Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 131

Bhadd'Eka-Ratta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[187]

[1][chlm][pts][nana][ntbb][than][olds][upal] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.||
Tatra kho Bhagavā bhikkhū āmantesi:||
'Bhikkhavo' ti.||
'Bhadante' ti te bhikkhū Bhagavato paccassosuṁ.||
Bhagavā etad avoca:|| ||

[2][pts][nana][ntbb][than] Bhaddekarattassa vo, bhikkhave, uddesañ ca vibhaṅgañ ca desissāmi. Taṁ suṇātha, sādhukaṁ manasi-karotha, bhāsissāmīti.|| ||

'Evaṁ bhante' ti kho bhikkhū Bhagavato paccassosuṁ.

[3][pts][nana][ntbb][than] Bhagavā etad avoca:|| ||

Atītaṁ nānvāgameyya||
nappaṭikaṅkhe anāgataṁ|| ||

Yadatītaṁ pahīnaṁ taṁ||
appattañ ca anāgataṁ|| ||

Paccuppannañca yo dhammaṁ||
tattha tattha vipassatī|| ||

Asaṁhīraṁ asaṅkuppaṁ||
taṁ viditvā manubrūhaye|| ||

Ajj'eva kiccaṁ ātappaṁ||
ko jaññā maraṇaṁ suve?|| ||

Na hi no saṅgāraṁ tena||
mahāsenena maccunā|| ||

Evaṁ vihāriṁ ātāpiṁ||
ahorattam atanditaṁ|| ||

Taṁ ve bhaddekaratto ti||
santo ācikkhate munī ti|| ||

[188] [4][pts][nana][ntbb][than] Kathañ ca bhikkhave, atītaṁ anvāgameti?|| ||

'Evaṁ rūpo ahosiṁ atītam addhānan' ti tattha nandiṁ samanvāneti;||
'evaṁ vedano ahosiṁ atītam addhānan' ti tattha nandiṁ samanvāneti;||
'evaṁ sañño ahosiṁ atītam addhānan' ti tattha nandiṁ samanvāneti;||
'evaṁ saṅkhāro ahosiṁ atītam addhānan' ti tattha nandiṁ samanvāneti;||
'evaṁ viññāṇo ahosiṁ atītam addhānan' ti tattha nandiṁ samanvāneti.|| ||

Evaṁ kho bhikkhave, atitaṁ anvāgameti.|| ||

[5][pts][nana][ntbb][than] Kathañ ca bhikkhave, atītaṁ nānvāgameti?|| ||

'Evaṁ rūpo ahosiṁ atītam addhānan' ti tattha nandiṁ na samanvāneti;||
'evaṁ vedano ahosiṁ atītam addhānan' ti tattha nandiṁ na samanvāneti;||
'evaṁ sañño ahosiṁ atītam addhānan' ti tattha nandiṁ na samanvāneti;||
'evaṁ saṅkhāro ahosiṁ atītam addhānan' ti tattha nandiṁ na samanvāneti;||
'evaṁ viññāṇo ahosiṁ atītam addhānan' ti tattha nandiṁ na samanvāneti.|| ||

Evaṁ kho bhikkhave, atītaṁ nānvāgameti.|| ||

[6][pts][nana][ntbb][than] Kathañ ca bhikkhave, anāgataṁ paṭikaṅkhati?|| ||

'Evaṁ rūpo siyaṁ anāgatam addhānan' ti tattha nandiṁ samanvāneti;||
'evaṁ vedano siyaṁ anāgatam addhānan' ti tattha nandiṁ samanvāneti;||
'evaṁ sañño siyaṁ anāgatam addhānan' ti tattha nandiṁ samanvāneti;||
'evaṁ saṅkhāro siyaṁ anāgatam addhānan' ti tattha nandiṁ samanvāneti;||
'evaṁ viññāṇo siyaṁ anāgatam addhānan' ti tattha nandiṁ samanvāneti.|| ||

Evaṁ kho bhikkhave, anāgataṁ paṭikaṅkhati.|| ||

[7][pts][nana][ntbb][than] Kathañ ca bhikkhave, anāgataṁ nappaṭikaṅkhati?|| ||

'Evaṁ rūpo siyaṁ anāgatam addhānan' ti tattha nandiṁ na samanvāneti;||
'evaṁ vedano siyaṁ anāgatam addhānan' ti tattha nandiṁ na samanvāneti;||
'evaṁ sañño siyaṁ anāgatam addhānan' ti tattha nandiṁ na samanvāneti;||
'evaṁ saṅkhāro siyaṁ anāgatam addhānan' ti tattha nandiṁ na samanvāneti;||
'evaṁ viññāṇo siyaṁ anāgatam addhānan' ti tattha nandiṁ na samanvāneti.|| ||

Evaṁ kho bhikkhave, anāgataṁ nappaṭikaṅkhati.|| ||

[8][pts][nana][ntbb][than] Kathañ ca bhikkhave, pacc'uppannesu dhammesu Saṇhīrati?|| ||

Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṁ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sappurisānaṁ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto||
rūpaṁ attato samanupassati,||
rūpavantaṁ vā attāṇaṁ,||
attani vā rūpaṁ,||
rūpasmiṁ vā attāṇaṁ;||
Vedanaṁ attato samanupassati,||
vedanā-vantaṁ vā attāṇaṁ,||
attani vā vedanaṁ,||
vedanāya vā attāṇaṁ;||
saññaṁ attato samanupassati,||
saññā-vantaṁ vā attāṇaṁ,||
attani vā saññaṁ,||
saññāya vā attāṇaṁ;||
saṅkhāre attato samanupassati,||
[189] saṅkhāra-vantaṁ vā attāṇaṁ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṁ;||
viññāṇaṁ attato samanupassati||
viññāṇa-vantaṁ vā attāṇaṁ,||
attani vā viññāṇaṁ,||
viññāṇasmiṁ vā attāṇaṁ.

Evaṁ kho bhikkhave, pacc'uppannesu dhammesu Saṇhīrati.|| ||

[9][pts][nana][ntbb][than] Kathañ ca bhikkhave, pacc'uppannesu dhammesu na Saṇhīrati?

Idha, bhikkhave, sutavā ariya-sāvako ariyānaṁ dassāvi||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīto||
sappurisānaṁ dassāvī||
sappurisa-Dhammassa||
kovido sappurisa-Dhamme suvinīto||
na rūpaṁ attato samanupassati,||
na rūpavantaṁ vā attāṇaṁ,||
na attani vā rūpaṁ,||
na rūpasmiṁ vā attāṇaṁ;||
na vedanaṁ attato samanupassati,||
vedanā-vantaṁ vā attāṇaṁ,||
na attani vā vedanaṁ,||
na vedanāya vā attāṇaṁ;||
na saññaṁ attato samanupassati,||
na saññā-vantaṁ vā attāṇaṁ,||
na attani vā saññaṁ,||
na saññāya vā attāṇaṁ;||
na saṅkhāre attato samanupassati,||
na saṅkhāra-vantaṁ vā attāṇaṁ,||
na attani vā saṅkhāre,||
na saṅkhāresu vā attāṇaṁ;||
na viññāṇaṁ attato samanupassati,||
na viññāṇa-vantaṁ vā attāṇaṁ,||
na attati vā na viññāṇaṁ,||
na viññāṇasmiṁ vā attāṇaṁ.|| ||

Evaṁ kho bhikkhave, pacc'uppannesu dhammesu na Saṇhīrati.|| ||

[10][pts][nana][ntbb][than] Atītaṁ nānvāgameyya||
nappaṭikaṅkhe anāgataṁ|| ||

Yadatītaṁ pahīnaṁ taṁ||
appattañ ca anāgataṁ|| ||

Paccuppannañca yo dhammaṁ||
tattha tattha vipassatī|| ||

Asaṁhīraṁ asaṅkuppaṁ||
taṁ viditvā manubrūhaye|| ||

Ajj'eva kiccaṁ ātappaṁ||
ko jaññā maraṇaṁ suve?|| ||

Na hi no saṅgāraṁ tena||
mahāsenena maccunā|| ||

Evaṁ vihāriṁ ātāpiṁ||
ahorattam atanditaṁ|| ||

'Taṁ ve bhaddekaratto' ti||
santo ācikkhate munīti|| ||

[11][pts][nana][ntbb][than] Bhaddekarattassa vo bhikkhave, uddesañ ca vibhaṅgañ ca desissā miti iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttan" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||

Bhadd'Eka-Ratta Suttaṁ


Contact:
E-mail
Copyright Statement