Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 137

Saḷāyatana-Vibhaṅga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[215]

[1][chlm][pts][than][upal] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Saḷāyatana-vibhaṅgaṁ vo bhikkhave,||
desissāmi taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmīti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[216] Cha ajjhattikāni āyatanāni veditabbāni.|| ||

Cha bāhirāni āyatanāni veditabbāni.|| ||

Cha viññāṇa-kāyā veditabbā.|| ||

Cha phassa-kāyā veditabbā.|| ||

Aṭṭhārasa manopavicārā veditabbā.|| ||

Chattiṁsa sattapadā veditabbā.|| ||

Tatr'idaṁ nissāya idaṁ pajahatha tayo sati-paṭṭhānā yadiriyo sevati,||
yadiriyo seva-māno Satthā gaṇamanusāsitumarahati,||
so vuccati yogg-ā-cariyānaṁ anuttaro purisa-damma-sārathī' ti.|| ||

Ayamuddeso salāyatanavibhaṅgassa.|| ||

Cha ajjhattikāni āyatanāni veditabbānī ti||
iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Cakkhāyatanaṁ,||
sot'āyatanaṁ,||
ghān'āyatanaṁ,||
jivh-ā-yatanaṁ,||
kāy'āyatanaṁ,||
man'āyatanaṁ.|| ||

Cha ajjhattikāni āyatanāni veditabbānī ti,||
iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

Cha bāhirāni āyatanāni veditabbānī ti,||
iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Rūp'āyatanaṁ,||
saddāyatanaṁ,||
gandh'āyatanaṁ,||
ras'āyatanaṁ,||
phoṭṭhabb'āyatanaṁ,||
dhamm'āyatanaṁ.|| ||

Cha bāhirāni āyatanāni veditabbānī ti,||
iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

Cha viññāṇa-kāyā veditabbānī ti,||
iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Cakkhu-viññāṇaṁ,||
sota-viññāṇaṁ,||
ghāna-viññāṇaṁ,||
jivhā-viññāṇaṁ,||
kāya-viññāṇaṁ,||
mano-viññāṇaṁ.|| ||

Cha viññāṇa-kāyā veditabbānī ti,||
iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

Cha phassa-kāyā veditabbānī ti,||
iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Cakkhu-samphasso,||
sota-samphasso,||
ghāna-samphasso,||
jivhā-samphasso,||
kāya-samphasso,||
mano-samphasso.|| ||

Cha phassa-kāyā veditabbānī ti,||
iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

Aṭṭhārasa mano-pavīcārā veditabbā ti,||
iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Cakkhunā rūpaṁ disvā||
somanassaṭṭhāniyaṁ rūpaṁ upavicarati||
domanassaṭṭhāniyaṁ rūpaṁ upavicarati||
upekkhaṭṭhāniyaṁ rūpaṁ upavicarati.|| ||

Sotena saddaṁ sutvā somanassaṭṭhāniyaṁ saddaṁ upavicarati||
domanassaṭṭhāniyaṁ saddaṁ upavicarati||
upekkhaṭṭhāniyaṁ saddaṁ upavicarati.|| ||

Ghānena gandhaṁ ghāyitvā||
somanassaṭṭhāniyaṁ gandhaṁ upavicarati||
domanassaṭṭhāniyaṁ gandhaṁ upavicarati||
upekkhaṭṭhāniyaṁ ghandhaṁ upavicarati.|| ||

Jivhāya rasaṁ sāyitvā||
somanassaṭṭhāniyaṁ rasaṁ upavicarati||
domanassaṭṭhāniyaṁ rasaṁ upavicarati,||
upekkhaṭṭhāniyaṁ rasaṁ upavicarati|| ||

Kāyena [217] phoṭṭhabbaṁ phusitvā||
somanassaṭṭhāniyaṁ phoṭṭhabbaṁ upavicarati||
domanassaṭṭhāniyaṁ phoṭṭhabbaṁ upavicarati||
upekkhaṭṭhāniyaṁ phoṭṭhabbaṁ upavicarati.|| ||

Manasā dhammaṁ viññāya||
somanassaṭṭhānīyaṁ dhammaṁ upavicarati||
domanassaṭṭhāniyaṁ dhammaṁ upavicarati||
upekkhaṭṭhāniyaṁ dhammaṁ upavicarati.|| ||

Iti cha somanass'ūpavicārā,||
cha domanass'ūpavicārā,||
cha upekkh'ūpavicārā.|| ||

Aṭṭhārasa mano-pavicārā veditabbā ti,||
iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

'Chattiṁsa satta-padā veditabbā' ti||
iti kho pan'etaṁ vuttaṁ,||
kiñce taṁ paṭicca vuttaṁ?|| ||

Cha geha-sitāni somanassāni,||
cha nekkhamma-sitāni somanassāni,||
cha geha-sitāni domanassāni,||
cha nekkhamma-sitāni domanassāni,||
cha geha-sitā upekkhā,||
cha nekkhamma-sitā upekkhā|| ||

Tattha katamāni cha geha-sitāni somanassāni?|| ||

Cakkhu-viññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisa-paṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ,||
yaṁ eva-rūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ.|| ||

Sota-viññeyyānaṁ saddānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisa-paṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ,||
yaṁ rūpānaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ.|| ||

Ghāna-viññeyyānaṁ gandhānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisa-paṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ,||
yaṁ eva-rūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ.|| ||

Jivhā-viññeyyānaṁ rasānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisa-paṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ,||
yaṁ eva-rūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ.|| ||

Kāya-viññeyyānaṁ phoṭṭhabbānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisa-paṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ,||
yaṁ eva-rūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ.|| ||

Mano-viññeyyānaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisa-paṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ,||
yaṁ eva-rūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ.|| ||

Imāni cha geha-sitāni somanassāni.|| ||

Tattha katamāni cha nekkhamma-sitāni somanassāni?|| ||

Rūpānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato uppajjati somanassaṁ.|| ||

Yaṁ eva-rūpaṁ somanassaṁ,||
idaṁ vuccati nekkhamma-sitaṁ somanassaṁ.|| ||

Saddānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato uppajjati somanassaṁ.|| ||

Yaṁ eva-rūpaṁ somanassaṁ,||
idaṁ vuccati nekkhamma-sitaṁ somanassaṁ.|| ||

Gandhānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva gandhā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato uppajjati somanassaṁ.|| ||

Yaṁ eva-rūpaṁ somanassaṁ,||
idaṁ vuccati nekkhamma-sitaṁ somanassaṁ.|| ||

Rasānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato uppajjati somanassaṁ.|| ||

Yaṁ eva-rūpaṁ somanassaṁ,||
idaṁ vuccati nekkhamma-sitaṁ somanassaṁ.|| ||

Phoṭṭhabbānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato uppajjati somanassaṁ.|| ||

Yaṁ eva-rūpaṁ somanassaṁ,||
idaṁ vuccati nekkhamma-sitaṁ somanassaṁ.|| ||

Dhammānaṁ [218] tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva dhammā,||
etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato uppajjati somanassaṁ.|| ||

Yaṁ eva-rūpā somanassaṁ,||
idaṁ vuccati nekkhamma-sitaṁ somanassaṁ.|| ||

Imāni cha nekkhamma-sitāni somanassāni.|| ||

Tattha katamāni cha geha-sitāni domanassāni:|| ||

Cakkhu-viññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisa-paṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ.|| ||

Yaṁ eva-rūpaṁ domanassaṁ.|| ||

Idaṁ vuccati gehasitaṁ domanassaṁ.|| ||

Sota-viññeyyānaṁ saddānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisa-paṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ.|| ||

Yaṁ eva-rūpaṁ domanassaṁ.|| ||

Idaṁ vuccati gehasitaṁ domanassaṁ.|| ||

Ghāna-viññeyyānaṁ gandhānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisa-paṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ.|| ||

Yaṁ eva-rūpaṁ domanassaṁ.|| ||

Idaṁ vuccati gehasitaṁ domanassaṁ.|| ||

Jivhā-viññeyyānaṁ rasānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisa-paṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ.|| ||

Yaṁ eva-rūpaṁ domanassaṁ.|| ||

Idaṁ vuccati gehasitaṁ domanassaṁ.|| ||

Kāya-viññeyyānaṁ phoṭṭhabbānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisa-paṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ.|| ||

Yaṁ eva-rūpaṁ domanassaṁ.|| ||

Idaṁ vuccati gehasitaṁ domanassaṁ.|| ||

Mano-viññeyyānaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisa-paṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ.|| ||

Yaṁ eva-rūpaṁ domanassaṁ.|| ||

Idaṁ vuccati gehasitaṁ domanassaṁ.|| ||

Imāni cha geha-sitāni domanassāni.|| ||

Tattha katamāni cha nekkhamma-sitāni domanassāni:||
rūpānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṁ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṁ tad āyatanaṁ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṁ upasampajja viharantī' ti.|| ||

Iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṁ.|| ||

Yaṁ eva-rūpaṁ domanassaṁ,||
idaṁ vuccati nekkhamma-sitaṁ domanassaṁ.|| ||

Saddānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṁ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṁ tad āyatanaṁ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṁ upasampajja viharantī' ti.|| ||

Iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṁ.|| ||

Yaṁ eva-rūpaṁ domanassaṁ,||
idaṁ vuccati nekkhamma-sitaṁ domanassaṁ.|| ||

Gandhānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṁ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṁ tad āyatanaṁ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṁ upasampajja viharantī' ti.|| ||

Iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṁ.|| ||

Yaṁ eva-rūpaṁ domanassaṁ,||
idaṁ vuccati nekkhamma-sitaṁ domanassaṁ.|| ||

Rasānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṁ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṁ tad āyatanaṁ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṁ upasampajja viharantī' ti.|| ||

Iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṁ.|| ||

Yaṁ eva-rūpaṁ domanassaṁ,||
idaṁ vuccati nekkhamma-sitaṁ domanassaṁ.|| ||

Phoṭṭhabbānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṁ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṁ tad āyatanaṁ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṁ upasampajja viharantī' ti.|| ||

Iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṁ.|| ||

Yaṁ eva-rūpaṁ domanassaṁ,||
idaṁ vuccati nekkhamma-sitaṁ domanassaṁ.|| ||

Dhammānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāma-dhammāti.|| ||

[219] Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṁ upa-ṭ-ṭh-ā-peti:||
kudassu nāmāhaṁ tad āyatanaṁ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṁ upasampajja viharantī' ti.|| ||

Iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṁ.|| ||

Yaṁ eva-rūpaṁ domanassaṁ,||
idaṁ vuccati nekkhamma-sitaṁ domanassaṁ.|| ||

Imāni cha nekkhamma-sitāni domanassāni.|| ||

Tattha katamā cha geha-sitā upekkhā?|| ||

Cakkhunā rūpaṁ disvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpā upekkhā,||
rūpaṁ sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Sotena saddaṁ sutvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpā upekkhā,||
saddā sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Ghānena gandhaṁ ghāyitvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpaṁ upekkhā,||
gandhā sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Jivhāya rasaṁ sāyitvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpaṁ upekkhā,||
rasā sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Kāyena phoṭṭhabbaṁ phusitvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino asutavato puthu-j-janassa.|| ||

Yā eva-rūpaṁ upekkhā,||
phoṭṭhabbaṁ sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Manasā dhammaṁ viññāya uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa

Anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpā upekkhā,||
dhammaṁ sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Imā cha geha-sitā upekkhā.|| ||

Tattha katamā cha nekkhamma-sitā upekkhā?

Rūpānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā rūpaṁ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Saddhānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā saddaṁ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Gandhānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva gandhā etarahi ca sabbe te gandhā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā gandhaṁ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Rasānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā rasaṁ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Phoṭṭhabbānaṁ tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā phoṭṭhabbaṁ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Dhammā tv'eva aniccataṁ viditvā vipariṇāma-virāga-nirodhaṁ,||
pubbe c'eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā dhammaṁ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitā ti vuccati.|| ||

Imā cha nekkhamma-sitā upekkhā.|| ||

Chattiṁsa sattapadā veditabbā ti||
iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

[220] Tatr'idaṁ nissāya idaṁ pajahathā ti||
iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tatra bhikkhave,||
yāni cha nekkhamma-sitāni somanassāni,||
tāni nissāya tāni āgamma,||
yāni cha geha-sitāni somanassāni,||
tāni pajahatha,||
tāni samati-k-kamatha.|| ||

Evam etesaṁ pahānaṁ hoti,||
evam-etesaṁ samati-k-kamo hoti.|| ||

Tatra, bhikkhave,||
yāni cha nekkhamma-sitāni domanassāni||
tāni nissāya tāni āgamma||
yāni cha geha-sitāni domanassāni,||
tāni pajahatha,||
tāni samati-k-kamatha.|| ||

Evam etesaṁ pahānaṁ hoti.|| ||

Evam etesaṁ samati-k-kamo hoti.|| ||

Tatra, bhikkhave, yā cha nekkhamma-sitā upekkhā,||
tā nissāya tā āgamma,||
yā cha geha-sitā upekkhā tā pajahatha,||
tā samati-k-kamatha evam-etāsaṁ pahānaṁ hoti,||
evam-etāsaṁ samati-k-kamo hoti.|| ||

Tatra, bhikkhave, yāni cha nekkhamma-sitāni somanassāni,||
tāni nissāya tāni āgamma,||
yāni cha nekkhamma-sitāni domanassāni.|| ||

Tāni pajahatha,||
tāni samati-k-kamatha.|| ||

Evam etesaṁ pahānaṁ hoti,||
evam-etesaṁ samati-k-kamo hoti.|| ||

Tatra, bhikkhave, yā cha nekkhamma-sitā upekkhā,||
tā nissāya tā āgamma yāni cha nekkhamma-sitāni somanassāni tāni pajahatha,||
tāni samati-k-kamatha.|| ||

Evam etesaṁ pahānaṁ hoti,||
evam-etesaṁ samati-k-kamo hoti.|| ||

Atthi bhikkhave, upekkhā nānattā nānatta-sitā.|| ||

Atthi upekkhā ekattā ekatta-sitā.|| ||

Katamā ca bhikkhave, upekkhā nānattā nānatta-sitā?|| ||

Atthi bhikkhave, upekkhā rūpesu,||
atthi saddesu,||
atthi gandhesu,||
atthi rasesu,||
atthi phoṭṭhabbesu.|| ||

Ayaṁ bhikkhave upekkhā nānattā nānatta-sitā.|| ||

Katamā ca bhikkhave, upekkhā ekattā ekatta-sitā?

Atthi bhikkhave, upekkhā Ākāsanañ-c'āyatananis-sitā,||
atthi Viññāṇañ-c'āyatananis-sitā,||
Ākiñ caññ'āyatananis-sitā,||
atthi N'eva-saññā-nā-saññ'āyatananis-sitā.|| ||

Ayaṁ bhikkhave, upekkhā ekattā ekatta-sitā.|| ||

Tatra, bhikkhave, yā'yaṁ upekkhā ekattā ekatta-sitā,||
taṁ nissāya taṁ āgamma,||
yā'yaṁ upekkhā nānattā nānatta-sitā,||
taṁ pajahatha,||
taṁ samati-k-kamatha.|| ||

Evam etissā pahānaṁ hoti,||
evam-etissā samati-k-kamo hoti.|| ||

Atammayataṁ bhikkhave, nissāya atammayataṁ āgamma yā'yaṁ upekkhā ekattā ekatta-sitā taṁ pajahatha.|| ||

Taṁ samati-k-kamatha.|| ||

Evam etissā samati-k-kamo hoti.|| ||

Tatr'idaṁ [221] nissāya idaṁ pajahathā'ti iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttaṁ.|| ||

'Tayo sati-paṭṭhānā yadariyo sevati,||
yadariyo seva-māno Satthā gaṇamanusāsitumaraha' ti pi iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ:||
idha bhikkhave,||
Satthā sāvakānaṁ dhammaṁ deseti anukampako hitesī anukampaṁ upādāya:||
'idaṁ vo hitāya idaṁ vo sukhāyā' ti.|| ||

Tassa sāvakā na sussūsanti.|| ||

Na sotaṁ odahanti.|| ||

Na aññā-cittaṁ upaṭṭhapenti.|| ||

Vokkamma ca Satth-usāsanaṁ vattanti.|| ||

Tatra,||
bhikkhave,||
Tathāgato na c'eva attamato hoti.|| ||

Na ca atta-manataṁ paṭisaṁvedeti.|| ||

Anavassuto ca viharati sato sampajāno.|| ||

Idaṁ,||
bhikkhave,||
paṭhamaṁ sati-paṭṭhānaṁ,||
yadariyo sevati,||
yadariyo seva-māno Satthā gaṇamanusāsitumarahati.|| ||

Puna ca paraṁ bhikkhave,||
Satthā sāvakānaṁ dhammaṁ deseti anukampako hitesī anukampaṁ upādāya:||
'idaṁ vo hitāya,||
idaṁ vo sukhāyā' ti.|| ||

Tassa ekacce sāvākā na sussūsanti,||
na sotaṁ odahanti,||
na aññā-cittaṁ upaṭṭhapenti.|| ||

Vokkamma ca Satth-usāsanaṁ vattanti.|| ||

Ekacce sāvakā sussūsanti.|| ||

Sotaṁ odahanti aññā-cittaṁ upaṭṭhapenti.|| ||

Na ca vokkamma Satth-usāsanaṁ vattanti.|| ||

Tatra,||
bhikkhave,||
Tathāgato na c'eva attamato hoti,||
na ca atta-manataṁ paṭisaṁvedeti.|| ||

Na ca anatta-mano hoti.|| ||

Na ca anatta-manataṁ paṭisaṁvedeti.|| ||

Attamanatañ ca anatta-manatañ ca1 tadūbhayaṁ abhini-vajchetvā so upekkhako viharati sato sampajāno.|| ||

Idaṁ vuccati bhikkhave,||
dutiyaṁ sati-paṭṭhānaṁ yadariyo sevati,||
yadariyo seva-māno Satthā gaṇamanusāsitumarahati.|| ||

Puna ca paraṁ bhikkhave,||
Satthā sāvakānaṁ dhammaṁ deseti anukampako hitesī anukampaṁ upādāya:||
'idaṁ vo hitāya,||
idaṁ vo sukhāyā'ti tassa sāvakā sussūsanti,||
sotaṁ odahanti,||
aññā-cittaṁ upaṭṭhapenti,||
na ca vokkamma Satth-usāsanaṁ vattanti.|| ||

Tatra,||
bhikkhave,||
Tathāgato atta-mano c'eva hoti,||
atta-manatañ ca paṭisaṁvedeti.|| ||

Anavassuto ca viharati sato sampajāno.|| ||

Idaṁ vuccati bhikkhave,||
tatiyaṁ sati-paṭṭhānaṁ yadariyo sevati yadariyo seva-māno Satthā gaṇamanusāsitumarahati.|| ||

[222] Tayo sati-paṭṭhānā yadariyo sevati,||
yadariyo seva-māno Satthā gaṇamanusāsitumarahatīti iti yaṁ taṁ vuttaṁ idam etaṁ,||
paṭicca vuttaṁ.|| ||

So vuccati yogg-ā-cariyānaṁ anuttaro purisa-damma-sārathīti iti kho pan'etaṁ vuttaṁ,||
kiñ c'etaṁ paṭicca vuttaṁ:||
hatth'idamakena bhikkhave,||
hatth'idammo sārito ekaṁ yeva disaṁ dhāvati,||
puratthimaṁ vā pacchimaṁ vā uttaraṁ vā dakkhiṇaṁ vā.|| ||

Assadamakena bhikkhave,||
assa-dammo sārito ekaṁ yeva disaṁ dhāvati,||
puratthimaṁ vā pacchimaṁ vā uttaraṁ vā dakkhiṇaṁ vā.|| ||

Godamakena bhikkhave,||
godammo sārito ekaṁ yeva disaṁ dhāvati puratthimaṁ vā pacchimaṁ vā uttaraṁ vā dakkhiṇaṁ vā.|| ||

Tathāgatena hi bhikkhave,||
arahatā Sammā-SamBuddhena purisa-dammo sārito aṭṭhadisā vidhāvati rūpī rūpāni passati.|| ||

Ayaṁ paṭhamā disā1 ajjhattaṁ arūpa-saññī bahiddhā rūpāni passati.|| ||

Ayaṁ dutiyā disā.|| ||

Subhantv'eva adhimutto hoti.|| ||

Ayaṁ tatiyā disā.|| ||

Sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthaṅgamā nānatta-saññānaṁ amanasikārā 'ananto ākāso'ti Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ catutthī disā.|| ||

Sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma 'Anantaṁ viññāṇan' ti Viññāṇañ-c'āyatanaṁ upasampajja viharati ayaṁ pañcamī disā.|| ||

Sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma 'N'atthi kiñcī' ti Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ chaṭṭhi disā.|| ||

Sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ sattamī disā.|| ||

Sabbaso n'evasaññā nāsaññāyatanaṁ samatikkamma saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||

Ayaṁ aṭṭhamī disā.|| ||

Tathāgatena bhikkhave,||
arahatā Sammā-SamBuddhena purisa-dammo sārito.|| ||

Imā aṭṭha disā vidhāvati.|| ||

So vuccati yogg-ā-cariyānaṁ anuttaro purisa-damma-sārathīti iti yaṁ taṁ vuttaṁ,||
idam etaṁ paṭicca vuttanti.|| ||

Idamoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.|| ||

Saḷāyatana-Vibhaṅga Suttaṁ


 

Contact:
E-mail
Copyright Statement