Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga
Sutta 134
Lomasakaṅgiya Bhadd'Eka-Ratta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaṁ me sutaṁ:
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayen'āyasmā lomasakaṅgiyo Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||
Atha kho candano deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṁ nigrodhārāmaṁ obhāsetvā yen'āyasmā lomasakaṅgiyo ten'upasaṅkami.|| ||
Upasaṅkamitvā eka-m-antaṁ aṭṭhāsi. Eka-m-antaṁ ṭhito kho candano deva-putto āyasmantaṁ lomasakaṅgiyaṁ etad avoca:|| ||
Dhāresi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañcāti.|| ||
[200] Na kho ahaṁ āvuso,||
dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Tvaṁ pan'āvuso,||
dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti.|| ||
Aham pi kho bhikkhu,||
na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Dhāresi pana tvaṁ bhikkhu,||
bhaddekarattiyo gāthāti.|| ||
Na kho ahaṁ āvuso,||
dhāremi bhaddekarattiyo gāthā.|| ||
Tvaṁ pan'āvuso,||
dhāresi bhaddekarattiyo gāthāti.|| ||
Dhāremi khohaṁ bhikkhu,||
bhaddekarattiyo gāthāti.|| ||
Yathā kathaṁ pana tvaṁ āvuso,||
dhāresi bhaddekarattiyo gāthāti.|| ||
Ekam'idāhaṁ bhikkhu samayaṁ Bhagavā devesu Tāvatiṁsesu viharati pāricchattakamūle paṇḍukambalasilāyaṁ.|| ||
Tatra Bhagavā devānaṁ Tāvatiṁsānaṁ bhaddekarattassa uddesañ ca vibhaṅgañ ca ābhāsi:|| ||
Atītaṁ nānvāgameyya||
nappaṭikaṅkhe anāgataṁ|| ||
Yadatītaṁ pahīnaṁ taṁ||
appattañ ca anāgataṁ|| ||
Paccuppannañca yo dhammaṁ||
tattha tattha vipassatī|| ||
Asaṁhīraṁ asaṅkuppaṁ||
taṁ viditvā manubrūhaye|| ||
Ajj'eva kiccaṁ ātappaṁ||
ko jaññā maraṇaṁ suve?|| ||
Na hi no saṅgāraṁ tena||
mahāsenena maccunā|| ||
Evaṁ vihāriṁ ātāpiṁ||
ahorattam atanditaṁ|| ||
Taṁ ve bhaddekaratto ti||
santo ācikkhate munī ti|| ||
Evaṁ kho ahaṁ bhikkhu,||
dhāremi bhaddekarattiyo gāthā.|| ||
Uggaṇhāhi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Pariyāpuṇāhi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Dhārehi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Attha-saṁhito bhikkhu,||
bhaddekarattassa uddeso ca vibhaṅgo ca ādiBrahma-cariyakoti.|| ||
Idam avoca candano deva-putto.|| ||
Idaṁ vatvā tatth'evantara-dhāyi.|| ||
Atha kho āyasmā lomasakaṅgiyo tassā rattiyā accayena sen'āsanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena Sāvatthī [201] tena cārikaṁ pakkāmi.|| ||
Anupubbena cārikaṁ caramāno yena Sāvatthī Jetavanaṁ Anāthapiṇḍikassa ārāmo,||
yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā lomasakaṅgiyo Bhagavantaṁ etad avoca:|| ||
'Ekam idāhaṁ bhante,||
samayaṁ Sakkesu viharāmi Kapilavatthusmiṁ Nigrodhārāme.|| ||
Atha kho bhante,||
aññataro deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṁ nigrodhārāmaṁ obhāsetvā yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho bhante,||
so deva-putto maṁ etad avoca: 'dhāresi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañcā' ti.|| ||
Evaṁ vutte ahaṁ bhante taṁ deva-puttaṁ etad avocaṁ: 'na kho ahaṁ āvuso,||
dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Tvaṁ pan'āvuso dhāresi bhaddekarattassa uddesañca vibhaṅgañcā'ti aham pi kho bhikkhu,||
na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Dhāresi pana tvaṁ bhikkhu,||
bhaddekarattiyo gāthā' ti.|| ||
Na kho ahaṁ āvuso,||
dhāremi bhaddekarattiyo gāthāti.|| ||
Tvaṁ pan'āvuso dhāresi bhaddekarattiyo gāthāti.|| ||
Dhāremi kho ahaṁ bhikkhu,||
bhaddekarattiyo gāthāti.|| ||
Yathā kathaṁ pana tvaṁ āvuso,||
dhāresi bhaddekarattiyo gāthāti.|| ||
Ekam idāhaṁ bhikkhu,||
samayaṁ Bhagavā devesu Tāvatiṁsesu viharati pāricchattakamūle paṇḍukambalasilāyaṁ.|| ||
Tatra Bhagavā devānaṁ Tāvatiṁsānaṁ bhaddekarattassa uddesañca vibhaṅgañca abhāsi:|| ||
Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ.||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||
Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||
Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||
Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||
'Evaṁ kho ahaṁ bhikkhu,||
dhāremi bhaddekarattiyo gāthā.|| ||
Uggaṇhāhi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca,||
pariyāpuṇāhi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Dhārehi tvaṁ bhikkhu,||
bhaddekarattassa uddesañca vibhaṅgañca.|| ||
Attha-saṁhito bhikkhu,||
bhaddekarattassa uddeso ca vibhaṅgo ca ādiBrahma-cariyakoti.|| ||
Idam avoca so bhante,||
deva-putto,||
idaṁ vatvā tatth'evantara-dhāyi.|| ||
Sādhu me bhante,||
Bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetu' ti.|| ||
Jānāsi pana tvaṁ bhikkhu,||
taṁ deva-puttan' ti.|| ||
Na kho ahaṁ bhante,||
jānāmi taṁ deva-puttanti.|| ||
Candano nāma so bhikkhu,||
deva-putto.|| ||
Candano bhikkhu,||
deva-putto atthikatvā manasi-katvā sabba-cetaso1 samannā-haritvā ohita-soto dhammaṁ suṇāti.|| ||
Tena hi bhikkhu,||
suṇāhi.|| ||
Sādhukaṁ mana-sikarohi.|| ||
Bhāsissāmīti.|| ||
Evaṁ bhante' ti kho āyasmā lomasakaṅgiyo Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ.||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||
Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||
Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||
Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||
Kathañ ca bhikkhu,||
atītaṁ anvāgameti: evaṁ-rūpo ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti.|| ||
Evaṁvedano ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti.|| ||
Evaṁ sañño ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti.|| ||
Evaṁ saṅkhāro ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti.|| ||
Evaṁviññāṇo ahosiṁ atītam addhānanti tattha nandiṁ samanvāneti.|| ||
Evaṁ kho bhikkhu atītaṁ anvāgameti.|| ||
[202] Kathañ ca bhikkhu,||
atītaṁ nānvāgameti: evaṁ-rūpo ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti.|| ||
Evaṁvedano ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti.|| ||
Evaṁ sañño ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti.|| ||
Evaṁ saṅkhāro ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti.|| ||
Evaṁviññāṇo ahosiṁ atītam addhānanti tattha nandiṁ na samanvāneti.|| ||
Evaṁ kho bhikkhu atītaṁ nānvāgameti.|| ||
Kathañ ca bhikkhu,||
anāgataṁ paṭikaṅkhati: evaṁ-rūpo siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti.|| ||
Evaṁvedano siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti.|| ||
Evaṁsañño siyaṁ anāgatmaddhānanti tattha nandiṁ samanvāneti.|| ||
Evaṁsaṅkhāro siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti.|| ||
Evaṁviññāṇo siyaṁ anāgatam addhānanti tattha nandiṁ samanvāneti.|| ||
Evaṁ kho bhikkhu,||
anāgataṁ paṭikaṅkhati.|| ||
Kathañ ca bhikkhu,||
anāgataṁ na paṭikaṅkhati: evaṁ-rūpo siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti.|| ||
Evaṁvedano siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti.|| ||
Evaṁsañño siyaṁ anāgatmaddhānanti tattha nandiṁ na samanvāneti.|| ||
Evaṁsaṅkhāro siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti.|| ||
Evaṁviññāṇo siyaṁ anāgatam addhānanti tattha nandiṁ na samanvāneti.|| ||
Evaṁ kho bhikkhu,||
anāgataṁ na paṭikaṅkhati.|| ||
Kathañ ca bhikkhu,||
pacc'uppannesu dhammesu saṁhīrati: idha bhikkhu,||
a-s-sutavā puthujjano ariyānaṁ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto sappurisānaṁ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto rūpaṁ attato samanupassati,||
rūpavantaṁ vā attāṇaṁ,||
attani vā rūpaṁ,||
rūpasmiṁ vā attāṇaṁ.|| ||
Vedanaṁ attato samanupassati,||
vedanā-vantaṁ vā attāṇaṁ,||
attani vā vedanaṁ,||
vedanāya vā attāṇaṁ.|| ||
Saññaṁ attato samanupassati,||
saññā-vantaṁ vā attāṇaṁ.|| ||
Attani vā saññaṁ,||
saññāya vā attāṇaṁ.|| ||
Saṅkhāre attato samanupassati,||
saṅkhāra-vantaṁ vā attāṇaṁ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṁ.|| ||
Viññāṇaṁ attato samanupassati,||
viññāṇa-vantaṁ vā attāṇaṁ,||
attani vā viññāṇaṁ,||
viññāṇasmiṁ vā attāṇaṁ.|| ||
Evaṁ kho bhikkhu,||
pacc'uppannesu dhammesu saṁhīrati.|| ||
Kathañ ca bhikkhu,||
pacc'uppannesu dhammesu na saṁhīrati: idha bhikkhu,||
sutavā ariya-sāvako.|| ||
Ariyānaṁ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto sappurisānaṁ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto.|| ||
Na rūpaṁ attato samanupassati,||
na rūpavantaṁ vā attāṇaṁ,||
na attani vā rūpaṁ,||
na rūpasmiṁ vā attāṇaṁ.|| ||
Na vedanaṁ attato samanupassati,||
na vedanā-vantaṁ vā attāṇaṁ,||
na attani vā vedanaṁ,||
na vedanāya vā attāṇaṁ.|| ||
Na saññaṁ attato samanupassati,||
na saññā-vantaṁ vā attāṇaṁ.|| ||
Na attani vā saññaṁ,||
na saññāya vā attāṇaṁ.|| ||
Na saṅkhāre attato samanupassati,||
na saṅkhāra-vantaṁ vā attāṇaṁ,||
na attani vā saṅkhāre,||
na saṅkhāresu vā attāṇaṁ.|| ||
Na viññāṇaṁ attato samanupassati,||
na viññāṇa-vantaṁ vā attāṇaṁ,||
na attani vā viññāṇaṁ,||
na viññāṇasmiṁ vā attāṇaṁ.|| ||
Evaṁ kho bhikkhu,||
pacc'uppannesu dhammesu na saṁhīrati.|| ||
Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ.||
Yadatītaṁ pahīnaṁ taṁ appattañ ca anāgataṁ.|| ||
Paccuppannañca yo dhammaṁ tattha tattha vipassati,||
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.|| ||
Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,||
Na hi no saṅgāraṁ tena mahāsenena maccunā.|| ||
Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,||
Taṁ ve bhaddekarattoti santo ācikkhate munīti.|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā lomasakaṅgiyo Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||
Lomasakaṅgiya Bhadd'Eka-Ratta Suttaṁ