Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga
Sutta 133
Mahā Kaccāna-Bhadd'Eka-Ratta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal][than] Evaṁ me sutaṁ:
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Tapodārāme.|| ||
Atha kho āyasmā Samiddhi rattiyā paccūsa-samayaṁ paccu-ṭṭhāya yena tapodo ten'upasaṅkami.|| ||
Gattāni parisiñcituṁ.|| ||
Tapode gattāni parisiñcitvā pacc'uttaritvā eka-cīvaro aṭṭhāsi gattāni pubb-ā-paya-māno.|| ||
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ tapodaṁ obhāsetvā yen'āyasmā Samiddhi,||
ten'upasaṅkami,||
upasaṅkamitvā ekamattaṁ aṭṭhāsi,||
eka-m-antaṁ ṭhitā kho sā devatā āyasmantaṁ Samiddhiṁ etad avoca:|| ||
'Dhāresi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañcā' ti?|| ||
Na kho ahaṁ āvuso,||
dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Tvaṁ pan'āvuso,||
dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti?|| ||
Aham pi kho bhikkhu,||
na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Dhāresi pana tvaṁ bhikkhu,||
bhaddekarattiyo gāthāti.|| ||
Na kho ahaṁ āvuso,||
dhāremi bhaddekarattiyo gāthāti.|| ||
Tvaṁ pan'āvuso,||
dhāresi bhaddekarattiyo gāthāti?|| ||
Aham pi kho bhikkhu,||
na dhāremi bhaddekarattiyo gāthā.|| ||
Uggaṇhāhi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Pariyāpuṇāhi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Attha-saṁhito bhikkhu,||
bhaddekarattassa uddeso ca vibhaṅgo ca ādiBrahma-cariyako' ti.|| ||
Idam avoca sā devatā,||
idaṁ vatvā tatth'evantara-dhāyi.|| ||
Atha kho āyasmā Samiddhi tassā rattiyā accayena yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Samiddhi Bhagavantaṁ etad avoca.|| ||
Idh'āhaṁ bhante,||
rattiyā paccūsa-samayaṁ paccu-ṭṭhāya yena tapodo1 ten'upasaṅkami.|| ||
Gattāni parisiñcituṁ.|| ||
[193] tapode gattāni parisiñcitvā pacc'uttaritvā eka-cīvaro aṭṭhāsiṁ gattāni pubb-ā-paya-māno.|| ||
Atha kho bhante,||
aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṁ tapodaṁ obhāsetvā yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitā kho bhante,||
sā devatā maṁ etad avoca:|| ||
Dharesi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañcāti?|| ||
Evaṁ vutte ahaṁ bhante,||
taṁ devataṁ etad avocaṁ: na kho ahaṁ āvuso,||
dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Tvaṁ pana āvuso,||
dhāresi bhaddekaratassa uddesañca vibhaṅgañcāti?|| ||
Aham pi kho bhikkhu na dhāremi bhaddekarattassa uddesañca vibhaṅghañca.|| ||
Dhāresi pana tvaṁ bhikkhu,||
bhaddekarattiyo gāthāti?|| ||
Na kho ahaṁ āvuso,||
dhāremi bhaddekarattiyo gāthāti.|| ||
Tvaṁ pan'āvuso,||
dhāresi bhaddekaratti gāthāti?|| ||
Aham pi kho bhikkhu,||
na dhāremi bhaddekarattiyo gāthāti.|| ||
Uggaṇhāhi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Pariyāpuṇāhi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca,||
vibhaṅgañca.|| ||
Dhārehi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca,||
attha-saṁhito bhikkhu,||
bhaddekarattassa uddeso ca vibhaṅgo ca ādiBrahma-cariyakoti.|| ||
Idam avoca bhante,||
sā devatā.|| ||
Idaṁ vatvā tatth'evantara-dhāyi.|| ||
Sādhu me bhante,||
Bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetuti.|| ||
Tena hi bhikkhu,||
suṇāhi,||
sādhukaṁ mana-sikarohi,||
bhāsissāmīti.|| ||
"Evaṁ bhante" ti kho āyasmā Samiddhi Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||
Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||
Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||
Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||
Idam avoca Bhagavā.|| ||
Idaṁ vatvā Sugato uṭṭhāy āsanā vihāraṁ pāvisi.|| ||
Atha kho tesaṁ bhikkhūnaṁ acira-pakkantassa Bhagavato etad ahosi: 'idaṁ kho no āvuso,||
Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho.|| ||
Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||
Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||
Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||
Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti.|| ||
[194] Atha kho tesaṁ bhikkhūnaṁ etad ahosi: 'ayaṁ kho āyasmā Mahā Kaccāno Satthu c'eva saṁvaṇṇito,||
sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ.|| ||
Pahoti c'āyasmā Mahā Kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Yannūna mayaṁ yen'āyasmā Mahā Kaccāno ten'upasaṅkameyyāma.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Kaccānaṁ etam atthaṁ paṭipuccheyyāmā' ti.|| ||
Atha kho te bhikkhū yen'āyasmā Mahā Kaccāno ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā āyasmatā Mahā-Kaccānena saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vitisāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhū āyasmantaṁ Mahā Kaccānaṁ etad avocuṁ: 'idaṁ kho no āvuso Kaccāna,||
Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||
Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||
Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||
Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||
Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||
Tesaṁ no āvuso Kaccāna,||
amhākaṁ acira-pakkantassa Bhagavato etad ahosi: 'idaṁ kho no āvuso,||
Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho.|| ||
Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||
Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||
Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||
Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā' ti.|| ||
Tesaṁ no āvuso Kaccāna,||
amhākaṁ etad ahosi: 'ayaṁ kho āyasmā Mahā Kaccāno Satthu c'eva saṁvaṇṇito,||
sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti c'āyasmā Mahā Kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Yannūna mayaṁ yen'āyasmā Mahā Kaccāno ten'upasaṅkameyyāma.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Kaccānaṁ etam atthaṁ paṭipuccheyyāmā' ti.|| ||
Vibhajatāyasmā Mahā Kaccānoti.|| ||
Seyyathā pi āvuso,||
puriso sāratthiko sāgaravesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato [195] ati-k-kamm'eva mūlaṁ ati-k-kamma khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya.|| ||
Evaṁ sampadam idaṁ,||
āyasmantānaṁ satthari sammukhībhute taṁ Bhagavantaṁ atisitvā amhe etam atthaṁ paṭipucjitabbaṁ maññatha.|| ||
So 'h'āvuso Bhagavā jānaṁ jānāti,||
passaṁ passati,||
cakkhu-bhūto ñāṇa-bhūto dhamma-bhūto brahma-bhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi Tathāgato.|| ||
So c'eva panetassa kālo ahosi yaṁ Bhagavantaṁ yeva etam atthaṁ paṭipuccheyyātha.|| ||
Yathā vo Bhagavā vyākareyya,||
tathā naṁ dhāreyyāthāti.|| ||
Addh'āvuso Kaccāna,||
Bhagavā jānaṁ jānāti,||
passaṁ passati cakkhu-bhūto ñāṇa-bhūto dhamma-bhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi Tathāgato.|| ||
So c'eva panetassa kālo ahosi yaṁ Bhagavantaṁ yeva etam atthaṁ paṭipuccheyya*ma.|| ||
Yathā no Bhagavā vyākareyya,||
tathā naṁ dhāreyyāma.|| ||
Apic'āyasmā Mahā Kaccāno Satthuc'eva saṁvaṇṇito.|| ||
Sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ.|| ||
Pahoti c'āyasmā Mahā Kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Vibhajatāyasmā Mahā Kaccāno agaruṁ karitvāti.|| ||
Tena āvuso,||
suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmīti.|| ||
Evam āvuso ti kho te bhikkhū āyasmato Mahā Kaccānassa paccassosuṁ.|| ||
Āyasmā Mahā Kaccāno etad avoca:|| ||
Yaṁ kho no āvuso,||
Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||
Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||
Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||
Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||
Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||
Imassa kho ahaṁ āvuso,||
Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa,||
evaṁ vitthārena atthaṁ ājānāmi.|| ||
Kathañcāvuso,||
atītaṁ anvāgameti: iti me cakkhuṁ [196] ahosi atītam addhānaṁ,||
iti rūpāti tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||
Tadabhinandanto atītaṁ anvāgameti.|| ||
Iti me sotaṁ ahosi atītamaddānaṁ,||
iti saddāti tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||
Tadabhinandanto atītaṁ anvāgameti.|| ||
Iti me ghānaṁ ahosi atītam addhānaṁ,||
iti ghāndhāti tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||
Tadabhinandanto atītaṁ anvāgameti.|| ||
Iti me jivhā ahosi atītam addhānaṁ,||
iti rasāti tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||
Tadabhinandanto atītaṁ anvāgameti.|| ||
Iti me kāyo ahosi atītam addhānaṁ,||
iti me phoṭṭhabbāti tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||
Tadabhinandanto atītaṁ anvāgameti.|| ||
Iti me mano ahosi atītam addhānaṁ,||
iti dhammāti tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||
Tadabhinandato atītaṁ anvāgameti.|| ||
Evaṁ kho āvuso atītaṁ anvāgameti.|| ||
Kathañcāvuso,||
atītaṁ nānvāgameti: iti me cakkhuṁ ahosi atitamaddhānaṁ,||
iti rūpāti na tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||
Na tadabhinandanto atītaṁ nānvāgameti.|| ||
Iti me sotaṁ ahosi atītamaddhānaṁ,||
iti me saddāti na tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||
Na tadabhinandanto atītaṁ nānvāgameti.|| ||
Iti me ghānaṁ ahosi atītam addhānaṁ,||
iti gandhāti na tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||
Na tadabhinandanto atītaṁ nānvāgameti.|| ||
Iti me jivhā ahosi atītam addhānaṁ,||
iti rasāti tattha na chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||
Na tadabhinandanto atītaṁ nānvāgameti.|| ||
Iti me kāyo ahosi atītam addhānaṁ,||
iti me phoṭṭhabbāti na tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||
Na tadabhinandanto atītaṁ nānvāgameti.|| ||
Iti me mano ahosi atītam addhānaṁ,||
iti dhammāti na tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||
Na tadabhinandato atītaṁ nānvāgameti.|| ||
Evaṁ kho āvuso atītaṁ nānvāgameti.|| ||
Iti me saddāti na tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||
Na tadabhinandanto atītaṁ nānvāgameti.|| ||
Iti me ghānaṁ ahosi atītam addhānaṁ,||
iti gandhāti na tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||
Na tadabhinandanto atītaṁ nānvāgameti.|| ||
Iti me jivhā ahosi atītam addhānaṁ,||
iti rasāti tattha na chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||
Na tadabhinandanto atītaṁ nānvāgameti.|| ||
Iti me kāyo ahosi atītam addhānaṁ,||
iti me phoṭṭhabbāti na tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||
Na tadabhinandanto atītaṁ nānvāgameti.|| ||
Iti me mano ahosi atītam addhānaṁ,||
iti dhammāti na tattha chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||
Na tadabhinandato atītaṁ nānvāgameti.|| ||
Evaṁ kho āvuso atītaṁ nānvāgameti.|| ||
Kathañcāvuso,||
anāgataṁ paṭikaṅkhati: iti me cakkhuṁ siyā anāgatam addhānaṁ,||
iti rūpāti a-p-paṭiladdhassa paṭilābhāya cittaṁ paṇidahati.|| ||
Cetaso paṇidhānapaccayā tadabhinandati.|| ||
Tadabhinandanto anāgataṁ paṭikaṅkhati.|| ||
Iti me sotaṁ siyā anāgatam addhānaṁ,||
iti saddāti a-p-paṭiladdhassa paṭilābhāya cittaṁ paṇidahati.|| ||
Cetaso paṇidhānapaccayā tadabhinandati.|| ||
Tadabhinandanto anāgataṁ paṭikaṅkhati.|| ||
Iti me ghānaṁ siyā anāgatam addhānaṁ.|| ||
Iti gandhāti a-p-paṭiladdhassa paṭilābhāya cittaṁ paṇidahati.|| ||
Cetaso paṇidhānapaccayā tadabhinandanti.|| ||
Tadabhinandanto anāgataṁ paṭikaṅkhati.|| ||
Iti me jivhā siyā anāgatam addhānaṁ,||
iti rasāti a-p-paṭiladdhassa paṭilābhāya cittaṁ paṇidahati.|| ||
Cetaso paṇidhānapaccayā tadabhinandati.|| ||
Tadabhinandanto anāgataṁ paṭikaṅkhati.|| ||
Iti me kāyo siyā anāgatam addhānaṁ,||
iti phoṭṭhabbāti a-p-paṭiladdhassa paṭilābhāya cittaṁ paṇidahati.|| ||
Paṇidhānapaccayā tadabhinandati.|| ||
Tadabhinandanto anāgataṁ paṭikaṅkhati.|| ||
Iti me mano siyā anāgatam addhānaṁ,||
[197] iti dhammāti a-p-paṭiladdhassa paṭilābhāya cittaṁ paṇidahati.|| ||
Paṇidhānapaccayā tadabhinandati.|| ||
Tadabhinandanto anāgataṁ paṭikaṅkhati.|| ||
Evaṁ kho āvuso anāgataṁ paṭikaṅkhati.|| ||
Kathañcāvuso,||
anāgataṁ na paṭikaṅkhati: iti me cakkhuṁ siyā anāgatam addhānaṁ,||
iti rūpāti a-p-paṭiladdhassa paṭilābhāya cittaṁ na paṇidahati.|| ||
Cetaso appaṇidhānapaccayā na tadabhinandati.|| ||
Na tadabhinandanto anāgataṁ na paṭikaṅkhati.|| ||
Iti me sotaṁ siyā anāgatam addhānaṁ,||
itisaddāti a-p-paṭiladdhassa paṭilābhāya cittaṁ na paṇidahati.|| ||
Cetaso appaṇidhānapaccayā na tadabhinandati.|| ||
Na tadabhinandanto anāgataṁ na paṭikaṅkhati.|| ||
Iti me ghānaṁ siyā anāgatam addhānaṁ.|| ||
Iti gandhāti a-p-paṭiladdhassa paṭilābhāya cittaṁ na paṇidahati.|| ||
Cetaso appaṇidhānapaccayā na tadabhinandanti.|| ||
Na tadabhinandanto anāgataṁ na paṭikaṅkhati.|| ||
Iti me jivhā siyā anāgatam addhānaṁ,||
iti rasāti a-p-paṭiladdhassa paṭilābhāya cittaṁ na paṇidahati.|| ||
Cetaso appapaṇidhānapaccayā na tadabhinandati.|| ||
Na tadabhinandanto anāgataṁ na paṭikaṅkhati.|| ||
Iti me kāyo siyā anāgatam addhānaṁ,||
iti phoṭṭhabbāti a-p-paṭiladdhassa paṭilābhāya cittaṁ na paṇidahati.|| ||
Appaṇidhānapaccayā na tadabhinandati.|| ||
Na tadabhinandanto anāgataṁ na paṭikaṅkhati.|| ||
Iti me mano siyā anāgatam addhānaṁ,||
iti dhammāti a-p-paṭiladdhassa paṭilābhāya cittaṁ na paṇidahati.|| ||
Appaṇidhānapaccayā na tadabhinandati.|| ||
Na tadabhinandanto anāgataṁ na paṭikaṅkhati.|| ||
Evaṁ kho āvuso anāgataṁ na paṭikaṅkhati.|| ||
Kathañcāvuso pacc'uppannesu dhammesu saṁhīrati: yañcāvuso cakkhuṁ ye ca rūpā,||
ubhayam etaṁ pacc'uppannānaṁ,||
tasmiṁ ce pacc'uppanne chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||
Tadabhinandanto pacc'uppannesu dhammesu saṁhīrati.|| ||
Yañcāvuso sotaṁ ye ca saddā,||
ubhayam etaṁ pacc'uppannānaṁ.|| ||
Tasmiṁ ce pacc'uppanne chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandanti.|| ||
Tadabhinandanto pacc'uppannesu dhammesu saṁhīrati.|| ||
Yañcāvuso ghānaṁ ye ca gandhā,||
ubhayam etaṁ pacc'uppannānaṁ,||
tasmiṁ ce pacc'uppanne chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||
Tadabhinandanto pacc'uppannesu dhammesu saṁhīrati.|| ||
Yā cāvuso,||
jivhā ye ca rasā,||
ubhayam etaṁ pacc'uppannaṁ,tasmiṁ ce pacc'uppanne chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||
Tadabhinandanto pacc'uppannesu dhammesu saṁhīrati.|| ||
Yo cāvuso,||
kāyo ye ca phoṭṭhabbo,||
ubhayam etaṁ pacc'uppannaṁ,||
tasmiṁ ce pacc'uppanne chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||
Tadabhinandanto pacc'uppannesu dhammesu saṁhīrati.|| ||
Yo cāvuso,||
mano ye ca dhammā,||
ubhayam etaṁ pacc'uppannaṁ,||
tasmiṁ ce pacc'uppanne chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Chanda-rāgapaṭibaddhattā viññāṇassa tadabhinandati.|| ||
Tadabhinandanto pacc'uppannesu dhammesu saṁhīrati evaṁ kho āvuso,||
pacc'uppannesu dhammesu saṁhīrati.|| ||
Kathañcāvuso pacc'uppannesu dhammesu na saṁhīrati: yañcāvuso,||
cakkhuṁ,||
ye ca rūpā,||
ubhayam etaṁ pacc'uppannaṁ,||
tasmiṁ ce pacc'uppanne na chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||
Na tadabhinandanto pacc'uppannesu dhammesu na saṁhīrati.|| ||
Yañcāvuso,||
sotaṁ ye ca saddā,||
ubhayam etaṁ pacc'uppannaṁ,||
tasmiṁ [198] ce pacc'uppanne na chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandanti.|| ||
Na tadabhinandanto pacc'uppannesu dhammesu na saṁhīrati.Yañcāvuso ghānaṁ,||
ye ca gandhā,||
ubhayam etaṁ pacc'uppannaṁ,||
tasmiṁ ce pacc'uppanne na chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||
Na tadabhinandanto pacc'uppannesu dhammesu na saṁhīrati.|| ||
Yā cāvuso,||
jivhā ye ca rasā,||
ubhayam etaṁ pacc'uppannaṁ,||
tasmiṁ ce pacc'uppanne na chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||
Na tadabhinandanto pacc'uppannesu dhammesu na saṁhīrati.|| ||
Yo cāvuso,||
kāyo ye ca phoṭṭhabbo,||
ubhayam etaṁ pacc'uppannaṁ,||
tasmiṁ ce pacc'uppanne na chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||
Na tadabhinandanto pacc'uppannesu dhammesu na saṁhīrati.|| ||
Yo cāvuso,||
mano ye ca dhammā,||
ubhayam etaṁ pacc'uppannaṁ,||
tasmiṁ ce pacc'uppanne na chanda-rāgapaṭibaddhaṁ hoti viññāṇaṁ.|| ||
Na chanda-rāgapaṭibaddhattā viññāṇassa na tadabhinandati.|| ||
Na tadabhinandanto pacc'uppannesu dhammesu na saṁhīrati evaṁ kho āvuso,||
pacc'uppannesu dhammesu na saṁhīrati.|| ||
Yaṁ kho no āvuso,||
Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho.|| ||
Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||
Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||
Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||
Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti satto ācikkhate munīti.|| ||
Imassa kho ahaṁ āvuso,||
Bhagavato saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.|| ||
Ākaṅkha-mānā ca pana tumhe,||
āyasmanto,||
Bhagavantaṁ yeva upasaṅkamitvā etam atthaṁ paṭipuccheyyātha.|| ||
Yathā vo Bhagavā vyākaroti.|| ||
Tathā naṁ dhāreyyātāti.|| ||
Atha kho te bhikkhū āyasmato Mahā Kaccānassa bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā yena Bhagavā ten'upasaṅkamiṁsu upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu,||
eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ: yaṁ kho no bhante,||
Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho.|| ||
Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||
Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||
Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||
Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti satto ācikkhate munīti.|| ||
Tesaṁ no bhante,||
amhākaṁ acira-pakkantassa Bhagavato etad ahosi: 'idaṁ kho no āvuso,||
Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||
Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||
Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||
Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||
Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti satto ācikkhate munīti.|| ||
[199] Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti.|| ||
Tesaṁ no bhante amhākaṁ etad ahosi: 'ayaṁ kho āyasmā Mahā Kaccāno Satthu c'eva saṁvaṇṇito,||
sambhāvito ca viññūnaṁ sabrahma-cārinaṁ.|| ||
Pahoti c'āyasmā Mahā Kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Yannūna mayaṁ yen'āyasmā Mahā Kaccāno ten'upasaṅkameyyāma.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Kaccānaṁ etam atthaṁ paṭipuccheyyāmā' ti.|| ||
Atha kho mayaṁ bhante,||
yen'āyasmā Mahā Kaccāno ten'upasaṅkamimha.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Kaccānaṁ etam atthaṁ paṭipucchimha.|| ||
Tesaṁ no bhante,||
āyasmatā Mahā-Kaccānena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhattoti.|| ||
Paṇḍito bhikkhave Mahā Kaccāno.|| ||
Mahāpañño bhikkhave Mahā Kaccāno maṁ ce pi tumhe bhikkhave,||
etam atthaṁ paṭipuccheyyātha,||
aham pi taṁ evam evaṁ vyākareyyaṁ,||
yathā taṁ Mahā-Kaccānena vyākataṁ.|| ||
Eso c'eva tassa attho evañca naṁ dhārethāti.|| ||
Idam avoca Bhagavā,||
atta-manā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.|| ||
Mahā Kaccāna-Bhadd'Eka-Ratta Suttaṁ