Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga
Sutta 141
Sacca-Vibhaṅga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][piya][ntbb][upal] Evaṁ me sutaṁ:
Ekaṁ samayaṁ Bhagavā Bārāṇasiyaṁ viharati||
Isipatane Migadāye.
Tatra kho Bhagavā bhikkhū āmantesi:
"Bhikkhavo" ti.
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ||
Bhagavā etad avoca:|| ||
2. Tathāgatena bhikkhave,||
arahatā Sammā-SamBuddhena Bārāṇasiyaṁ Isipatane Migadāye anuttaraṁ Dhamma-cakkaṁ pavattitaṁ appavattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ,||
yad idaṁ catunnaṁ ariya-saccānaṁ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.
Katamesaṁ catunnaṁ:|| ||
3. Dukkhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ,||
dukkha-samudayassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.
Dukkha-nirodhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.
Dukkha-nirodha-gāmiyā paṭipadāya ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.|| ||
4. Tathāgatena bhikkhave,||
arahatā Sammā-SamBuddhena Bārāṇasiyaṁ Isipatane Migadāye anuttaraṁ Dhamma-cakkaṁ pavattitaṁ appavattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ,||
yad idaṁ imesaṁ catunnaṁ ariya-saccānaṁ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.|| ||
5. Sevetha bhikkhave,||
Sāriputta-Moggallāne.
Bhajatha bhikkhave,||
Sāriputta-Moggallāne.
Paṇḍitā bhikkhū anuggāhakā sabrahma-cārīnaṁ.
Seyyathāpī bhikkhave,||
janetti evaṁ Sāriputto.
Seyyathā pi jātassa āpādetā evaṁ kho Moggallāno.
Sāriputto bhikkhave,||
sot'āpattiphale vineti.
Moggallāno uttamatthe.
Sāriputto bhikkhave,||
pahoti cattāri ariya-saccāni vitthārena ācikkhituṁ desetuṁ paññāpetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātunti.|| ||
6. Idam avoca Bhagavā,||
idaṁ vatvā Sugato uṭṭhāy āsanā vihāraṁ pāvisi.|| ||
[249] 7. Tatra kho āyasmā Sāriputto acira-pakkantassa Bhagavato bhikkhū āmantesi: āvuso Bhikkhavo ti.
Āvusoti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ.
Āyasmā Sāriputto etad avoca:|| ||
8. Tathāgatena āvuso,||
arahatā Sammā-SamBuddhena Bārāṇasiyaṁ Isipatane Migadāye anuttaraṁ Dhamma-cakkaṁ pavattitaṁ appavattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ,||
yad idaṁ catunnaṁ ariya-saccānaṁ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.
Katamesaṁ catunnaṁ:|| ||
9. Dukkhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.
Dukkha-samudayassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.
Dukkha-nirodhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.
Dukkha-nirodha-gāminiyā paṭipadāya ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.|| ||
10. Katamañ c'āvuso dukkhaṁ ariya-saccaṁ?|| ||
Jāti pi dukkhā,||
jarāpi dukkhā,||
maraṇampi dukkhaṁ,||
[soka parideva dukkha domanass'upāyāsāpi] dukkhā,||
yamp'icchaṁ na labhati tampi dukkhaṁ,||
saṅkhittena pañc'upādāna-k-khandhā dukkhā.|| ||
11. Katamā c'āvuso jāti?|| ||
Yā tesaṁ tesaṁ sattāṇaṁ tamhi tamhi satta-nikāye jāti sañjāti okkanti abhinibbatti khandhānaṁ pātu-bhāvo āyatanānaṁ paṭilābho,||
ayaṁ vuccat'āvuso jāti.|| ||
12. Katamā c'āvuso jarā?|| ||
Yā tesaṁ tesaṁ sattāṇaṁ tamhi tamhi satta-nikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko,||
ayaṁ vuccat'āvuso jarā.|| ||
13. Katamañ c'āvuso maraṇaṁ?|| ||
Yaṁ tesaṁ tesaṁ sattāṇaṁ tamhā tamhā satta-nikāyā cuti cavanatā bhedo antara-dhānaṁ maccu maraṇaṁ kāla-kiriyā khandhānaṁ bhedo kalebarassa nikkhepo,||
jīvit'indriyassa upacchedo idaṁ vuccat'āvuso maraṇaṁ.|| ||
14. Katamo cāvuso soko?|| ||
Yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa soko socanā socittaṁ anto soko anto parisoko,||
ayaṁ vuttāvuso soko.|| ||
15. Katamo cāvuso paridevo?|| ||
Yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa ādevo paridevo [250] ādevanā paridevanā ādevitattaṁ paridevitattaṁ,||
ayaṁ vuccat'āvuso paridevo.|| ||
16. Katamaṁ c'āvuso dukkhaṁ?|| ||
Yaṁ kho āvuso kāyikaṁ dukkhaṁ kāyikaṁ asātaṁ kāya-samphassajaṁ dukkhaṁ asātaṁ vedayitaṁ,||
idaṁ vuccat'āvuso dukkhaṁ.|| ||
17. Katamaṁ c'āvuso domanassaṁ?|| ||
Yaṁ kho āvuso cetasikaṁ dukkhaṁ cetasikaṁ asātaṁ vedayitaṁ mano-samphassajaṁ dukkhaṁ asātaṁ vedayitaṁ,||
idaṁ vuccat'āvuso domanassaṁ.|| ||
18. Katamo cāvuso upāyāso?|| ||
Yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa āyāso upāyāso āyāsitattaṁ upāyāsitattaṁ,||
ayaṁ vuccat'āvuso upāyāso.|| ||
19. Katamaṁ c'āvuso yamp'icchaṁ na labhati tampi dukkhaṁ?|| ||
Jāti-dhammānaṁ āvuso,||
sattāṇaṁ evaṁ icchā uppajjati: aho vata mayaṁ na jāti-dhammā assāma,||
na ca vata no jāti āgaccheyyāti.|| ||
Na kho pan'etaṁ icchāya pattabbaṁ idam pi yamp'icchaṁ na labhati tampi dukkhaṁ.|| ||
Jarā-dhammānaṁ āvuso sattāṇaṁ evaṁ icchā uppajjati: aho vata mayaṁ na jarā-dhammā assāma,||
na ca vata no jarā āgaccheyyāti.|| ||
Na kho pan'etaṁ icchāya pattabbaṁ idam pi yamp'icchaṁ na labhati tampi dukkhaṁ.|| ||
Byādhidhammānaṁ āvuso,||
sattāṇaṁ evaṁ icchā uppajjati: aho vata mayaṁ na vyādhi-dhammā assāma,||
na ca vata no byādhi āgaccheyyāti.|| ||
Na kho pan'etaṁ icchāya pattabbaṁ idam pi yamp'icchaṁ na labhati tampi dukkhaṁ.|| ||
Maraṇa-dhammānaṁ āvuso,||
sattāṇaṁ evaṁ icchā uppajjati: aho vata mayaṁ na maraṇa-dhammā assāma,||
na ca vata no maraṇaṁ āgaccheyyāti.|| ||
Na kho pan'etaṁ icchāya pattabbaṁ idam pi yamp'icchaṁ na labhati tampi dukkhaṁ.|| ||
Soka parideva dukkha domanass'upāyāsa dhammānaṁ] āvuso,||
sattāṇaṁ evaṁ icchā uppajjati: aho vata mayaṁ na [soka parideva dukkha domanass'upāyāsa dhammā] assāma,||
na ca vata no soka parideva dukkha domanass'upāyāsā āgaccheyyunti.|| ||
Na kho pan'etaṁ icchāya pattabbaṁ,||
idam pi yamp'icchaṁ na labhati tampi dukkhaṁ.|| ||
20. Katame cāvuso saṅkhittena pañc'upādāna-k-khandhā dukkhā?|| ||
Seyyath'īdaṁ:||
rūp'ūpādāna-k-khandho vedan'ūpādāna-k-khandho saññ'ūpādāna-k-khandho saṅkhār'ūpādāna-k-khandho viññāṇ'ūpādāna-k-khandho.
Ime vuccant'āvuso saṅkhittena pañc'ūpādāna-k-khandhā dukkhā.|| ||
Idaṁ vuccat'āvuso dukkhaṁ ariya-saccaṁ.|| ||
21. Katamañ c'āvuso,||
dukkha-samudayo ariya-saccaṁ?|| ||
Yā'yaṁ taṇhā pono-bhavikā nandi-rāga-sahagatā tatra tatr-ā-bhinandinī,||
seyyath'īdaṁ:||
kāma-taṇhā bhava-taṇhā vi- [251] bhava-taṇhā.|| ||
Idaṁ vuccat'āvuso dukkha-samudayo ariya-saccaṁ.|| ||
22. Katamañ c'āvuso dukkha-nirodho ariya-saccaṁ?|| ||
Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo.
Idaṁ vuccat'āvuso dukkha-nirodho ariya-saccaṁ.|| ||
23. Katamañ c'āvuso dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ?|| ||
Ayameva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṁ: sammā-diṭṭhi sammā-saṅkappo sammā-vācā sammā-kammanto sammā ājīvo sammā-vāyāmo sammā-sati sammā-samādhi.|| ||
24. Katamā cāvuso sammā-diṭṭhi?|| ||
Yaṁ kho āvuso dukkhe ñāṇaṁ dukkha-samudaye ñāṇaṁ dukkha-nirodhe ñāṇaṁ dukkha-nirodha-gāminiyā paṭipadāya ñāṇaṁ.
Ayaṁ vuccat'āvuso sammā-diṭṭhi.|| ||
25. Katamo cāvuso sammā-saṅkappo?|| ||
Nekkhamma-saṅkappo avyāpāda-saṅkappo avihiṁsā-saṅkappo.
Ayaṁ vuccat'āvuso sammā-saṅkappo.|| ||
26. Katamā cāvuso sammā-vācā?|| ||
Musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī.|| ||
Ayaṁ vuccat'āvuso sammā-vācā.|| ||
27. Katamo cāvuso sammā-kammanto?|| ||
Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī kāmesu micchā-cārā veramaṇī.|| ||
Ayaṁ vuttāvuso sammā-kammanto.|| ||
28. Katamo cāvuso sammā ājīvo?|| ||
Idh'āvuso ariya-sāvako micchā ājīvaṁ pahāya sammā ājīvena jīvikaṁ kappeti.|| ||
Ayaṁ vuccat'āvuso sammā ājīvo.|| ||
29. Katamo cāvuso sammā-vāyāmo?|| ||
Idh'āvuso,||
bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyāmati viriyaṁ arabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dham- [252] mānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Ayaṁ vuccat'āvuso sammā-vāyāmo.|| ||
30. Katamā cāvuso sammā-sati?|| ||
Idh'āvuso bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ.||
Vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ.|| ||
Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ|| ||
Dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ.|| ||
Ayaṁ vuccat'āvuso sammā-sati.|| ||
31. Katamo cāvuso, sammā-samādhi?|| ||
Idh'āvuso, bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pitisukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pitisukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati.
Sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvesedeti.
Yantaṁ ariyā ācikkhanti 'Upekkhako satimā sukha-vihārī' ti tatiyaṁ dhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā sati pārisuddhiṁ catutthaṁ dhānaṁ upasampajja viharati.|| ||
Ayaṁ vuccat'āvuso sammā-samādhi.|| ||
Idaṁ vuccat'āvuso dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ.|| ||
32. Tathāgaten āvuso, arahatā Sammā-SamBuddhena Bārāṇasiyaṁ Isipatane Migadāye anuttaraṁ Dhamma-cakkaṁ pavattitaṁ appavattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ,||
yad idaṁ imesaṁ catunnaṁ ariya-saccānaṁ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammanti.|| ||
Idamavoc'āyasmā Sāriputto,||
atta-manā te bhikkhu āyasmato Sāriputtassa bhāsitaṁ abhinandunti.
Sacca-Vibhaṅga Suttaṁ