṁ kiṁ maññatha bhikkhave,||
katamo nu kho mahantaro,||
yo c'āyaṁ mayā paritto pāṇimatto pāsāṇo gahito,||
yo ca himavā pabba-tarājā' ti?|| ||
Appamatto kho ayaṁ bhante,||
Bhagavatā paritto pāṇimatto pāsāṇo gahito,||
himavantaṁ pabba-tarājānaṁ upanidhāya saṅkhampi na upeti,||
kalabhāgampi na upeti,||
upanidhimpi3 na upetī' ti.|| ||
Evam eva kho bhikkhave,||
yaṁ so puriso tīhi sattisatehi haññamāno tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Taṁ nerayikassa dukkhassa4 upanidhāya saṅkhampi na upeti.|| ||
Kalabhāgampi na upeti.|| ||
Upanidhimpi na upeti.|| ||
Tam enaṁ bhikkhave,||
Nirayapālā pañcavidhabandhanaṁ nāma kāraṇaṁ1 karonti: tattaṁ ayokhīlaṁ hatthe gamenti.|| ||
Tattaṁ ayokhīlaṁ dutiye hatthe gamenti.|| ||
Tattaṁ ayokhīlaṁ pāde gamenti.|| ||
Tattaṁ ayokhīlaṁ dutiye pāde gamenti.|| ||
Tattaṁ ayokhīlaṁ majjhe urasmiṁ gamenti.|| ||
So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||
Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpa-kammaṁ vyantī hoti.|| ||
Tam enaṁ bhikkhave,||
Nirayapālā saṁvesetvā2 kuṭhārīhi tacchanti.|| ||
So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||
Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpa-kammaṁ vyantī hoti.|| ||
Tam enaṁ bhikkhave,||
Nirayapālā uddhaṁ pādaṁ3 adho siraṁ gahetvā vāsīhi tacchanti so tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||
Na ca tāva kālaṁ taroti,||
yāva na taṁ pāpa-kammaṁ vyantī hoti.|| ||
Tam enaṁ bhikkhave,||
Nirayapālā rathe yochetvā ādittāya paṭhaviyā sampajjalitāya sajoti-bhūtāya sārenti pi [167] paccāsārenti pi.|| ||
So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||
Na ca tāva kālaṁ yāva na taṁ pāpa-kammaṁ vyantī hoti.|| ||
Tam enaṁ bhikkhave,||
Nirayapālā mahattaṁ aṅgārapabbataṁ ādittaṁ sampajjalitaṁ sa-joti-bhūtaṁ āropenti pi oropenti pi.|| ||
So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||
Na ca tāva kālaṁ karoti.|| ||
Yāva na taṁ pāpa-kammaṁ vyantī hoti.|| ||
Tam enaṁ bhikkhave,||
Nirayapālā uddhaṁ pādaṁ adho siraṁ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajoti-bhūtāya.|| ||
So tattha pheṇuddehakaṁ paccati.|| ||
So tattha pheṇuddehakaṁ paccamāno sakim pi uddhaṁ gacchati.|| ||
Sakimpi adho gacchati.|| ||
Sakimpi tiriyaṁ gacchati.|| ||
So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||
Na ca tāva kālaṁ karoti yāva na taṁ pāpa-kammaṁ vyantī hoti.|| ||
Tam enaṁ bhikkhave,||
Nirayapālā mahāNiraye pakkhipanti.|| ||
So kho pana bhikkhave,||
mahāNirayo.|| ||
Catukkaṇṇo catudvāro vibhatto bhāgaso mito,||
Ayopākārapariyanto ayasā paṭikujjito.|| ||
Tassa ayomayā bhūmi jalitā tejasā yutā,||
Samantā yojanasataṁ pharitvā tiṭṭhati sabbadā.|| ||
An-eka-pariyāyena pi kho ahaṁ bhikkhave,||
Nirayakathaṁ katheyyaṁ,||
yāvañ c'idaṁ bhikkhave,||
na sukaraṁ akkhānena pāpuṇituṁ yāva dukkhā Nirayāti.|| ||
Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā tiṇabhakkhā.|| ||
Te allānipi tiṇāni sukkhānipi tiṇāni dantullehakaṁ khādanti.|| ||
Katame ca bhikkhave,||
tiracchāna-gatā pāṇā tiṇabhakkhā,||
assā goṇā gadrabhā ajā migā,||
ye vā pan'aññe pi keci tiracchāna-gatā pāṇā tiṇabhakkhā.|| ||
Sa kho so bhikkhave,||
bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṁ sattāṇaṁ saha-vyataṁ uppajjati ye te sattā tiṇabhakkhā.|| ||
Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā gūthabhakkhā,||
te dūrato va gūthagandhaṁ [168] ghāyitvā dhāvanti: 'ettha bhuñjissāma,||
ettha bhuñjissāmā' ti.|| ||
Seyyathā pi nāma brāhmaṇā āhutigandhena dhāvanti: 'ettha bhuñjissāma,||
ettha bhuñjissāmā' ti.|| ||
Evam eva kho bhikkhave,||
santi tiracchāna-gatā pāṇā gūthabhakkhā,||
te dūrato va ghāyitvā dhāvanti: ettha bhuñjissāma,||
ettha bhuñjissāmāti.|| ||
Katame ca bhikkhave,||
tiracchāna-gatā pāṇā gūthabhakkhā: kukkuṭā sukarā soṇā sigālā,||
ye vā pan'aññe pi keci tiracchāna-gatā pāṇā gūthabhakkhā.|| ||
Sa kho so bhikkhave bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṁ sattāṇaṁ saha-vyataṁ uppajjati ye te sattā gūthabhakkhā.|| ||
Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti.|| ||
Katame ca bhikkhave,||
tiracchāna-gatā pāṇā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti: kīṭā pulavā gaṇḍuppādi,||
ye vā pan'aññe pi keci tiracchāna-gatā pāṇā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti.|| ||
Sa kho so bhikkhave,||
bālo pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṁ sattāṇaṁ saha-vyataṁ uppajjati,||
ye te sattā andha-kāre jāyanti andha-kāre jīyanti andha-kāre mīyanti.|| ||
Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti.|| ||
Katame ca bhikkhave,||
tiracchāna-gatā pāṇā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti: macchā kacchapā suṁsumārā2 ye vā pan'aññe pi keci tiracchāna-gatā pāṇā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti.|| ||
Sa kho so bhikkhave,||
bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṁ sattāṇaṁ saha-vyataṁ uppajjati,||
ye te sattā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti.|| ||
Santi,||
bhikkhave,||
tiracchāna-gatā pāṇā asucismiṁ jāyanti asucismiṁ jīyanti asucismiṁ mīyanti katame ca bhikkhave,||
tiracchāna-gatā pāṇā asucismiṁ jāyanti asucismiṁ jīyanti asucismiṁ mīyanti: ye te bhikkhave sattā pūti-macche vā jāyanti pūti-macche vā jīyanti pūti-macche vā mīyanti.|| ||
Pūtikuṇape vā jāyanti pūti-kuṇape jīyanti pūti-kuṇape mīyanti.|| ||
Pūtikummāse vā jāyanti pūti-kummāse jīyanti pūti-kummāse mīyanti.|| ||
Candanikāya vā jāyanti candanikāya vājīyanti candanikāya vā mīyanti.|| ||
Oligalle vā jāyanti oligalle vā jīyanti oligalle vā mīyanti.|| ||
Sa kho so bhikkhave,||
[169] bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṁ sattāṇaṁ saha-vyataṁ uppajjati ye te sattā asucismiṁ jāyanti asucismiṁ jīyanti asucismiṁ mīyanti.|| ||
An-eka-pariyāyena pi kho ahaṁ bhikkhave,||
tiracchāna-yonikathaṁ katheyyaṁ,||
yāvañ c'idaṁ bhikkhave,||
na sukaraṁ akkhānena pāpuṇituṁ yāva dukkhā tiracchānayonīti.|| ||
Seyyathā pi,||
bhikkhave,||
puriso ekacchiggaḷaṁ yugaṁ mahā-samudde pakkhipeyya,||
tam enaṁ puratthimo vāto pacchimena saṁhareyya.|| ||
Pacchimo vāto puratthimena saṁhareyya.|| ||
Uttaro vāto dakkhiṇena saṁhareyya dakkhiṇo vāto uttarena saṁhareyya.|| ||
Tatrāssa kāṇakacchapo,||
so vassa-satassa vassa-satassa accayena sakiṁ ummujjeyya.|| ||
Taṁ kim maññatha bhikkhave,||
api nu so kāṇo kacchapo amusmiṁ ekacchiggale yuge gīvaṁ paveseyyāti?|| ||
|| ||
Yadi nu na1 bhante,||
kadācī karahaci dighassa addhuno accayenāti.|| ||
Khippataraṁ kho so bhikkhave,||
kāṇo kacchapo amusmiṁ ekacchiggale yuge gīvaṁ paveseyya.|| ||
Ato dullabhatarāhaṁ bhikkhave manussattaṁ vadāmi sakiṁ vinipātagatena bālena.|| ||
Taṁ kissa hetu?|| ||
na hetthe bhikkhave,||
atthi Dhamma-cariyā sama-cariyā kusala-kiriyā puñña-kiriyā,||
añña-maññakhādikā ettha bhikkhave,||
vattati dubbala-khādikā.|| ||
Sa kho so bhikkhave,||
bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṁ āgacchati.|| ||
Yāni tāni nīcakulāni: caṇḍālakulaṁ vā nesādakulaṁ vā veṇakulaṁ vā rathakārakulaṁ vā pukkusakulaṁ vā tathā-rūpe kule paccājāyati dalidde appanna-pāna-bhojane kasira-vuttike,||
yattha kasirena ghāsa-c-chādo labbhati.|| ||
So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho,||
kāṇo vā kuṇī vā khujjo vā pakkhahato vā,||
na lābhī annassa pānassa vatthassa [170] yānassa mālā-gandha-vile-panassa seyyā-vasatha-padī-peyyassa.|| ||
So kāyena du-c-caritaṁ carati vācāya du-c-caritaṁ carati manasā du-c-caritaṁ carati.|| ||
So kāyena du-c-caritaṁ caritvā vācāya du-c-caritaṁ caritvā manasā du-c-caritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
Seyyathā pi,||
bhikkhave,||
akkhadhutto paṭhamen'eva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṁ sāpateyyampi jīyetha uttarimpi anubandhaṁ3 niga-c-cheyya.|| ||
Appamattako so bhikkhave,||
kaliggaho yaṁ so akkhadhutto paṭhamen'eva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṁ sāpateyyampi jīyetha uttarimpi anubandhaṁ niga-c-cheyya.|| ||
Atha kho ayameva tato mahantataro kaliggaho: yaṁ so bālo kāyena du-c-caritaṁ caritvā vācāya du-c-caritaṁ caritvā manasā du-c-caritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
Ayam pi bhikkhave kevalaparipūrā bālabhumīti.|| ||
Tīṇimāni bhikkhave,||
paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni.|| ||
Katamāni tiṇi: idha bhikkhave,||
paṇḍito sucintitacintī ca hoti su-bhāsitabhāsī ca sukata-kammakārī ca.|| ||
No ce taṁ bhikkhave,||
paṇḍito sucintitacintī ca abhavissa su-bhāsitabhāsī ca sukata-kammakārī ca.|| ||
Kena naṁ paṇḍitā jāneyyuṁ paṇḍito ayaṁ bhavaṁ sappuriso' ti.|| ||
Yasmā ca kho bhikkhave,||
paṇḍito sucintitacintī ca hoti su-bhāsitabhāsī ca sukata-kammakārī ca tasmā naṁ paṇḍitā jānanti paṇḍito ayaṁ bhavaṁ sappuriso' ti.|| ||
Sa kho so bhikkhave,||
ayaṁ paṇḍito tividhaṁ diṭṭhe'va dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sace bhikkhave paṇḍito sabhāya1 vā nisinno hoti,||
rathiyāya vā nisinno hoti.|| ||
Siṅghāṭake vā nisinno hoti.|| ||
Tatra ce jāno tajjaṁ tassāruppaṁ kathaṁ manteti.|| ||
Sāca bhikkhave,||
paṇḍito pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti kāmesu micchā-cārā [171] paṭivirato hoti musā-vādā paṭivirato hoti surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Tatra,||
bhikkhave,||
paṇḍitassa evaṁ hoti: yaṁ kho jāno tajjaṁ tassāruppaṁ kathaṁ manteti.|| ||
Saṇvijjanteva te dhammā mayi,||
ahañca tesu dhammesu sandissāmī' ti.|| ||
Idaṁ,||
bhikkhave,||
paṇḍito paṭhamaṁ diṭṭhe'va dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Puna ca paraṁ bhikkhave,||
paṇḍito passati rājāno coraṁ āgucāriṁ gahetvā vividhā kamma-kāraṇā kārente.|| ||
Kasāhipi tāḷente vettehipi tāḷente,||
addhadaṇḍakehipi tāḷente,||
hatthampi chindante pādampi chindante,||
hatthapādampi chindante,||
kaṇṇampi chindante,||
nāsampi chindante,||
kaṇṇanāsampi chindante,||
bilaṅgathālikampi karonte,||
saṅkhamuṇḍikampi karonte,||
rāhu-mukhampi karonte,||
joti-mālikampi karonte,||
hatthapajjotikampi karonte,||
erakavattikampi karonte,||
cīrakavāsikampi karonte,||
eṇeyyakampi karonte,||
balisamaṁsikampi karonte,||
kahāpaṇakampi karonte,||
khārāpatacchikampi karonte,||
palighaparivattikampi karonte,||
palālapīṭhakampi karonte,||
tattena pi telena osiñcante,||
sunakhehipi khādāpente,||
jīvantampi sūle uttāsente,||
asināpi sisaṁ chindante.|| ||
Tatra,||
bhikkhave,||
paṇḍitassa evaṁ hoti: yathā-rūpānaṁ kho pāpakānaṁ kammānaṁ hetu rājāno coraṁ āgucāriṁ gahetvā vividhā kamma-kāraṇā kārenti kasāhipi tā'enti.|| ||
Vettehipi tā'enti addhadaṇḍakehipi tāḷente,||
hatthampi chindante pādampi chindante,||
hatthapādampi chindante,||
kaṇṇampi chindante,||
nāsampi chindante,||
kaṇṇanāsampi chindante,||
bilaṅgathālikampi karonte,||
saṅkhamuṇḍikampi karonte,||
rāhu-mukhampi karonte,||
joti-mālikampi karonte,||
hatthapajjotikampi karonte,||
erakavattikampi karonte,||
cīrakavāsikampi karonte,||
eṇeyyakampi karonte,||
balisamaṁsikampi karonte,||
kahāpaṇakampi karonte,||
khārāpatacchikampi karonte,||
palighaparivattikampi karonte,||
palālapīṭhakampi karonte,||
tattena pi telena osiñcante,||
sunakhehipi khādāpente,||
jīvantampi sūle uttāsente,||
asināpi sīsaṁ chindanti na te dhammā mayi saṁvijjanti,||
ahañca na tesu dhammesu sandissāmiti.|| ||
Idam pi bhikkhave paṇḍito dutiyaṁ diṭṭhe'va dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Puna ca paraṁ bhikkhave,||
paṇḍitaṁ pīṭhasamārūḷhaṁ vā mañcasamārūḷhaṁ vā chamāya2vā semānaṁ.|| ||
Yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni,||
tānissa tamhi samaye olambanti ajjho-lambanti abhippalambhanti.|| ||
Seyyathā pi,||
bhikkhave,||
mahantinaṁ3 pabbatakūṭānaṁ chāyā sāyanahhasamayaṁ paṭhaviyā olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||
Evam eva kho bhikkhave,||
paṇḍitaṁ pīṭhasamārūḷhaṁ vā mañcasamārūḷhaṁ vā chamāya vā semānaṁ yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni,||
tānissa tamhi samaye olambanti,||
ajjho-lambanti,||
abhippalambanti.|| ||
Tatra,||
bhikkhave,||
paṇḍitassa evaṁ hoti: 'akataṁ vata me pāpaṁ akataṁ luddaṁ akataṁ kibbisaṁ,||
kataṁ kalyāṇaṁ kataṁ kusalaṁ kataṁ bhīruttāṇaṁ.|| ||
Yāvatā hoti akata-pāpānaṁ akata-luddānaṁ akata-kibbisānaṁ,||
kata-kalyāṇānaṁ kata-kusalānaṁ kata-bhīruttāṇānaṁ gati,||
taṁ gatiṁ pecca gacchāmi' ti.|| ||
So na socati,||
na kilamati.|| ||
Na paridevati,||
na urattāḷiṁ kandati,||
na sammohaṁ āpajjati.|| ||
Idam pi bhikkhave,||
paṇḍito tatiyaṁ diṭṭhe'va dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sa kho so bhikkhave,||
paṇḍito kāyena su-caritaṁ caritvā vācāya su-caritaṁ caritvā manasā su-caritaṁ caritvā kāyassa [172] bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
Yaṁ kho taṁ bhikkhave,||
sammā vadamāno vadeyya'ekantaṁ iṭṭhaṁ ekantaṁ kantaṁ ekantaṁ manāpan' ti.|| ||
Saggameva taṁ sammā vadamāno vadeyya 'ekantaṁ iṭṭhaṁ ekantaṁ kantaṁ ekantaṁ manāpan' ti.|| ||
Yāvañ ci'daṁ bhikkhave,||
upamāpi na sukarā yāvasukhā saggāti.|| ||
Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca: sakkā,||
pana bhante,||
upamaṁ kātu'nti?|| ||
'Sakkā bhikkhū'ti Bhagavā avoca.|| ||
"seyyathā pi bhikkhu1,||
rājā cakka-vattī satta hi ratanehi samannāgato catūhi ca iddhihi,||
tato nidānaṁ sukhaṁ somanassaṁ paṭisaṁvedetī.|| ||
Katamehi sattahi:|| ||
Idha bhikkhu rañño khattiyassa muddhā-vasittassa tadah'uposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakka-ratanaṁ pātu-bhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbā-kāra-paripūraṁ.|| ||
Taṁ disvāna rañño khattiyassa muddhā-vasittassa evaṁ hoti: 'sutaṁ kho pana me taṁ: yassa rañño khattiyassa muddhā-vasittassa tadah'uposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakka-ratanaṁ pātu-bhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbā-kāra-paripūraṁ,||
so hoti rājā cakka-vattī.|| ||
Assaṁ nu kho ahaṁ rājā cakka-vattī' ti.|| ||
Atha kho bhikkhave,||
rājā khattiyo muddhā-vasitto uṭṭhāy āsanā2 vāmena hatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakka-ratanaṁ abbhukkirati,||
'pavattatu bhavaṁ cakka-ratanaṁ,||
abhivijinātu bhavaṁ cakka-ratanan' ti.|| ||
Atha kho taṁ bhikkhave,||
cakka-ratanaṁ puratthimaṁ disaṁ pavattati,||
anu-d-eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya.|| ||
Yasmiṁ kho pana bhikkhave,||
padese cakka-ratanaṁ patiṭṭhāti.|| ||
Tatra rājā cakka-vattī vāsaṁ upeti saddhiṁ catur'aṅginiyā senāya.|| ||
Ye kho pana [173] bhitakhave,||
puratthimāya disāya paṭirājāno,||
te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi kho mahārāja,||
svāgataṁ Mahārājā,||
sakante mahārāja,||
anusāsa Mahārājā' ti.|| ||
Rājā cakka-vatti evam āha: 'pāṇo na hantabbo,||
adinnaṁ nādātabbaṁ,||
kāmesu micchā na caritabbā,||
musā na bhāsitabbā,||
majjaṁ na pātabbaṁ,||
yathābhuttañ ca bhuñjathā' ti.|| ||
Ye kho pana bhikkhave,||
puratthimāya disāya paṭirājāno,||
na te rañño cakka-vattissa anuyuttā5 bhavanti atha kho taṁ bhikkhave cakka-ratanaṁ puratthimasamuddaṁ ajjhoga-hetvā pacc'uttaritvā dakkhiṇaṁ disaṁ pavattati.|| ||
Ye kho pana bhikkhave,dakkhiṇāya disāya paṭirājāno,||
te rañño cakka-vattissa anuyuttā5 bhavanti atha kho taṁ bhikkhave cakka-ratanaṁ dakkhiṇaṁ samuddaṁ ajjhoga-hetvā pacc'uttaritvā pacchimaṁ disaṁ pavattati.|| ||
Ye kho pana bhikkhave,||
pacchi-māya disāya paṭirājāno.|| ||
Te rañño cakka-vattissa anuyuttā5 bhavanti atha kho taṁ bhikkhave cakka-ratanaṁ pacchimaṁ samuddaṁ ajjhoga-hetvā,||
pacc'uttaritvā uttaraṁ disaṁ pavattati.|| ||
Anvadeva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya.|| ||
Yasmiṁ kho pana bhikkhave,||
padese cakka-ratanaṁ patiṭṭhāti.|| ||
Tatra rājā cakka-vattī vāsaṁ upeti saddhiṁ catur'aṅginiyā senāya.|| ||
Ye kho pana bhikkhave,||
uttarāya disāya paṭirājāno te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: 'ehi kho mahārāja,||
svāgataṁ mahārāja,||
sakaṁ te mahārāja,||
anusāya mahārāja' ti.|| ||
Rājā cakkavantī evam āha: 'pāṇo na hantabbo,||
adinnaṁ nādātabbaṁ,||
kāmesu micchā na caritabbā,musā na bhāsitabbā,||
majjaṁ na pātabbaṁ,||
yathābhuttañ ca bhuñjathā' ti.|| ||
Ye kho pana bhikkhave,||
uttarāya disāya paṭirājāno te rañño cakka-vattissa anuyuttā bhavanti.|| ||
Atha kho taṁ bhikkhave,||
cakka-ratanaṁ samuddapariyan taṁ paṭhaviṁ abhivijīnitvā tam eva rāja-dhāniṁ paccāgantvā rañño cakka-vattissa ante puradvāre akkhāhataṁ maññe tiṭṭhati,||
rañño cakka-vattissa antepuradvāraṁ upasobhayamānaṁ.|| ||
Rañño bhikkhave,||
cakka-vattissa eva-rūpaṁ cakka-ratanaṁ pātu-bhavati.|| ||
Puna ca paraṁ bhikkhave,||
rañño cakka-vattissa hatthi-ratanaṁ pātu-bhavati sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho1 nāga-rājā.|| ||
Taṁ disvāna rañño cakka-vattissa cittaṁ pasiditi.|| ||
Bhaddakaṁ vata bho hatthiyānaṁ,||
sace damathaṁ upeyyā' ti.|| ||
Atha kho taṁ bhikkhave,||
[174] hatthi-ratanaṁ seyyathā pi nāma bhaddo hatthājānīyo dīgha-rattaṁ suparidanto,||
evam eva damathaṁ upeti.|| ||
Bhūta-pubbaṁ bhikkhave,||
rājā cakka-vattī tam eva hatthi-ratanaṁ vīmaṁsa-māno pubbaṇha-samayaṁ abhiruhitvā samuddapariyan taṁ paṭhaviṁ anusaṁyāyitvā tam eva rāja-dhāniṁ paccāgantvā pātarāsaṁ akāsi.|| ||
Rañño bhikkhave,||
cakka-vattissa eva-rūpaṁ hatthi-ratanaṁ pātu-bhavati.|| ||
Puna ca paraṁ bhikkhave,rañño cakka-vattissa assa-ratanaṁ pātu-bhavati sabbaseto kākasīso2 muñjakeso iddhimā vehāsaṅgamo valāhako3 assa-rājā.|| ||
Disvāna rañño cakka-vattissa cittaṁ pasīditi: bhaddakaṁ vata bho assayānaṁ,||
sace damathaṁ upeyyā' ti.|| ||
Atha kho taṁ bhikkhave,||
assa-ratanaṁ seyyathā pi nāma bhaddo ass-ā-jānīyo dīgha-rattaṁ suparidanto,||
evam eva damathaṁ upeti.|| ||
Bhūta-pubbaṁ bhikkhave,||
rājā cakka-vattī tam eva assa-ratanaṁ vīmaṁsa-māno pubbaṇha-samayaṁ abhiruhitvā samuddapariyan taṁ paṭhaviṁ anusaṁyāyitvā tam eva rāja-dhāniṁ paccāgantvā pātarāsaṁ akāsi.|| ||
Rañño bhikkhave,||
cakka-vattissa eva-rūpaṁ assa-ratanaṁ pātu-bhavati.|| ||
Puna ca paraṁ bhikkhave.|| ||
Rañño cakka-vattissa maṇi-ratanaṁ pātu-bhavati so hoti maṇi veeriyo subho jātimā aṭṭhaṁso suparikammakato tassa kho pana bhikkhave,||
rājā cakka-vatti tam eva maṇi-ratanaṁ vīmaṁsa-māno catur'aṅginiṁ senaṁ sannayhitvā maṇiṁ dhajaggaṁ āropetvā ratt-andhakāra-timisāyaṁ pāyāsi.|| ||
Ye kho pana bhikkhave,||
samantā gāmā ahesuṁ,||
te tenobhāsena kammante payojesuṁ divāti mañña-mānā.|| ||
Rañño bhikkhave,||
cakka-vattissa eva-rūpaṁ maṇi-ratanaṁ pātu-bhavati.|| ||
Puna ca paraṁ bhikkhave,||
rañño cakka-vattissa itthi-ratanaṁ pātu-bhavati abhirūpā dassanīyā pāsādikā paramāya vaṇṇa-pokkha-ratāya samannāgatā nātidīghā nātirassā nātikisā [175] nātithūlā nātikā'ī1 nāccodātā atikkantā mānusaṁ vaṇṇaṁ appattā dibbaṁ vaṇṇaṁ.|| ||
Tassa kho pana bhikkhave,||
itthi-ratanassa eva-rūpo kāya-samphasso hoti: seyyathā pi nāma tūla-picuno vā kappāsa-picuno vā tassa kho pana bhikkhave,||
itthi-ratanassa sīte uṇhāni gattāni honti.|| ||
Uṇhe sītāni gattāni honti.|| ||
Tassa kho pana bhikkhave,||
itthi-ratanassa kāyato candanagandho vāyati.|| ||
Mukhato uppalagandho vāyati.|| ||
Taṁ kho pana bhikkhave,||
itthi-ratanaṁ rañño cakka-vattissa pubb'uṭṭhāyinī hoti pacchā-nipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.|| ||
Taṁ kho pana bhikkhave,||
itthi-ratanaṁ rājānaṁ cakka-vattiṁ manasāpi no aticarati,||
kuto pana kāyena.|| ||
Rañño bhikkhave,||
cakka-vattissa eva-rūpaṁ itthi-ratanaṁ pātu-bhavati.|| ||
Puna ca paraṁ bhikkhave,||
rañño cakka-vattissa gahapati-ratanaṁ pātu-bhavati.|| ||
Tassa kamma-vipākajaṁ dibbaṁ cakkhuṁ pātu-bhavati,||
yena nidhiṁ passati sassāmikampi assāmikampi.|| ||
So rājānaṁ cakka-vattiṁ upasaṅkamtivā evam āha: appossukko tvaṁ deva hohi.|| ||
Ahaṁ te dhanena dhanakaraṇīyaṁ karissāmī' ti.|| ||
Bhūta-pubbaṁ bhikkhave,||
rājā cakka-vattī tam eva gahapati-ratanaṁ vīmaṁsa-māno nāvaṁ abhiruhitvā majjheGaṅgāya nadiyā sotaṁ ogahetvā gahapati-ratanaṁ etad avoca: attho me gahapati hiraññasuvaṇṇenā' ti.|| ||
Tena hi mahārāja ekaṁ tīraṁ nāvā upetū' ti.|| ||
Idh'eva me gahapati,||
attho hiraññasuvaṇṇenā' ti.|| ||
Atha kho taṁ bhikkhave,||
gahapati-ratanaṁ ubhohi hatthehi udake omasitvā pūraṁ hirañña-suvaṇṇassa kumbhiṁ uddharitvā rājānaṁ cakka-vattiṁ evam āha2: alaṁ ettāvatā mahārāja,||
kataṁ ettāvatā mahārāja,||
pūjitaṁ ettāvatā Mahārājā' ti.|| ||
Rājā cakka-vattī evam āha: alaṁ ettāvatā gahapati,||
kataṁ ettāvatā gahapati,||
pūjitaṁ ettāvatā gahapatī' ti.|| ||
Rañño bhikkhave,||
cakka-vattissa eva-rūpaṁ gahapati-ratanaṁ pātu-bhavati.|| ||
Puna ca paraṁ bhikkhave,||
rañño cakka-vattissa parinā- [176] yakaratanaṁ pātu-bhavati.|| ||
Paṇḍito vyatto medhāvī paṭibalo rājānaṁ cakka-vattiṁ upa-ṭ-ṭh-ā-petabbaṁ3 upa-ṭ-ṭh-ā-petuṁ4apayāpetabbaṁ apayāpetuṁ.|| ||
Ṭhapetabbaṁ ṭhapetuṁ.|| ||
So rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āha: appossukko tvaṁ deva hohi,||
ahaṁ anusāsissāmī' ti.|| ||
Rañño bhikkhave,||
cakka-vattissa eva-rūpaṁ parināya-karatanaṁ pātu-bhavati.|| ||
Rājā bhikkhave,||
cakka-vattī imehi sattahi ratanehi samannāgato hoti.|| ||
Katamāhi catūhi iddhīhi:|| ||
Idha, bhikkhave,||
rājā cakka-vattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato ativiya aññehi manussehi.|| ||
Rājā bhikkhave,||
cakka-vattī imāya paṭhamāya iddhiyā samannāgato hoti.|| ||
Puna ca paraṁ bhikkhave,||
rājā cakka-vattī dīghāyuko hoti cira-ṭ-ṭhitiko ativiya aññehi manussehi.|| ||
Rājā bhikkhave,||
cakka-vattī imāya dutiyāya iddhiyā samannāgato hoti.|| ||
Puna ca paraṁ bhikkhave,||
rājā cakka-vattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi.|| ||
Rājā bhikkhave,||
cakka-vattī imāya tatiyāya iddhiyā samannāgato hoti.|| ||
Puna ca paraṁ bhikkhave,||
rājā cakka-vattī brāhmaṇa-gahapatikānaṁ piyo hoti manāpo.|| ||
Seyyathā pi, bhikkhave,||
pitā puttānaṁ piyo hoti manāpo,||
evam eva kho,||
bhikkhave,||
rājā cakka-vattī,||
brāhmaṇa-gahapatikānaṁ piyo hoti manāpo.|| ||
Rañño pi bhikkhave,||
cakka-vattissa brāhmaṇa-gahapatikā piyā honti manāpā.|| ||
Seyyathā pi,||
bhikkhave,||
pituputtā piyā honti manāpā.|| ||
Evam eva kho bhikkhave,||
raññopi cakka-vattissa brāhmaṇa-gahapatikā piyā honti manāpā.|| ||
Bhūta-pubbaṁ bhikkhave,||
rājā cakka-vattī catur'aṅginiyā senāya uyyāna-bhūmiṁ niyyāsi.|| ||
Atha kho bhikkhave,||
brāhmaṇa-gahapatikā rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: 'ataramāno deva,||
yāhi,||
yathā taṁ mayaṁ cirataraṁ passeyyāmā' ti.|| ||
Rājā pi bhikkhave,||
cakka-vattī sārathiṁ āmantesi:
[177]Ataramāno sārathi,||
pesehi yathā maṁ brahmaṇa-gahapatikā cirataraṁ passeyyan' ti.|| ||
Rājā bhikkhave,||
cakka-vattī imāya catutthāya iddhiyā samannāgato hoti|| ||
Rājā bhikkhave,||
cakka-vattī imāhi catūhi iddhīhi samannāgato hoti.|| ||
Taṁ kiṁ maññatha,||
bhikkhave,||
api nu kho rājā cakka-vattī imehi sattahi ratanehi samannāgato imāhi catūhi ca iddhīhi,||
tato nidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyethāti.|| ||
Ekamekenāpi tena bhante,||
ratanena samannāgato rājā cakka-vattī tato nidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyetha.|| ||
Ko pana vādo sattahi ratanehi catūhi ca iddhihīti.|| ||
Atha kho Bhagavā parittaṁ pāṇimattaṁ pāsāṇaṁ gahetvā bhikkhū āmantesi: 'taṁ kiṁ maññatha bhikkhave,||
katamo nu kho mahantataro: yo c'āyaṁ mayā paritto pāṇimatto pāsāṇo gahito,||
yo ca himavā pabba-tarājāti.|| ||
Appamattako ayaṁ bhante,||
Bhagavatā paritto pāṇimatto pāsāṇo gahito himavantaṁ pabba-tarājānaṁ upanidhāya saṅkhampi na upeti,||
kalahāgampi na upeti,||
upanidhimpi na upeti.|| ||
Evam eva kho bhikkhave,||
yaṁ rājā cakka-vattī sattahi ratanehi catūhi ca iddhīhi samannāgato tato nidānaṁ sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Taṁ dibbassa sukhassa upanidhāya saṅkhampi na upeti,||
kalabhāgampi na upeti,||
upanidhimpi na upeti.|| ||
Sa kho so bhikkhave,||
paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṁ āgacchati.|| ||
Yāni tāni uccākulāni khattiya-mahāsālakulaṁ vā brāhmaṇa-mahāsālakulaṁ vā gahapati-mahāsālakulaṁ vā,||
tathā-rūpe kule paccājāyati aḍḍhe mah-addhane mahā-bhoge pahūta-jāta-rūpa-rajate pahūtavitt-upakaraṇe pahūtadhana-dhaññe.|| ||
So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato.|| ||
Lābhī annassa pānassa vatthassa yānassa mālā-gandha vilepanassa seyyā-vasatha-padī-peyyassa.|| ||
So kāyena su-caritaṁ carati,||
vācāya su-caritaṁ carati,||
manasā su-caritaṁ carati.|| ||
So [178] kāyena su-caritaṁ caritvā vācāya su-caritaṁ caritvā manasā su-caritaṁ caritvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
Seyyathā pi,||
bhikkhave,||
akkhadhutto paṭhamen'eva kaṭaggahena mahantaṁ bhoga-k-khandhaṁ adhigaccheyya,||
appamattako so bhikkhave,||
kaṭaggaho,||
yaṁ so akkhadhutto paṭhamen'eva kaṭaggahena mahantaṁ bhoga-k-khandhaṁ adhigaccheyya.|| ||
Atha kho ayameva tato mahantataro kaṭaggaho,||
yaṁ so paṇḍito kāyena su-caritaṁ caritvā vācāya su-caritaṁ caritvā manasā su-caritaṁ caritvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
Ayaṁ bhikkhave,||
kevalaparipūrā paṇḍitabhūmīti.|| ||
Idam avoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.|| ||
Bāla-Paṇḍita Suttaṁ