Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 141

Sacca-Vibhaṅga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[248]

[1][chlm][pts][than][piya][ntbb][upal] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Bārāṇasiyaṁ viharati||
Isipatane Migadāye.

Tatra kho Bhagavā bhikkhū āmantesi:

"Bhikkhavo" ti.

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ||
Bhagavā etad avoca:|| ||

2. Tathāgatena bhikkhave,||
arahatā Sammā-SamBuddhena Bārāṇasiyaṁ Isipatane Migadāye anuttaraṁ Dhamma-cakkaṁ pavattitaṁ appavattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ,||
yad idaṁ catunnaṁ ariya-saccānaṁ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.

Katamesaṁ catunnaṁ:|| ||

3. Dukkhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ,||
dukkha-samudayassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.

Dukkha-nirodhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.

Dukkha-nirodha-gāmiyā paṭipadāya ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.|| ||

4. Tathāgatena bhikkhave,||
arahatā Sammā-SamBuddhena Bārāṇasiyaṁ Isipatane Migadāye anuttaraṁ Dhamma-cakkaṁ pavattitaṁ appavattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ,||
yad idaṁ imesaṁ catunnaṁ ariya-saccānaṁ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.|| ||

5. Sevetha bhikkhave,||
Sāriputta-Moggallāne.

Bhajatha bhikkhave,||
Sāriputta-Moggallāne.

Paṇḍitā bhikkhū anuggāhakā sabrahma-cārīnaṁ.

Seyyathāpī bhikkhave,||
janetti evaṁ Sāriputto.

Seyyathā pi jātassa āpādetā evaṁ kho Moggallāno.

Sāriputto bhikkhave,||
sot'āpattiphale vineti.

Moggallāno uttamatthe.

Sāriputto bhikkhave,||
pahoti cattāri ariya-saccāni vitthārena ācikkhituṁ desetuṁ paññāpetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātunti.|| ||

6. Idam avoca Bhagavā,||
idaṁ vatvā Sugato uṭṭhāy āsanā vihāraṁ pāvisi.|| ||

[249] 7. Tatra kho āyasmā Sāriputto acira-pakkantassa Bhagavato bhikkhū āmantesi: āvuso Bhikkhavo ti.

Āvusoti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ.

Āyasmā Sāriputto etad avoca:|| ||

8. Tathāgatena āvuso,||
arahatā Sammā-SamBuddhena Bārāṇasiyaṁ Isipatane Migadāye anuttaraṁ Dhamma-cakkaṁ pavattitaṁ appavattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ,||
yad idaṁ catunnaṁ ariya-saccānaṁ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.

Katamesaṁ catunnaṁ:|| ||

9. Dukkhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.

Dukkha-samudayassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.

Dukkha-nirodhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.

Dukkha-nirodha-gāminiyā paṭipadāya ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.|| ||

10. Katamañ c'āvuso dukkhaṁ ariya-saccaṁ?|| ||

Jāti pi dukkhā,||
jarāpi dukkhā,||
maraṇampi dukkhaṁ,||
[soka parideva dukkha domanass'upāyāsāpi] dukkhā,||
yamp'icchaṁ na labhati tampi dukkhaṁ,||
saṅkhittena pañc'upādāna-k-khandhā dukkhā.|| ||

11. Katamā c'āvuso jāti?|| ||

Yā tesaṁ tesaṁ sattāṇaṁ tamhi tamhi satta-nikāye jāti sañjāti okkanti abhinibbatti khandhānaṁ pātu-bhāvo āyatanānaṁ paṭilābho,||
ayaṁ vuccat'āvuso jāti.|| ||

12. Katamā c'āvuso jarā?|| ||

Yā tesaṁ tesaṁ sattāṇaṁ tamhi tamhi satta-nikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko,||
ayaṁ vuccat'āvuso jarā.|| ||

13. Katamañ c'āvuso maraṇaṁ?|| ||

Yaṁ tesaṁ tesaṁ sattāṇaṁ tamhā tamhā satta-nikāyā cuti cavanatā bhedo antara-dhānaṁ maccu maraṇaṁ kāla-kiriyā khandhānaṁ bhedo kalebarassa nikkhepo,||
jīvit'indriyassa upacchedo idaṁ vuccat'āvuso maraṇaṁ.|| ||

14. Katamo cāvuso soko?|| ||

Yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa soko socanā socittaṁ anto soko anto parisoko,||
ayaṁ vuttāvuso soko.|| ||

15. Katamo cāvuso paridevo?|| ||

Yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa ādevo paridevo [250] ādevanā paridevanā ādevitattaṁ paridevitattaṁ,||
ayaṁ vuccat'āvuso paridevo.|| ||

16. Katamaṁ c'āvuso dukkhaṁ?|| ||

Yaṁ kho āvuso kāyikaṁ dukkhaṁ kāyikaṁ asātaṁ kāya-samphassajaṁ dukkhaṁ asātaṁ vedayitaṁ,||
idaṁ vuccat'āvuso dukkhaṁ.|| ||

17. Katamaṁ c'āvuso domanassaṁ?|| ||

Yaṁ kho āvuso cetasikaṁ dukkhaṁ cetasikaṁ asātaṁ vedayitaṁ mano-samphassajaṁ dukkhaṁ asātaṁ vedayitaṁ,||
idaṁ vuccat'āvuso domanassaṁ.|| ||

18. Katamo cāvuso upāyāso?|| ||

Yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa āyāso upāyāso āyāsitattaṁ upāyāsitattaṁ,||
ayaṁ vuccat'āvuso upāyāso.|| ||

19. Katamaṁ c'āvuso yamp'icchaṁ na labhati tampi dukkhaṁ?|| ||

Jāti-dhammānaṁ āvuso,||
sattāṇaṁ evaṁ icchā uppajjati: aho vata mayaṁ na jāti-dhammā assāma,||
na ca vata no jāti āgaccheyyāti.|| ||

Na kho pan'etaṁ icchāya pattabbaṁ idam pi yamp'icchaṁ na labhati tampi dukkhaṁ.|| ||

Jarā-dhammānaṁ āvuso sattāṇaṁ evaṁ icchā uppajjati: aho vata mayaṁ na jarā-dhammā assāma,||
na ca vata no jarā āgaccheyyāti.|| ||

Na kho pan'etaṁ icchāya pattabbaṁ idam pi yamp'icchaṁ na labhati tampi dukkhaṁ.|| ||

Byādhidhammānaṁ āvuso,||
sattāṇaṁ evaṁ icchā uppajjati: aho vata mayaṁ na vyādhi-dhammā assāma,||
na ca vata no byādhi āgaccheyyāti.|| ||

Na kho pan'etaṁ icchāya pattabbaṁ idam pi yamp'icchaṁ na labhati tampi dukkhaṁ.|| ||

Maraṇa-dhammānaṁ āvuso,||
sattāṇaṁ evaṁ icchā uppajjati: aho vata mayaṁ na maraṇa-dhammā assāma,||
na ca vata no maraṇaṁ āgaccheyyāti.|| ||

Na kho pan'etaṁ icchāya pattabbaṁ idam pi yamp'icchaṁ na labhati tampi dukkhaṁ.|| ||

Soka parideva dukkha domanass'upāyāsa dhammānaṁ] āvuso,||
sattāṇaṁ evaṁ icchā uppajjati: aho vata mayaṁ na [soka parideva dukkha domanass'upāyāsa dhammā] assāma,||
na ca vata no soka parideva dukkha domanass'upāyāsā āgaccheyyunti.|| ||

Na kho pan'etaṁ icchāya pattabbaṁ,||
idam pi yamp'icchaṁ na labhati tampi dukkhaṁ.|| ||

20. Katame cāvuso saṅkhittena pañc'upādāna-k-khandhā dukkhā?|| ||

Seyyath'īdaṁ:||
rūp'ūpādāna-k-khandho vedan'ūpādāna-k-khandho saññ'ūpādāna-k-khandho saṅkhār'ūpādāna-k-khandho viññāṇ'ūpādāna-k-khandho.

Ime vuccant'āvuso saṅkhittena pañc'ūpādāna-k-khandhā dukkhā.|| ||

Idaṁ vuccat'āvuso dukkhaṁ ariya-saccaṁ.|| ||

21. Katamañ c'āvuso,||
dukkha-samudayo ariya-saccaṁ?|| ||

Yā'yaṁ taṇhā pono-bhavikā nandi-rāga-sahagatā tatra tatr-ā-bhinandinī,||
seyyath'īdaṁ:||
kāma-taṇhā bhava-taṇhā vi- [251] bhava-taṇhā.|| ||

Idaṁ vuccat'āvuso dukkha-samudayo ariya-saccaṁ.|| ||

22. Katamañ c'āvuso dukkha-nirodho ariya-saccaṁ?|| ||

Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo.

Idaṁ vuccat'āvuso dukkha-nirodho ariya-saccaṁ.|| ||

23. Katamañ c'āvuso dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ?|| ||

Ayameva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṁ: sammā-diṭṭhi sammā-saṅkappo sammā-vācā sammā-kammanto sammā ājīvo sammā-vāyāmo sammā-sati sammā-samādhi.|| ||

24. Katamā cāvuso sammā-diṭṭhi?|| ||

Yaṁ kho āvuso dukkhe ñāṇaṁ dukkha-samudaye ñāṇaṁ dukkha-nirodhe ñāṇaṁ dukkha-nirodha-gāminiyā paṭipadāya ñāṇaṁ.

Ayaṁ vuccat'āvuso sammā-diṭṭhi.|| ||

25. Katamo cāvuso sammā-saṅkappo?|| ||

Nekkhamma-saṅkappo avyāpāda-saṅkappo avihiṁsā-saṅkappo.

Ayaṁ vuccat'āvuso sammā-saṅkappo.|| ||

26. Katamā cāvuso sammā-vācā?|| ||

Musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī.|| ||

Ayaṁ vuccat'āvuso sammā-vācā.|| ||

27. Katamo cāvuso sammā-kammanto?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī kāmesu micchā-cārā veramaṇī.|| ||

Ayaṁ vuttāvuso sammā-kammanto.|| ||

28. Katamo cāvuso sammā ājīvo?|| ||

Idh'āvuso ariya-sāvako micchā ājīvaṁ pahāya sammā ājīvena jīvikaṁ kappeti.|| ||

Ayaṁ vuccat'āvuso sammā ājīvo.|| ||

29. Katamo cāvuso sammā-vāyāmo?|| ||

Idh'āvuso,||
bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyāmati viriyaṁ arabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Anuppannānaṁ kusalānaṁ dham- [252] mānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Ayaṁ vuccat'āvuso sammā-vāyāmo.|| ||

30. Katamā cāvuso sammā-sati?|| ||

Idh'āvuso bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ.||
Vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ.|| ||

Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ|| ||

Dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ.|| ||

Ayaṁ vuccat'āvuso sammā-sati.|| ||

31. Katamo cāvuso, sammā-samādhi?|| ||

Idh'āvuso, bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pitisukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Vitakka-vicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pitisukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati.

Sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvesedeti.

Yantaṁ ariyā ācikkhanti 'Upekkhako satimā sukha-vihārī' ti tatiyaṁ dhānaṁ upasampajja viharati.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā sati pārisuddhiṁ catutthaṁ dhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccat'āvuso sammā-samādhi.|| ||

Idaṁ vuccat'āvuso dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ.|| ||

32. Tathāgaten āvuso, arahatā Sammā-SamBuddhena Bārāṇasiyaṁ Isipatane Migadāye anuttaraṁ Dhamma-cakkaṁ pavattitaṁ appavattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ,||
yad idaṁ imesaṁ catunnaṁ ariya-saccānaṁ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammanti.|| ||

Idamavoc'āyasmā Sāriputto,||
atta-manā te bhikkhu āyasmato Sāriputtassa bhāsitaṁ abhinandunti.

Sacca-Vibhaṅga Suttaṁ


 

Contact:
E-mail
Copyright Statement