Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 130

Deva-Dūta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[178]

[1][chlm][pts][ntbb][than][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Seyyathā pi, bhikkhave, dve agārā sadvārā,||
tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṁ pavisante pi ni-k-khamante pi,||
anusañcarante pi anuvicarante pi.|| ||

Evam eva kho ahaṁ bhikkhave,||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kamm'ūpage satte pajānāmi.|| ||

Ime vata bhonto sattā kāya-sucaritena samannāgato vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā manussesu upapannā.|| ||

Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyā-[179]naṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā petti-visayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā tiracchāna-yoniṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannāti.|| ||

3. Tam enaṁ bhikkhave, Nirayapālā nānā bāhāsu gahetvā Yamassa rañño dassen' ti.|| ||

Yaṁ deva, puriso ametteyyo apetteyyo asāmañño abrahmañño na kule jeṭṭhāpacāyī,||
imassa devo daṇḍaṁ paṇetūti.|| ||

4. Tam enaṁ bhikkhave, Yamo rājā paṭhamaṁ devadūtaṁ samanuyuñjati samanugāhati samanubhāsati:||
'Amho purisa, na tvaṁ addasa manussesu paṭhamaṁ devadūtaṁ pātubhūta'nti?|| ||

So evam āha:||
'nāddasaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave, Yamo rājā evam āha:||
'amho purisa, na tvaṁ addasa manussesu daharaṁ kumāraṁ mandaṁ uttāna-seyyakaṁ sake muttakarīse palipannaṁ semāna'nti?|| ||

So evam āha:||
'addasaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave, Yamo rājā evam āha:||
'amho purisa, tassa te viññūssa sato mahallakassa na etad ahosi:||
'Aham pi kho'mhi jāti-dhammo jātiṁ anatīto,||
handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā' ti?|| ||

So evam āha:||
'Nāham sakkhissaṁ bhante, pamādassaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave, Yamo rājā evam āha:||
'amho purisa pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā.|| ||

Taggha tvaṁ amho purisa,||
tathā karissanti yathā taṁ pamattaṁ.|| ||

Taṁ kho pana te etaṁ pāpaṁ kammaṁ n'eva mātarā kataṁ,||
na pitarā [180] kataṁ,||
na bhātarā kataṁ,||
na bhaginiyā kataṁ,||
na mitt-ā-maccehi kataṁ,||
na ñātisālohitehi kataṁ,||
na samaṇa-brāhmaṇehi kataṁ,||
na devatāhi kataṁ.|| ||

Tayāvetaṁ pāpaṁ kammaṁ kataṁ,||
tvaṁ yeva tassa vipākaṁ paṭisaṁvediyasī' ti.|| ||

5. Tam enaṁ bhikkhave, Yamo rājā paṭhamaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṁ devadūtaṁ samanuyuñjati samanugāhati samanubhāsati:||
'amho purisa, na tvaṁ addasa manussesu dutiyaṁ devadūtaṁ pātubhūtanti?|| ||

So evam āha:||
'nāddasaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave, Yamo rājā evam āha:||
'amho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā āsītikaṁ vā nāvutikaṁ vā vassasatikaṁ vā jātīyā jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyaṇaṁ pavedhamānaṁ gacchantaṁ āturaṁ gatayobbanaṁ khaṇḍadantaṁ palitakesaṁ vilūnaṁ khalitasiraṁ valitaṁ tilakāhatagatta'nti?|| ||

So evam āha:||
'addasaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave, Yamo rājā evam āha:||
'amho puriso, tassa te viññūssa.|| ||

Sato mahallakassa na etad ahosi:||
'Aham pi kho'mhi jarā dhammo jaraṁ anatīto,||
handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā' ti?|| ||

So evam āha:||
'Nāham sakkhissaṁ bhante, pamādassaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave, Yamo rājā evam āha:||
'amho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā.|| ||

Taggha tvaṁ ambho purisa,||
tathā karissanti yathā taṁ pamattaṁ.|| ||

Taṁ kho pana te etaṁ pāpaṁ kammaṁ n'eva mātarā kataṁ,||
na pitarā kataṁ,||
na bhātarā kataṁ,||
na bhaginiyā kataṁ,||
na mitt-ā-maccehi kataṁ,||
na ñātisālohitehi kataṁ,||
na samaṇa-brāhmaṇehi kataṁ,||
na devatāhi kataṁ.|| ||

Tayā vetaṁ pāpaṁ kammaṁ kataṁ,||
tvaṁ yeva etassa vipākaṁ paṭisaṁvediyasī' ti.|| ||

6. Tam enaṁ bhikkhave, Yamo rājā dutiyaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṁ devadūtaṁ samanuyuñjati,||
samanugāhati||
samanubhāsati:|| ||

[181]Ambho purisa, na tvaṁ addasa,||
manussesu tatiyaṁ devadūtaṁ pātubhūtan' ti.|| ||

So evam āha:||
'nāddasaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave, Yamo rājā evam āha:||
'amho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā ābādhikaṁ dukkhitaṁ bāḷha-gilānaṁ sake muttakarīse palipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānan' ti.|| ||

So evam āha:||
'addasaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave Yamo rājā evam āha:||
'amho purisa, tassa te viññūssa.|| ||

Sato mahallakassa na etad ahosi:||
'Aham pi kho'mhi vyādhi-dhammo vyādhiṁ anatīto,||
handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā' ti.|| ||

So evam āha:||
'Nāham sakkhissaṁ bhante, pamādassaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave, Yamo rājā evam āha:||
'amho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā.|| ||

Taggha tvaṁ amho purisa, tathā karissanti yathā taṁ pamattaṁ.|| ||

Taṁ kho pana te etaṁ pāpaṁ kammaṁ n'eva mātarā kataṁ,||
na pitarā kataṁ,||
na bhātarā kataṁ,||
na bhaginiyā kataṁ,||
na mitt-ā-maccehi kataṁ,||
na ñātisālohitehi kathaṁ,||
na samaṇa-brāhmaṇehi kathaṁ,||
na devatāhi kataṁ.|| ||

Tayā vetaṁ pāpaṁ kammaṁ kataṁ.|| ||

Tvaṁññevetassa vipākaṁ paṭisaṁvediyasī' ti.|| ||

7. Tam enaṁ bhikkhave, Yamo rājā tatiyaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā catutthaṁ devadūtaṁ samanuyuñjati,||
samanugāhati,||
samanubhāsati:|| ||

'Amho purisa, na tvaṁ addasa manussesu catutthaṁ devadūtaṁ pātubhūtan' ti?|| ||

So evam āha:|| ||

'Nāddasaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave, Yamo rājā evam āha:|| ||

'Amho purisa, na tvaṁ addasa manussesu rājāno coraṁ āgucariṁ gahetvā vividhā kamma-kāraṇā kārente,||
— kasāhi pi tāḷente||
vettehi pi tāḷente||
addhadaṇḍakehi pi tāḷente||
hattham pi chindante||
pādam pi chindante||
hattha-pādam pi chindante||
kaṇṇam pi chindante||
nāsam pi chindante||
kaṇṇa-nāsam pi chindante||
bilaṅgathālikam pi karonte||
saṅkhamuṇḍikam pi| karonte||
rāhu-mukham pi karonte||
joti-mālikam pi karonte||
hattha-pajjotikam pi karonte||
eraka-vattikam pi karonte||
cīrakavāsikam pi karonte||
eṇeyyakam pi karonte||
balisamaṁ-sikam pi karonte||
kahāpaṇakam pi karonte||
kārāpatacchikam pi karonte||
palighapari-vattikam pi karonte||
palālapīṭhakam pi karonte||
tattena pi telena||
osiñcante sunakhehi pi khādāpente||
jīvantam pi sūle uttāsente||
asinā pi sīsaṁ chindante' ti?|| ||

— So evam āha:|| ||

'Addasaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave Yamo rājā evam āha:|| ||

'Amho purisa, tassa te viññūssa||
sato mahallakassa na etad ahosi:|| ||

'Ye kira bho pāpakāni kammāni karonti||
te diṭṭhe'va dhamme eva-rūpā vividhā kamma-kāraṇā karīyanti||
kimaṅga pana [182] parattha handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā' ti.|| ||

So evam āha:|| ||

'Nāham sakkhissaṁ bhante, pamādassaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave, Yamo rājā evam āha:|| ||

'Amho purisa pamādavatāya na kalyāṇam akāsi.|| ||

Kāyena vācāya manasā, taggha tvaṁ amho purisa,||
tathā karissanti yathā taṁ pamattaṁ.|| ||

Taṁ kho pana te etaṁ pāpaṁ kammaṁ n'eva mātarā kataṁ,||
na pitarā kataṁ,||
na bhātarā kataṁ,||
na bhaginiyā kataṁ,||
na mitt-ā-maccehi kataṁ,||
na ñātisālohitehi kataṁ,||
na samaṇa-brāhmaṇehi kataṁ,||
na devatāhi kataṁ.|| ||

Tayā vetaṁ pāpaṁ kammaṁ kataṁ.|| ||

Tvaññevetassa vipākaṁ paṭisaṁvediyasī' ti.|| ||

8. Tam enaṁ bhikkhave, Yamo rājā catutthaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā pañcamaṁ devadūtaṁ samanuyuñjati samanugāhati samanubhāsati:||
'amho purisa, na tvaṁ addasa manussesu pañcamaṁ devadūtaṁ pātubhūtan' ti.|| ||

So evam āha:||
'nāddasaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave Yamo rājā evam āha:||
'amho purisa na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātan' ti.|| ||

So evam āha:||
'addasaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave, Yamo rājā evam āha:||
'amho purisa, tassa te viññussa sato mahallakassa na etad ahosi:||
'Aham pi kho'mhi maraṇa-dhammo maraṇaṁ anatīto,||
handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā' ti.|| ||

So evam āha:||
'Nāham sakkhissaṁ bhante, pamādassaṁ bhante' ti.|| ||

Tam enaṁ bhikkhave, Yamo rājā evam āha:||
'amho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā.|| ||

Taggha tvaṁ amho purisa,||
tathā karissanti yathā taṁ pamattaṁ.|| ||

Taṁ kho na te etaṁ pāpaṁ kammaṁ n'eva mātarā kataṁ,||
na pitarā kataṁ,||
na bhātarā kataṁ,||
na bhaginiyā kataṁ,||
na mitt-ā-maccehi kataṁ,||
na ñātisālohitehi kataṁ,||
na samaṇa-brāhmaṇehi kataṁ,||
na devatāhi kataṁ,||
tayā ve taṁ pāpaṁ kammaṁ kataṁ.|| ||

Tvaññevetassa vipākaṁ paṭisaṁvediyasī' ti.|| ||

9. Tam enaṁ bhikkhave, Yamo rājā pañcamaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhi hoti.|| ||

10. Tam enaṁ bhikkhave Nirayapālā pañca-vidha-bandhanaṁ [183] nāma kāraṇaṁ karonti.|| ||

Tattaṁ ayokhīlaṁ hatthe gamenti,||
tattaṁ ayokhīlaṁ dutiye hatthe gamenti,||
tattaṁ ayokhīlaṁ pāde gamenti.|| ||

Tattaṁ ayokhīlaṁ dutiye pāde gamenti.|| ||

Tattaṁ ayokhīlaṁ majjhe urasmiṁ gamenti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

11. Tam enaṁ bhikkhave, Nirayapālā saṁvesetvā kuṭhārīhi tacchanti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

12. Tam enaṁ bhikkhave, Nirayapālā uddhaṁ pādaṁ adho siraṁ gahetvā vāsīhi tacchanti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

13. Tam enaṁ bhikkhave, Nirayapālā rathe yochetvā ādittāya paṭhaviyā sampajjalitāya sajoti-bhūtāya sārenti pi paccāsārenti pi.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

14. Tam enaṁ bhikkhave, Nirayapālā mahantaṁ aṅgārapabbataṁ ādittaṁ sampajjalitaṁ sa-joti-bhūtaṁ āropenti pi oropenti pi.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

15. Tam enaṁ bhikkhave, Nirayapālā uddhaṁ pādaṁ adho siraṁ gahetvā tattāya lohakumbhiyā pakkhipanti ādttāya sampajjalitāya sajoti-bhūtāya.|| ||

So tattha pheṇuddehakaṁ paccati.|| ||

So tattha pheṇuddehakaṁ paccamāno sakim pi uddhaṁ gacchati,||
sakim pi adho gacchati,||
sakim pi tiriyaṁ gacchati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

16. Tam enaṁ bhikkhave, Nirayapālā MahāNiraye pakkhipanti.|| ||

So kho pana bhikkhave, mahāNirayo:|| ||

Catukkaṇṇo catudvāro vibhanto bhāgaso mito,||
Ayopākārapariyanto ayasā paṭikujjito.|| ||

Tassa ayomayā bhūmi jalitā tejasā yutā,||
Samantā yojanasataṁ pharitvā tiṭṭhati sabbadā.|| ||

17. Tassa kho pana bhikkhave, MahāNirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchi-māya bhittiyā, paṭihaññati;||
pacchi-māya bhittiyā acci uṭṭhahitvā puratthimāya [184] bhittiyā paṭihaññati.|| ||

Uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati.|| ||

Dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati.|| ||

Heṭṭhā acci uṭṭhahitvā upari paṭihaññati.|| ||

Uparito acci uṭṭhahitvā heṭṭhā paṭihaññati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti.|| ||

Yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

18. Hoti kho so bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa mahāNirayassa puratthimaṁ dvāraṁ avāpurīyati.|| ||

So tattha sīghena javena dhāvati.|| ||

Tassa sīghena javena dhāvato chavim pi ḍayhati, cammam pi ḍayhati,||
maṁsam pi ḍayhati,||
nahārum pi ḍayhati.|| ||

Aṭṭhīni pi sampadhūpāyanti.|| ||

Ubbhataṁ tādisameva hoti.|| ||

Yato ca kho so bhikkhave, bahusampatto hoti,||
atha taṁ dvāraṁ pithīyati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti.|| ||

Yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

Hoti kho so bhikkhave,||
samayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa mahāNirayassa pacchīmaṁ dvāraṁ avāpurīyati.|| ||

Hoti kho so bhikkhave,||
sāmayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa mahāNirayassa uttaraṁ dvāraṁ avāpurīyati.|| ||

Hoti kho so bhikkhave,||
samayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa mahāNirayassa dakkhiṇaṁ dvāraṁ avāpurīyati.|| ||

So tattha sīghena javena dhāvati.|| ||

Tassa sīghena javena dhāvato chavim pi ḍayhati,||
cammam pi ḍayhati,||
maṁsam pi ḍayhati,||
nahārum pi ḍayhati.|| ||

Aṭṭhīnipi sampadhūpāyanti.|| ||

Ubbataṁ tādisameva hoti.|| ||

Yato ca kho so bhikkhave, bahusampatto hoti.|| ||

Atha naṁ dvāraṁ pithīyati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

19. Hoti kho so bhikkhave,||
samayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa mahāNirayassa puratthimaṁ dvāraṁ avāpurīyati.|| ||

So tattha sīghena javena dhāvati.|| ||

Tassa sīghena javena dhāvato chavim pi ḍayhati,||
cammam pi ḍayhati,||
maṁsam pi ḍayhati,||
nahārum pi ḍayhati.|| ||

Aṭṭhīni pi sampadhūpāyanti.|| ||

Ubbhataṁ tādisameva hoti.|| ||

So tena dvārena ni-k-khamati.|| ||

20. Tassa kho pana bhikkhave,||
MahāNirayassa samanan- [185] tarā sahitam eva mahanto Gūtha-Nirayo.|| ||

So tattha papatati tasmiṁ kho pana bhikkhave,||
gūthaNiraye sūcimukhā pāṇā chaciṁ chindanti.|| ||

Chaviṁ chetvā cammaṁ chindanti cammaṁ chetvā maṁsaṁ chindanti maṁsaṁ chetvā nahāruṁ chindanti.|| ||

Nahāruṁ chetvā aṭṭhiṁ chindanti.|| ||

Aṭṭhiṁ chetvā aṭṭhimiñjaṁ khādanti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

21. Tassa kho pana bhikkhave,||
gūthaNirayassa samanantarā sahitam eva mahanto kukkulaNirayo.|| ||

So tattha papatati so tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

22. Tassa kho pana bhikkhave,||
kukkulaNirayassa samanantarā sahitam eva mahantaṁ simbalīvanaṁ uddhaṁ yojanamuggataṁ soḷasaṅgulakaṇṭakaṁ ādittaṁ sampajjalitaṁ sa-joti-bhūtaṁ,||
tattha āropenti pi oropenti pi.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

23. Tassa kho pana bhikkhave,||
simbalīvanassa samanantarā sahitam eva mahantaṁ asipattavanaṁ.|| ||

So tattha pavisati tassa vāteritāni pattāni patitāni hattham pi chindanti,||
pādam pi chindanti,||
hatthapādam pi chindanti.|| ||

Kaṇṇam pi chindanti,||
nāsam pi chindanti,||
kaṇṇanāsam pi chindanti.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

24. Tassa kho pana bhikkhave,||
asipattavanassa samanantarā sahitam eva mahatī khārodikā nadī.|| ||

So tattha papatati.|| ||

So tattha anusotam pi vuyhati.|| ||

Paṭisotam pi vuyhati.|| ||

Anusotapaṭisotam pi vuyhati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

25. Tam enaṁ bhikkhave,||
Nirayapālā baḷisena uddha- [186] ritvā thale patiṭṭhāpetvā evam āhaṁsu:||
'amho purisa, kiṁ icchasī' ti.|| ||

So evam āha:||
jighacchitosmī bhante' ti.|| ||

Tam enaṁ bhikkhave,||
Nirayapālā tattena,||
ayosaṅkunā mukhaṁ vivaritvā ādittena samapajjalitena sa-joti-bhūtena tattaṁ ohagu'aṁ mukhe pakkhipatanti ādittaṁ samapajjalitaṁ sa-joti-bhūtaṁ.|| ||

So tassa oṭṭham pi ḍayhati,||
mukham pi ḍayhati,||
kaṇṭham pi ḍayhati,||
uram pi ḍayhati,||
antam pi antaguṇam pi ādāya adhobhāgā ni-k-khamati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

26. Tam enaṁ bhikkhave,||
Nirayapālā evam āhaṁsu:||
'amho purisa, kiṁ icchasī' ti.|| ||

So evam āha:||
'pipāsitosmi bhante' ti.|| ||

Tam enaṁ bhikkhave,||
Nirayapālā tattena ayosaṅkunā mukhaṁ vivaritvā ādittena sampajjalitena sa-joti-bhūtena tattaṁ tambalohaṁ mukhe āsiñcanti ādittaṁ sampajjalitaṁ sa-joti-bhūtaṁ.|| ||

Taṁ tassa oṭṭham pi ḍayhati,||
mukham pi ḍayhati,||
kaṇṭham pi ḍayhati,||
uram pi ḍayhati.|| ||

Antam pi antaguṇam pi ādāya adhobhāgā ni-k-khamati.|| ||

So tattha dukkhā tippā kaṭukā vedanā vedeti.|| ||

Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpaṁ kammaṁ vyantī hoti.|| ||

27. Tam enaṁ bhikkhave,||
Nirayapālā puna mahāNiraye pakkhipanti.|| ||

28. Bhūta-pubbaṁ bhikkhave,||
Yamassa rañño etad ahosi:||
'ye kira bho loke pāpakāni akusalāni kammāni karonti,||
te eva-rūpā vividhā kamma-kāraṇā karīyanti.|| ||

Ahovatāhaṁ manussattaṁ labheyyaṁ.|| ||

Tathāgato ca loke upapa-j-jeyya arahaṁ Sammā Sambuddho.|| ||

Tañc'āhaṁ Bhagavantaṁ payirupāseyyaṁ,||
so ca me Bhagavā dhammaṁ deseyya,||
tassa c'āhaṁ Bhagavato dhammaṁ ājāneyyan' ti.|| ||

29. Taṁ kho pana ahaṁ bhikkhave,||
nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi.|| ||

Api ca yad eva me sāmaṁ ñātaṁ,||
sāmaṁ diṭṭhaṁ,||
sāmaṁ viditaṁ||
— tam evāhaṁ vadāmī ti.|| ||

[187] 30. Idam avoca Bhagavā,||
idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

Coditā devadūtehi ye pamajjanti mānavā,||
Te dīgha-rattaṁ socanti hinakāyūpagā narā.|| ||

Ye ca kho devadūtehi santo sappurisā idha,||
Coditā nappamajjanti ariya-Dhamme kudācanaṁ.|| ||

Upādāne bhayaṁ disvā jāti-maraṇa sambhave, Anupādā vimuccanti jāti-maraṇasaṅkhaye.|| ||

Te khema-p-pattā sukhino diṭṭha-dhamm-ā-bhinibbutā,||
Sabba-vera-bhayātītā sabba-dukkhaṁ upaccagunti.|| ||

Deva-Dūta Suttaṁ


 

Contact:
E-mail
Copyright Statement