Majjhima Nikāya
III. Upari Paṇṇāsa — 4. Vibhaṅga Vagga
Sutta 135
Cūḷa Kamma-Vibhaṅga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][gogr][chlm][pts][than][nymo][ntbb][olds][upal] Evaṁ me sutaṁ:|| ||
{1} Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Jetavane, Anāthapiṇḍikassa ārāme.|| ||
{2} Atha kho Subho māṇavo Todeyya-putto||
yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā||
eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho||
Subho māṇavo Todeyya-putto||
Bhagavantaṁ etad avoca:|| ||
{3} "Ko nu kho bho Gotama, hetu||
ko paccayo,||
yena manussānaṁ||
yeva sataṁ manussa-bhūtānaṁ||
dissanti hīna-p-paṇītatā?|| ||
Dissanti hi bho Gotama,||
manussā app'āyukā,||
dissanti dīgh'āyukā;|| ||
Dissanti bavhā-bādhā,||
dissanti appā-bādhā;|| ||
Dissanti du-b-baṇṇā,||
dissanti vaṇṇa-vanto;|| ||
Dissanti appe-sakkhā,||
dissanti mahe-sakkhā;|| ||
Dissanti appa-bhogā,||
dissanti mahā-bhogā;|| ||
Dissanti nīca-kulīnā,||
dissanti uccā-kulinā;|| ||
Dissanti du-p-paññā,||
dissanti [203] pañña-vanto.|| ||
Ko nu kho bho Gotama, hetu||
ko paccayo,||
yena manussānaṁ||
yeva sataṁ manussa-bhūtānaṁ||
dissanti hīna-p-paṇītatā" ti?|| ||
{4} "Kamma-sakkā māṇava,||
sattā kamma-dāyādā,||
kamma-yoni,||
kamma-bandhu,||
kamma-paṭisaraṇā.|| ||
Kammaṁ satte vibhajati
yad idaṁ||
hīna-p-paṇītatāyā" ti.|| ||
"Na kho ahaṁ imassa||
bhoto Gotamassa saṅkhittena bhāsitassa||
vitthārena atthaṁ avibhattassa,||
vitthārena atthaṁ ājānāmi.|| ||
Sādhu me bhavaṁ Gotamo||
tathā dhammaṁ desetu.|| ||
Yathā'haṁ imassa||
bhoto Gotamassa saṅkhittena bhāsitassa,||
vitthārena atthaṁ avibhattassa,
vitthārena atthaṁ ājāneyyan" ti.|| ||
"Tena hi māṇava,||
suṇāhi sādhukaṁ||
mana-sikarohi,||
bhāsissāmī" ti.|| ||
"Evaṁ hoti" kho Subho māṇavo,||
Todeyya-putto,||
Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
{5} "Idha māṇava,||
ekacco itthi vā puriso vā,||
pāṇ'ātipātī hoti||
luddo||
lohitapāṇi||
hatapahate niviṭṭho||
adayā-panno sabba-pāṇa-bhutesu.|| ||
So tena kammena,||
evaṁ samanttena,||
evaṁ samādinnena,||
kāyassa bhedā param maraṇā||
apāyaṁ,||
du-g-gatiṁ,||
vinipātaṁ,||
Nirayaṁ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā||
apāyaṁ,||
du-g-gatiṁ,||
vinipātaṁ,||
Nirayaṁ uppajjati,||
sace manussattaṁ āgacchati,||
yattha yattha,||
paccājāyati appāyuko hoti.|| ||
Appāyuka-saṁvaṭṭanikā esā mānava paṭipadā,||
yad idaṁ||
pāṇ'ātipātī hoti||
luddo||
lohita-pāṇī||
hatapahate niviṭṭho||
adayā-panno sabba-pāṇa-bhutesu.|| ||
{6} Idha pana māṇava,||
ekacco itthi vā puriso vā||
pāṇ'ātipātaṁ pahāya||
pāṇ'ātipātā paṭivirato hoti,||
nihita-daṇḍo||
nihita-sattho||
lajjī dayā-panno
sabba-pāṇa-bhūta-hit'ānukampī viharati.|| ||
So tena kammena||
evaṁ samattena||
evaṁ samādinnena||
kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati,||
sace manussattaṁ āgacchati,||
yattha yattha,||
paccājāyati dīgh'āyuko hoti.|| ||
Dīgh'āyuka-saṁvaṭṭanikā esā, māṇava, paṭipadā||
yad idaṁ||
pāṇ'ātipātaṁ pahāya||
pāṇ-ā-tipātā [204] paṭivirato hoti||
nihita-daṇḍo||
nihita-sattho||
lajjī dayā-panno||
sabba-pāṇa-bhūta-hit'ānukampī viharati.|| ||
{7} Idha māṇava,||
ekacco itthī vā puriso vā||
sattāṇaṁ viheṭhaka-jātiko hoti||
pāṇinā vā||
leḍḍunā vā||
daṇḍena vā||
satthena vā.|| ||
So tena kammena,||
evaṁ samanttena,||
evaṁ samādinnena,||
kāyassa bhedā param maraṇā||
apāyaṁ,||
du-g-gatiṁ,||
vinipātaṁ,||
Nirayaṁ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā||
apāyaṁ,||
du-g-gatiṁ,||
vinipātaṁ,||
Nirayaṁ uppajjati,||
sace manussattaṁ āgacchati,||
yattha yattha,||
paccājāyati bavhābādho hoti.|| ||
Bavhābādha-saṁvaṭṭanikā esā, māṇava, paṭipadā||
yad idaṁ||
sattāṇaṁ viheṭhaka-jātiko hoti||
pāṇinā vā||
leḍḍunā vā||
daṇḍena vā||
satthena vā.|| ||
{8} Idha pana, māṇava,||
ekacco itthī vā puriso vā||
sattāṇaṁ aviheṭhaka-jātiko hoti||
pāṇinā vā||
leḍḍunā vā||
daṇḍena vā
satthena vā.|| ||
So tena kammena||
evaṁ samattena||
evaṁ samādinnena||
kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati,||
sace manussattaṁ āgacchati,||
yattha yattha,||
paccājāyati appābādho hoti.|| ||
Appābādha-saṁvaṭṭanikā esā, māṇava, paṭipadā||
yad idaṁ||
sattāṇaṁ aviheṭhaka-jātiko hoti||
pāṇinā vā||
leḍḍunā vā||
daṇḍena vā||
satthena vā.|| ||
{9} Idha māṇava,||
ekacco itthi vā puriso vā||
kodhano hoti||
upāyāsa-bahulo,||
appam pi vutto samāno||
abhisajjati||
kuppati||
vyāpajjati||
patitthīyati||
kopañ ca||
dosañ ca||
a-p-paccayañ ca||
pātu-karoti.|| ||
So tena kammena,||
evaṁ samanttena,||
evaṁ samādinnena,||
kāyassa bhedā param maraṇā||
apāyaṁ,||
du-g-gatiṁ,||
vinipātaṁ,||
Nirayaṁ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā||
apāyaṁ,||
du-g-gatiṁ,||
vinipātaṁ,||
Nirayaṁ uppajjati,||
sace manussattaṁ āgacchati,||
yattha yattha,||
paccājāyati dubbaṇṇo hoti.|| ||
Du-b-baṇṇa-saṁvaṭṭanikā esā, māṇava, paṭipadā||
yad idaṁ||
kodhano hoti||
upāyāsa-bahulo,||
appam pi vutto samāno||
abhisajjati
kuppati||
vyāpajjati||
patitthīyati||
kopañ ca||
dosañ ca||
a-p-paccayañ ca||
pātu-karoti.|| ||
{10} Idha pana māṇava,||
ekacco itthī vā puriso vā||
akkodhano hoti||
anupāyāsa-bahulo,||
bahum pi vutto samāno||
nābhisajjati,||
na kuppati||
na vyāpajjati||
na patitthīyati||
na kopañ ca||
dosañ ca||
a-p-paccayañ ca||
pātu-karoti.|| ||
So tena kammena||
evaṁ samattena||
evaṁ samādinnena||
kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati,||
sace manussattaṁ āgacchati,||
yattha yattha,||
paccājāyati pāsādiko hoti.|| ||
Pāsādika-saṁvaṭṭanikā esā māṇava, paṭipadā||
yad idaṁ||
akkodhano hoti||
anupāyāsa-bahulo,||
bahum pi vutto samāno||
nābhisajjati||
na vyāpajjati||
na patitthīyati||
na kopañ ca||
dosañ ca||
a-p-paccayañ ca||
pātu-kareti.|| ||
{11} Idha māṇava,||
ekacco itthī vā puriso vā||
issāmanako hoti,||
para-lābha-sakkāra-garukāra-mānana-vandana-pūjanāsu issati,||
upadussati,||
issaṁ bandhati.|| ||
So tena kammena,||
evaṁ samattena,||
evaṁ samādinnena,||
kāyassa bhedā param maraṇā||
apāyaṁ,||
du-g-gatiṁ,||
vinipātaṁ,||
Nirayaṁ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā||
apāyaṁ,||
du-g-gatiṁ,||
vinipātaṁ,||
Nirayaṁ uppajjati,||
sace manussattaṁ āgacchati,||
yattha yattha,||
paccājāyati appesakkho hoti.|| ||
Appesakkha-saṁvaṭṭanikā esā, māṇava, paṭipadā||
yad idaṁ||
issāmanako hoti,||
para-lābha-sakkāra-garukāra-mānana-vandana-pūjanāsu issati,||
upadussati,||
issaṁ bandhati.|| ||
[205] {12} Idha pana māṇava,||
ekacco itthī vā puriso vā||
anissāmanako hoti,||
para-lābha-sakkāra-garukāra-mānana-vandana-pūjanāsu na issati,||
na upadussati||
na issaṁ bandhati.|| ||
So tena kammena||
evaṁ samattena||
evaṁ samādinnena||
kāyassa bhedā param maraṇā||
sugatiṁ lokaṁ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati,||
sace manussattaṁ āgacchati,||
yattha yattha,||
paccājāyati mahesakkho hoti.|| ||
Mahesakkha-saṁvaṭṭanikā esā māṇava, paṭipadā||
yad idaṁ
anissāmanako hoti,||
para-lābha-sakkāra-garukāra-mānana-vandana-pūjanāsu||
na issati||
na upadussati||
na issaṁ bandhati.|| ||
{13} Idha māṇava,||
ekacco itthī vā puriso vā||
na dātā hoti||
samaṇassa vā brāhmaṇassa vā||
annaṁ||
pānaṁ||
vatthaṁ||
yānaṁ||
mālā-gandha-vilepanaṁ||
seyy'āvasa-ṭhapa-dīpeyyaṁ.|| ||
So tena kammena||
evaṁ samattena,||
evaṁ samādinnena,||
kāyassa bhedā param maraṇā||
apāyaṁ,||
du-g-gatiṁ,||
vinipātaṁ,||
Nirayaṁ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā||
apāyaṁ,||
du-g-gatiṁ,||
vinipātaṁ,||
Nirayaṁ uppajjati,||
sace manussataṁ āgacchati,||
yattha yattha,||
paccājāyati appa-bhogo hoti.|| ||
Appa-bhoga-saṁvaṭṭanikā esā māṇava, paṭipadā||
yad idaṁ||
na dātā hoti||
samaṇassa vā brāhmaṇassa vā||
annaṁ||
pānaṁ||
vatthaṁ||
yānaṁ||
mālā-gandha-vilepanaṁ||
seyy'āvasa-thapa-dīpeyyaṁ.|| ||
{14} Idha pana māṇava,||
ekacco itthī vā puriso vā||
dātā hoti||
samaṇassa vā brāhmaṇassa vā||
annaṁ||
pānaṁ||
vatthaṁ||
yānaṁ||
mālā-gandha-vilepanaṁ||
seyy'āvasa-thapa-dīpeyyaṁ.|| ||
So tena kammena||
evaṁ samattena||
evaṁ samādinnena||
kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati,||
sace manussattaṁ āgacchati,||
yattha yattha,||
paccājāyati mahā-bhogo hoti.|| ||
Mahā-bhoga-saṁvaṭṭanikā esā māṇava, paṭipadā||
yad idaṁ||
dātā hoti samaṇassa vā brāhmaṇassa vā||
annaṁ||
pānaṁ||
vatthaṁ||
yānaṁ||
mālā-gandha-vilepanaṁ||
seyy-ā-vasa-thapadīpeyyaṁ.|| ||
{15} Idha pana māṇava,||
ekacco itthī vā puriso vā||
thaddho hoti,||
ati-mānī,||
abhivādetabbaṁ na abhivādeti,||
paccuṭṭhātabbaṁ na paccuṭṭheti,||
āsanārahassa āsanaṁ na deti,||
maggārahassa maggaṁ na deti,||
sakkātabbaṁ na sakkaroti,||
garukātabbaṁ na garukaroti,||
mānetabbaṁ na māneti,||
pūjetabbaṁ na pūjeti.|| ||
So tena kammena||
evaṁ samattena,||
evaṁ samādinnena,||
kāyassa bhedā param maraṇā||
apāyaṁ,||
du-g-gatiṁ,||
vinipātaṁ,||
Nirayaṁ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā,||
apāyaṁ,||
du-g-gatiṁ,||
vinipātaṁ,||
Nirayaṁ uppajjati,||
sace manussattaṁ āgacchati,||
yattha yattha,||
paccājāyati nīca-kulīno hoti.|| ||
Nīca-kulīna-saṁvaṭṭanikā esā māṇava, paṭipadā||
yad idaṁ||
thaddho hoti,||
ati-mānī,||
abhivādetabbaṁ na abhivādeti,||
paccuṭṭhātabbaṁ na paccuṭṭheti,||
āsanārahassa āsanaṁ na deti,||
maggārahassa maggaṁ na deti,||
sakkātabbaṁ na sakkaroti,||
garukātabbaṁ na garukaroti,||
mānetabbaṁ na māneti,||
pūjetabbaṁ na pūjeti.|| ||
{16} Idha pana māṇava,||
ekacco itthī vā puriso vā||
athaddho hoti,||
anati-mānī,||
abhivādetabbaṁ abhivādeti,||
paccuṭṭhātabbaṁ paccuṭṭheti,||
āsanārahassa āsanaṁ deti,||
maggārahassa maggaṁ deti,||
sakkātabbaṁ sakkaroti,||
garukātabbaṁ garukaroti,||
mānetabbaṁ māneti,||
pūjetabbaṁ pūjeti.|| ||
So tena kammena||
evaṁ samattena||
evaṁ samādinnena||
kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati,||
sace manussattaṁ āgacchati,||
yattha yattha,||
paccājāyati uccā-kulīno hoti.|| ||
Uccā-kulīno-saṁvaṭṭanikā esā māṇava, paṭipadā||
yad idaṁ||
athaddho hoti,||
anati-mānī,||
abhivādetabbaṁ abhivādeti,||
paccuṭṭhātabbaṁ paccuṭṭheti,||
āsanārahassa āsanaṁ deti,||
maggārahassa maggaṁ deti,||
sakkātabbaṁ sakkaroti,||
garukātabbaṁ garukaroti,||
mānetabbaṁ māneti,||
pūjetabbaṁ pūjeti.|| ||
{17} Idha māṇava,||
ekacco itthī vā puriso vā||
samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā||
na paripucchitā hoti:||
'Kiṁ bhante kusalaṁ,||
kiṁ akusalaṁ,||
kiṁ sāvajjaṁ,||
kiṁ anavajjaṁ,||
kiṁ sevitabbaṁ,||
kiṁ na sevitabbaṁ,||
kiṁ me karīyamānaṁ dīgha-rattaṁ ahitāya dukkhāya hoti,||
kiṁ vā pana me karīyamānaṁ dīgha-rattaṁ hitāya sukhāya hotī' ti?|| ||
So tena kammena||
evaṁ samattena,||
evaṁ samādinnena,||
kāyassa bhedā param maraṇā||
apāyaṁ,||
du-g-gatiṁ,||
Nirayaṁ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā||
apāyaṁ,||
du-g-gatiṁ,||
Nirayaṁ uppajjati,||
sace manussattaṁ āgacchati,||
yattha yattha,||
paccājāyati du-p-pañño hoti.|| ||
Du-p-pañña-saṁvaṭṭanikā esā māṇava, paṭipadā||
yad idaṁ||
samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā||
na paripucchitā hoti:||
'Kiṁ bhante kusalaṁ,||
kiṁ akusalaṁ,||
kiṁ sāvajjaṁ,||
kiṁ anavajjaṁ,||
kiṁ sevitabbaṁ,||
kiṁ na sevitabbaṁ,||
kiṁ me karīyamānaṁ dīgha-rattaṁ ahitāya dukkhāya hoti,||
kiṁ vā pana me karīyamānaṁ dīgha-rattaṁ hitāya sukhāya hotī' ti?|| ||
[206] {18} Idha pana māṇava,||
ekacco itthī vā puriso vā||
samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā||
paripucchitā hoti:||
'Kiṁ bhante kusalaṁ,||
kiṁ akusalaṁ,||
kiṁ sāvajjaṁ,||
kiṁ anavajjaṁ,||
kiṁ sevitabbaṁ,||
kiṁ na sevitabbaṁ,||
kiṁ me karīyamānaṁ dīgha-rattaṁ ahitāya dukkhāya hoti,||
kiṁ vā pana me karīyamānaṁ dīgha-rattaṁ hitāya sukhāya hotī' ti?|| ||
So tena kammena||
evaṁ samattena,||
evaṁ samādinnena||
kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati,||
sace manussattaṁ āgacchati,||
yattha yattha,||
paccājāyati mahā-pañño hoti.|| ||
Mahā-pañña-saṁvaṭṭanikā esā māṇava, paṭipadā||
yad idaṁ||
samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā||
paripucchitā hoti:||
'Kiṁ bhante kusalaṁ,||
kiṁ akusalaṁ,||
kiṁ sāvajjaṁ,||
kiṁ anavajjaṁ,||
kiṁ sevitabbaṁ,||
kiṁ na sevitabbaṁ,||
kiṁ me karīyamānaṁ dīgha-rattaṁ ahitāya dukkhāya hoti,||
kiṁ vā pana me karīyamānaṁ dīgha-rattaṁ hitāya sukhāya hotī' ti?|| ||
{19} Iti kho māṇava,||
appāyuka-saṁvaṭṭanikā paṭipadā,||
appāyukattaṁ upaneti.|| ||
Dīgh'āyuka-saṁvaṭṭanikā paṭipadā,||
dīgh'āyukattaṁ upaneti.|| ||
Bavhābādha-saṁvaṭṭanikā paṭipadā,||
bavhābādhattaṁ upaneti.|| ||
Appābādha-saṁvaṭṭanikā paṭipadā,||
appābādhattaṁ upaneti.|| ||
Du-b-baṇṇa-saṁvaṭṭanikā paṭipadā,||
du-b-baṇṇattaṁ upaneti.|| ||
Pāsādika-saṁvaṭṭanikā paṭipadā,||
pāsādikattaṁ upaneti.|| ||
Appesakkha-saṁvaṭṭanikā paṭipadā,||
appesakkhattaṁ upaneti.|| ||
Mahesakkha-saṁvaṭṭanikā paṭipadā,||
mahesakkhattaṁ upaneti.|| ||
Appabhoga-saṁvaṭṭanikā paṭipadā,||
appa-bhogattaṁ upaneti.|| ||
Mahā-bhoga-saṁvaṭṭanikā paṭipadā,||
mahā-bhogattaṁ upaneti.|| ||
Nīca-kulīna-saṁvaṭṭanikā paṭipadā,||
nīca-kulīnattaṁ upaneti.|| ||
Uccā-kulīna-saṁvaṭṭanikā paṭipadā,||
uccā-kulīnattaṁ upaneti.|| ||
Du-p-pañña-saṁvaṭṭanikā paṭipadā,||
du-p-paññattaṁ upaneti.|| ||
Mahā-pañña-saṁvaṭṭanikā paṭipadā,||
mahā-paññattaṁ upaneti.|| ||
{20} Kammassakā, māṇava,||
sattā kamma-dāyādā||
kamma-yoni||
kamma-bandhu||
kamma-paṭisaraṇā.|| ||
Kammaṁ satte vibhajati||
yad idaṁ||
hina-p-paṇītatāyā" ti.|| ||
{21} Evaṁ vutte Subho māṇavo,||
Todeyya-putto,||
Bhagavantaṁ etad avoca.|| ||
"Abhikkantaṁ bho Gotama!|| ||
Abhikkantaṁ bho Gotama!|| ||
Seyyathā pi bho Gotama||
nikujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā maggaṁ ācikkheyya,||
andhakāre vā tela-pajjotaṁ dhāreyya||
'Cakkhumanto rūpāni dakkhintī' ti,||
evam-evaṁ bhotā Gotamena||
aneka-pariyāyena Dhammo pakāsito.|| ||
Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāma||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||