Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 134

Lomasakaṅgiya Bhadd'Eka-Ratta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][chlm][pts][upal] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā lomasakaṅgiyo Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||

Atha kho candano deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṁ nigrodhārāmaṁ obhāsetvā yen'āyasmā lomasakaṅgiyo ten'upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṁ aṭṭhāsi. Eka-m-antaṁ ṭhito kho candano deva-putto āyasmantaṁ lomasakaṅgiyaṁ etad avoca:|| ||

Dhāresi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañcāti.|| ||

[200] Na kho ahaṁ āvuso,||
dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Tvaṁ pan'āvuso,||
dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti.|| ||

Aham pi kho bhikkhu,||
na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Dhāresi pana tvaṁ bhikkhu,||
bhaddekarattiyo gāthāti.|| ||

Na kho ahaṁ āvuso,||
dhāremi bhaddekarattiyo gāthā.|| ||

Tvaṁ pan'āvuso,||
dhāresi bhaddekarattiyo gāthāti.|| ||

Dhāremi khohaṁ bhikkhu,||
bhaddekarattiyo gāthāti.|| ||

Yathā kathaṁ pana tvaṁ āvuso,||
dhāresi bhaddekarattiyo gāthāti.|| ||

Ekam'idāhaṁ bhikkhu samayaṁ Bhagavā devesu Tāvatiṁsesu viharati pāricchattakamūle paṇḍukambalasilāyaṁ.|| ||

Tatra Bhagavā devānaṁ Tāvatiṁsānaṁ bhaddekarattassa uddesañ ca vibhaṅgañ ca ābhāsi:|| ||

Atītaṁ nānvāgameyya||
nappaṭikaṅkhe anāgataṁ|| ||

Yadatītaṁ pahīnaṁ taṁ||
appattañ ca anāgataṁ|| ||

Paccuppannañca yo dhammaṁ||
tattha tattha vipassatī|| ||

Asaṁhīraṁ asaṅkuppaṁ||
taṁ viditvā manubrūhaye|| ||

Ajj'eva kiccaṁ ātappaṁ||
ko jaññā maraṇaṁ suve?|| ||

Na hi no saṅgāraṁ tena||
mahāsenena maccunā|| ||

Evaṁ vihāriṁ ātāpiṁ||
ahorattam atanditaṁ|| ||

Taṁ ve bhaddekaratto ti||
santo ācikkhate munī ti|| ||

Evaṁ kho ahaṁ bhikkhu,||
dhāremi bhaddekarattiyo gāthā.|| ||

Uggaṇhāhi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Pariyāpuṇāhi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Dhārehi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Attha-saṁhito bhikkhu,||
bhaddekarattassa uddeso ca vibhaṅgo ca ādiBrahma-cariyakoti.|| ||

Idam avoca candano deva-putto.|| ||

Idaṁ vatvā tatth'evantara-dhāyi.|| ||

Atha kho āyasmā lomasakaṅgiyo tassā rattiyā accayena sen'āsanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena Sāvatthī [201] tena cārikaṁ pakkāmi.|| ||

Anupubbena cārikaṁ caramāno yena Sāvatthī Jetavanaṁ Anāthapiṇḍikassa ārāmo,||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā lomasakaṅgiyo Bhagavantaṁ etad avoca:|| ||

'Ekam idāhaṁ bhante,||
samayaṁ Sakkesu viharāmi Kapilavatthusmiṁ Nigrodhārāme.|| ||

Atha kho bhante,||
aññataro deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṁ nigrodhārāmaṁ obhāsetvā yenāhaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho bhante,||
so deva-putto maṁ etad avoca: 'dhāresi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañcā' ti.|| ||

Evaṁ vutte ahaṁ bhante taṁ deva-puttaṁ etad avocaṁ: 'na kho ahaṁ āvuso,||
dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Tvaṁ pan'āvuso dhāresi bhaddekarattassa uddesañca vibhaṅgañcā'ti aham pi kho bhikkhu,||
na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Dhāresi pana tvaṁ bhikkhu,||
bhaddekarattiyo gāthā' ti.|| ||

Na kho ahaṁ āvuso,||
dhāremi bhaddekarattiyo gāthāti.|| ||

Tvaṁ pan'āvuso dhāresi bhaddekarattiyo gāthāti.|| ||

Dhāremi kho ahaṁ bhikkhu,||
bhaddekarattiyo gāthāti.|| ||

Yathā kathaṁ pana tvaṁ āvuso,||
dhāresi bhaddekarattiyo gāthāti.|| ||

Ekam idāhaṁ bhikkhu,||
samayaṁ Bhagavā devesu Tāvatiṁsesu viharati pāricchattakamūle paṇḍukambalasilāyaṁ.|| ||

Tatra Bhagavā devānaṁ Tāvatiṁsānaṁ bhaddekarattassa uddesañca vibhaṅgañca abhāsi:|| ||

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ.||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||

Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||

'Evaṁ kho ahaṁ bhikkhu,||
dhāremi bhaddekarattiyo gāthā.|| ||

Uggaṇhāhi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca,||
pariyāpuṇāhi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Dhārehi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||

Attha-saṁhito bhikkhu,||
bhaddekarattassa uddeso ca vibhaṅgo ca ādiBrahma-cariyakoti.|| ||

Idam avoca so bhante,||
deva-putto,||
idaṁ vatvā tatth'evantara-dhāyi.|| ||

Sādhu me bhante,||
Bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetu' ti.|| ||

Jānāsi pana tvaṁ bhikkhu,||
taṁ deva-puttan' ti.|| ||

Na kho ahaṁ bhante,||
jānāmi taṁ deva-puttanti.|| ||

Candano nāma so bhikkhu,||
deva-putto.|| ||

Candano bhikkhu,||
deva-putto atthikatvā manasi-katvā sabba-cetaso1 samannā-haritvā ohita-soto dhammaṁ suṇāti.|| ||

Tena hi bhikkhu,||
suṇāhi.|| ||

Sādhukaṁ mana-sikarohi.|| ||

Bhāsissāmīti.|| ||

Evaṁ bhante' ti kho āyasmā lomasakaṅgiyo Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ.||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||

Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||

Kathañ ca bhikkhu,||
atītaṁ anvāgameti: evaṁ-rūpo ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti.|| ||

Evaṁvedano ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti.|| ||

Evaṁ sañño ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti.|| ||

Evaṁ saṅkhāro ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti.|| ||

Evaṁviññāṇo ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti.|| ||

Evaṁ kho bhikkhu atītaṁ anvāgameti.|| ||

[202] Kathañ ca bhikkhu,||
atītaṁ nānvāgameti: evaṁ-rūpo ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti.|| ||

Evaṁvedano ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti.|| ||

Evaṁ sañño ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti.|| ||

Evaṁ saṅkhāro ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti.|| ||

Evaṁviññāṇo ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti.|| ||

Evaṁ kho bhikkhu atītaṁ nānvāgameti.|| ||

Kathañ ca bhikkhu,||
anāgataṁ paṭikaṅkhati: evaṁ-rūpo siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti.|| ||

Evaṁvedano siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti.|| ||

Evaṁsañño siyaṁ anāgatmaddhānanti tattha nandiṁ samanvāneti.|| ||

Evaṁsaṅkhāro siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti.|| ||

Evaṁviññāṇo siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti.|| ||

Evaṁ kho bhikkhu,||
anāgataṁ paṭikaṅkhati.|| ||

Kathañ ca bhikkhu,||
anāgataṁ na paṭikaṅkhati: evaṁ-rūpo siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti.|| ||

Evaṁvedano siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti.|| ||

Evaṁsañño siyaṁ anāgatmaddhānanti tattha nandiṁ na samanvāneti.|| ||

Evaṁsaṅkhāro siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti.|| ||

Evaṁviññāṇo siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti.|| ||

Evaṁ kho bhikkhu,||
anāgataṁ na paṭikaṅkhati.|| ||

Kathañ ca bhikkhu,||
pacc'uppannesu dhammesu saṁhīrati: idha bhikkhu,||
a-s-sutavā puthujjano ariyānaṁ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto sappurisānaṁ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto rūpaṁ attato samanupassati,||
rūpavantaṁ vā attāṇaṁ,||
attani vā rūpaṁ,||
rūpasmiṁ vā attāṇaṁ.|| ||

Vedanaṁ attato samanupassati,||
vedanā-vantaṁ vā attāṇaṁ,||
attani vā vedanaṁ,||
vedanāya vā attāṇaṁ.|| ||

Saññaṁ attato samanupassati,||
saññā-vantaṁ vā attāṇaṁ.|| ||

Attani vā saññaṁ,||
saññāya vā attāṇaṁ.|| ||

Saṅkhāre attato samanupassati,||
saṅkhāra-vantaṁ vā attāṇaṁ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṁ.|| ||

Viññāṇaṁ attato samanupassati,||
viññāṇa-vantaṁ vā attāṇaṁ,||
attani vā viññāṇaṁ,||
viññāṇasmiṁ vā attāṇaṁ.|| ||

Evaṁ kho bhikkhu,||
pacc'uppannesu dhammesu saṁhīrati.|| ||

Kathañ ca bhikkhu,||
pacc'uppannesu dhammesu na saṁhīrati: idha bhikkhu,||
sutavā ariya-sāvako.|| ||

Ariyānaṁ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto sappurisānaṁ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto.|| ||

Na rūpaṁ attato samanupassati,||
na rūpavantaṁ vā attāṇaṁ,||
na attani vā rūpaṁ,||
na rūpasmiṁ vā attāṇaṁ.|| ||

Na vedanaṁ attato samanupassati,||
na vedanā-vantaṁ vā attāṇaṁ,||
na attani vā vedanaṁ,||
na vedanāya vā attāṇaṁ.|| ||

Na saññaṁ attato samanupassati,||
na saññā-vantaṁ vā attāṇaṁ.|| ||

Na attani vā saññaṁ,||
na saññāya vā attāṇaṁ.|| ||

Na saṅkhāre attato samanupassati,||
na saṅkhāra-vantaṁ vā attāṇaṁ,||
na attani vā saṅkhāre,||
na saṅkhāresu vā attāṇaṁ.|| ||

Na viññāṇaṁ attato samanupassati,||
na viññāṇa-vantaṁ vā attāṇaṁ,||
na attani vā viññāṇaṁ,||
na viññāṇasmiṁ vā attāṇaṁ.|| ||

Evaṁ kho bhikkhu,||
pacc'uppannesu dhammesu na saṁhīrati.|| ||

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ.||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||

Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā lomasakaṅgiyo Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||

Lomasakaṅgiya Bhadd'Eka-Ratta Suttaṁ


 

Contact:
E-mail
Copyright Statement