Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 132

Ānanda Bhadd'Eka-Ratta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[189]

[1][chlm][pts][upal] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayen'āyasmā Ānando upaṭṭhāna-sālayaṁ bhikkhū1 dhammiyā kathāya sandasseti. Samādapeti samuttejeti [190] samp'ahaṁseti bhaddekarattassa uddesañca vibhaṅgañca bhāsati.|| ||

Atha kho Bhagavā sāyaṇha-samayaṁ patisallānaṁ vuṭṭhito yena upaṭṭhānasālā, ten'upasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi 'ko nu kho bhikkhave upaṭṭhāna-sālāyaṁ bhikkhū1 dhammiyā kathāya sandassesi samādapesi samuttejesi samp'ahaṁsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī' ti.|| ||

Āyasmā bhante, Ānando upāṭṭhānasālāyaṁ bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi samp'ahaṁsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī' ti.|| ||

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi 'yathā kathaṁ pana tvaṁ Ānanda, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi samp'ahaṁsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī' ti?|| ||

Evaṁ kho ahaṁ bhante, bhikkhū dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ samp'ahaṁsesiṁ bhaddekarattassa uddesañca vibhaṅgañca abhāsiṁ:|| ||

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||

Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||

Kathañcāvuso atītaṁ anvāgameti: eva-rūpo ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti. Evaṁvedano ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti. Evaṁsañño ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti. Evaṁsaṅkhāro ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti. Evaṁviññāṇo ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti. Evaṁ kho āvuso atītaṁ anvāgameti.|| ||

Kathañcāvuso atītaṁ nānvāgameti: evaṁ-rūpo ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti. Evaṁvedano ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti. Evaṁsañño ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti. Evaṁsaṅkhāro ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti. Evaṁviññāṇo ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti. Evaṁ kho āvuso atītaṁ nānvāgameti.|| ||

Kathañcāvuso anāgataṁ paṭikaṅkhati: eva-rūpo siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti. Evaṁvedano siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti.|| ||

Evaṁsañño siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti. Evaṁsaṅkhāro siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti. Evaṁviññāṇo siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti. Evaṁ kho āvuso anāgataṁ paṭikaṅkhati.|| ||

Kathañcāvuso anāgataṁ nappaṭikaṅkhati: evaṁ-rūpo siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti. Evaṁvedano siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti. Evaṁsañño siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti. Evaṁsaṅkhāro siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti. Evaṁviññāṇo siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti. Evaṁ kho āvuso anāgataṁ nappaṭikaṅkhati1.|| ||

Kathañcāvuso pacc'uppannesu dhammesu saṁhīrati: idh'āvuso a-s-sutavā puthujjano ariyānaṁ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto sappurisānaṁ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attāṇaṁ, attani vā rūpaṁ, rūpasmiṁ vā attāṇaṁ. Vedanaṁ attato samanupassati, vedanā-vantaṁ vā attāṇaṁ, attani vā vedanaṁ, vedanāya vā attāṇaṁ. Saññaṁ attato samanupassati, saññā-vantaṁ vā attāṇaṁ, attani vā saññaṁ, saññāya vā attāṇaṁ. Saṅkhāre attato samanupassati, saṅkāravantaṁ vā attāṇaṁ, attani vā saṅkhāre, saṅkhāresu vā attāṇaṁ. Viññāṇaṁ attato samanupassati, viññāṇa-vantaṁ vā attāṇaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attāṇaṁ. Evaṁ kho āvuso pacc'uppannesu dhammesu saṁhīrati.|| ||

Kathañcāvuso, pacc'uppannesu dhammesu na saṁhīrati: idh'āvuso, sutavā ariya-sāvako ariyānaṁ dassāvi ariya-Dhammassa kovido ariya-Dhamme suvinīto2 sappurisānaṁ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto2 na rūpaṁ attato samanupassati. Na rūpavantaṁ vā attāṇaṁ, nāttani vā rūpaṁ na rūpasmiṁ vā attāṇaṁ. Na vedanaṁ attato samanupassati, vedanā-vantaṁ vā attāṇaṁ, na attani vā vedanaṁ, na vedanāya vā attāṇaṁ. Na saññaṁ attato samanupassati, na saññā-vantaṁ vā attāṇaṁ, na attani vā saññaṁ, na saññāya vā attāṇaṁ. Na saṅkhāre attato samanupassati, na saṅkāravantaṁ vā attāṇaṁ, na attani vā saṅkhāre, na saṅkhāresu vā attāṇaṁ. Na viññāṇaṁ attato samanupassati, na viññāṇa-vantaṁ vā attāṇaṁ, na attani vā na viññāṇaṁ, na viññāṇasmiṁ vā attāṇaṁ. Evaṁ kho āvuso pacc'uppannesu dhammesu na saṁhīrati. [191] atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ, yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||

Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||

Evaṁ kho ahaṁ bhante, bhikkhū dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ samp'ahaṁsesiṁ, bhaddekarattassa uddesañca vibhaṅgañca abhāsinti.|| ||

Sādhu sādhu Ānanda sādhu kho tvaṁ Ānanda bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi samp'ahaṁsesi. Bhaddekarattassa uddesañca vibhaṅgañca abhāsi.|| ||

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||

Paccuppannañca yo dhammaṁ tattha tattha vipassati||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||

KathañcĀnanda, atītaṁ anvāgameti?|| ||

Evaṁ rūpo ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti. Evaṁvedano ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti. Evaṁsañño ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti. Evaṁsaṅkhāro ahosiṁ atitamaddhānanti tattha nandiṁ samanvāneti. Evaṁviññāṇo ahosiṁ atītāmaddhānanti tattha nandiṁ samanvāneti. Evaṁ kho Ānanda atītaṁ anvāgameti.|| ||

KathañcĀnanda, atītā nānvāgameti?|| ||

Evaṁrūpo ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti. Evaṁvedano ahosiṁ atitamaddhānanti tattha nandiṁ na samanvāneti. Evaṁsañño ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti. Evaṁsaṅkhāro ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti. Evaṁviññāṇo ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti. Evaṁ kho Ānanda, atitaṁ nānvāgameti.|| ||

KatañcĀnanda, anāgataṁ paṭikaṅkhati?|| ||

Evaṁrūpo siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti. Evaṁvedano siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti. Evaṁsañño siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti. Evaṁsaṅkhāro siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti. Evaṁviññāṇo siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti. Evaṁ kho Ānanda, anāgataṁ paṭikaṅkhati.|| ||

KathañcĀnanda, anāgataṁ nappaṭikaṅkhati?|| ||

Evaṁrūpo siyaṁ anāgatmaddhānanti tattha nandiṁ na samanvāneti. Evaṁvedano siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti. Evaṁsañño siyaṁ anāgatmaddhānanti tattha nandiṁ na samanvāneti. Evaṁsaṅkhāro siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti. Evaṁviññāṇo siyaṁ anāgatmaddhānanti tattha nandiṁ na samanvāneti. Evaṁ kho Ānanda, anāgataṁ nappaṭikaṅkhati.|| ||

KathañcĀnanda, pacc'uppannesu dhammesu saṁhīrati: idha bhikkhave a-s-sutavā puthujjano ariyānaṁ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto sappurisānaṁ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attāṇaṁ, attani vā rūpaṁ, rūpasmiṁ vā attāṇaṁ.Vedanaṁ attato samanupassati, vedanā-vantaṁ vā attāṇaṁ, attani vā vedanaṁ. Vedanāya vā attāṇaṁ. Saññaṁ attato samanupassati, saññavantaṁ vā attāṇaṁ, attani vā saññaṁ, saññāya vā attāṇaṁ. Saṅkhāre attato samanupassati, saṅkhāra-vantaṁ vā attāṇaṁ, attani vā saṅkhāre, saṅkhāresu vā attāṇaṁ. Viññāṇaṁ attato samanupassati viññāṇa-vantaṁ vā attāṇaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attāṇaṁ. Evaṁ kho Ānanda, pacc'uppannesu dhammesu saṁhīrati.|| ||

KathañcĀnanda, pacc'uppannesu dhammesu na saṁhīrati: idha bhikkhave sutavā ariya-sāvako ariyānaṁ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto sappurisānaṁ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto na rūpaṁ attato samanupassati. Na rūpavantaṁ vā attāṇaṁ, na attanī vā rūpaṁ, na rūpasmiṁ vā attāṇaṁ, na vedanaṁ attato samanupassati. Na vedavantaṁ vā attāṇaṁ, na attani vā vedanaṁ, na vedanāya vā attāṇaṁ. Na saññaṁ attato samanupassati, na saññā-vantaṁ vā attāṇaṁ, na attani vā saññaṁ, na saññāya vā attāṇaṁ. Na saṅkhāre attato samanupassati, na saṅkhāra-vantaṁ vā attāṇaṁ, na attani vā saṅkhāre, na saṅkhāresu vā attāṇaṁ. Na viññāṇaṁ attato samanupassati na viññāṇa-vantaṁ vā attāṇaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attāṇaṁ.Evaṁ kho Ānanda, pacc'uppannesu dhammesu na saṁhīrati.|| ||

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||

Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||

Idam avoca Bhagavā, atta-mano āyasmā Ānando Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||

Ānanda Bhadd'Eka-Ratta Suttaṁ


 

Contact:
E-mail
Copyright Statement