Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 143

Anāthapiṇḍik'Ovāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[258]

[1][chlm][pts][than][upal] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷha-gilāno.|| ||

Atha kho Anāthapiṇḍiko gahapati aññataraṁ purisaṁ āmantesi:||
'ehi tvaṁ amho purisa,||
yena Bhagavā ten'upasaṅkama,||
upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandāhi.|| ||

'Anāthapiṇḍiko bhante,||
gahapati ābādhiko dukkhito bāḷha-gilāno.|| ||

'So Bhagavato pāde sirasā vandatī' ti.|| ||

Yena c'āyasmā Sāriputto ten'upasaṅkama,||
upasaṅkamitvā mama vacanena āyasmato Sāriputtassa pāde sirasā vandāhi 'Anāthapiṇḍiko bhante,||
gahapati ābādhiko dukkhito bāḷha-gilāno.|| ||

So āyasmato Sāriputtassa pāde sirasā vandatī' ti.|| ||

Evañ ca vadehi:||
'sādhu kira bhante,||
āyasmā Sāriputto yena Anāthapiṇḍikassa gahapatissa nivesanaṁ ten'upasaṅkamatu anukampaṁ upādāyā' ti.|| ||

'Evaṁ bhante'ti kho so puriso Anāthapiṇḍikassa gahapatissa paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so puriso Bhagavantaṁ etad avoca:||
'Anāthapiṇḍiko bhante,||
gahapati ābādhiko dukkhito bāḷha-gilāno,||
so Bhagavato pāde sirasā vandatī' ti.|| ||

Yena c'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Sāriputtaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so puriso āyasmantaṁ Sāriputtaṁ etad avoca:||
'Anāthapiṇḍiko bhante,||
gahapati ābādhiko dukkhito bāḷha-gilāno,||
so āyasmato Sāriputtassa pāde sirasā vandati.|| ||

Evañ ca vadeti:||
sādhu kira bhante,||
āyasmā Sāriputto yena Anāthapiṇḍikassa gahapatissa nivesanaṁ ten'upasaṅkamatu anukampaṁ upādāyā' ti.|| ||

Adhivāsesi kho āyasmā Sāriputto tuṇhī-bhāvena.|| ||

Atha kho āyasmā Sāriputto nivāsetvā patta-cīvaraṁ ādāya āyasmatā Ānandena pacchā-samaṇena yena Anāthapiṇḍikassa gahapatissa nivesanaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā [259] paññatte āsane nisīdi.|| ||

Nisajja kho āyasmā Sāriputto Anāthapiṇḍikaṁ gahapatiṁ etad avoca:||
'kacci te gahapati,||
khamanīyaṁ kacci te dukkhā vedanā paṭi-k-kamanti,||
no abhi-k-kamanti,||
paṭikkamosānaṁ paññāyanti no abhi-k-kamo' ti.|| ||

Na me bhante Sāriputta khamanīyaṁ,||
na yāpanīyaṁ,bāḷhā me dukkhā vedanā.|| ||

Abhikkhamanti no paṭi-k-kamanti.|| ||

Abhi-k-kam'osānaṁ paññāyati no paṭikkamo' ti.|| ||

Seyyathā pi bhante Sāriputta,||
balavā puriso tiṇhena sikharena muddhani abhimantheyya,||
evam eva kho bhante Sāriputta,||
adhimattā vātā muddhani ūhananti.|| ||

Na me bhante Sāriputta,||
khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti no paṭi-k-kamanti.|| ||

Abhi-k-kam'osānaṁ paññāyati no paṭikkamoti.|| ||

Seyyathā pi bhante Sāriputta,||
balavā puriso daḷhena varatta-bandhena1 sīse sīsa-veṭhanaṁ2 dadeyya,||
evam eva kho me bhante Sāriputta,||
adhimattā vātā sīsaṁ parikantanti.|| ||

Na me bhante Sāriputta,||
khamanīyaṁ na yāpanīyaṁ,||
ba'hā me dukkhā vedanā abhi-k-kamanti no paṭi-k-kamanti.|| ||

Abhi-k-kam'osānaṁ paññāyati,||
no paṭikkamoti.|| ||

Seyyathā pi bhante Sāriputta,||
dakkho go-ghātako vā go-ghātakantevāsī vā tiṇhena govikantanena kucchiṁ parikanteyya,||
evam eva kho me bhante Sāriputta,||
adhimattā vātā kucchiṁ parikantanti.|| ||

Na me bhante Sāriputta,||
khamanīyaṁ na yāpanīyaṁ,||
ba'hā me dukkhā vedanā abhi-k-kamanti no paṭi-k-kamanti.|| ||

Abhi-k-kam'osānaṁ paññāyati no paṭikkamoti.|| ||

Seyyathā pi bhante Sāriputta,||
dve balavanto purisā dubbalataraṁ purisaṁ nānā bāhāsu gahetvā aṅg'ārakāsuyā santāpeyyuṁ samparitāpyeṁ,||
evam eva kho me bhante Sāriputta,||
adhimatto kāyasmiṁ ḍāho.|| ||

Na me bhante Sāriputta,||
khamanīyaṁ na yāpanīyaṁ bāḷhā me dukkhā vedanā abhi-k-kamanti no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati no paṭikkamoti.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na cakkhuṁ upādiyissāmī.|| ||

Na ca me cakkhunissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na sotaṁ upādiyissāmi.|| ||

Na ca me sotanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na ghānaṁ upādiyissāmī.|| ||

Na ca me ghānanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na jivhaṁ upādiyissāmi.|| ||

Na ca me jivhanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na kāyaṁ upādiyissāmi.|| ||

Na ca me kāyanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na manaṁ upādiyissāmī.|| ||

Na ca me manonissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhītabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabba:||
'na rūpaṁ upādiyissāmi.|| ||

Na ca me rūpanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na saddaṁ upādiyissāmī.|| ||

Na ca me saddanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhītabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabba:||
'na gandhaṁ upādiyissāmi.|| ||

Na ca me gandhanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na rasaṁ upādiyissāmī.|| ||

Na ca me rasanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhītabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabba:||
'na phoṭṭhabbaṁ upādiyissāmi.|| ||

Na ca me phoṭṭhabbanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na dhammaṁ upādiyissāmī.|| ||

Na ca me dhammanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhītabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabba:||
'na cakkhu viññāṇaṁ upādiyissāmi.|| ||

Na ca me cakkhu-viññāṇanissitaṁ viññāṇaṁ bhavissatī'ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na sota-viññāṇaṁ upādiyissāmī.|| ||

Na ca me sota-viññāṇanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabba:||
'na ghāna-viññāṇaṁ upādiyissāmi.|| ||

Na ca me ghāna-viññāṇanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na jivhā-viññāṇaṁ upādiyissāmī.|| ||

Na ca me jivhā-viññāṇanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabba:||
'na kāya-viññāṇaṁ upādiyissāmi.|| ||

Na ca me kāya-viññāṇanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na mano-viññāṇaṁ upādiyissāmī.|| ||

Na ca me mano viññāṇanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na cakkhu-samphassaṁ upādiyissāmi.|| ||

Na ca me cakkhu-samphassanissitaṁ [260] viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na sota-samphassaṁ upādiyissāmī.|| ||

Na ca me sota-samphassanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhītabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na ghāna-samphassaṁ upādiyissāmi.|| ||

Na ca me ghāna-samphassanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na jivhā-samphassaṁ upādiyissāmi.|| ||

Na ca me jivhā-samphassanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na kāya-samphassaṁ upādiyissāmi.|| ||

Na ca me kāya-samphassanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na mano-samphassaṁ upādiyissāmi.|| ||

Na ca me mano-samphassanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na cakkhu-samphassajaṁ vedanaṁ upādiyissāmi.|| ||

Na ca me cakkhu-samphassajavedanānissitaṁ1 viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na sota-samphassajaṁ-vedanaṁ upādiyissāmī.|| ||

Na ca me sota-samphassajavedanānissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhītabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabba:||
'na ghāna-samphassajaṁ vedanaṁ upādiyissāmi.|| ||

Na ca me ghāna-samphassajavedanānissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabba:||
'na jivhā-samphassajaṁ vedanaṁ upādiyissāmi.Na ca me jivhā-samphassajavedanānissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na kāya-samphassajaṁ vedanaṁ upādiyissāmi.Na ca me kāya-samphassajavedanānissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
'na mano-samphassajaṁ vedanaṁ upādiyissāmi.|| ||

Na ca me mano-samphassajavedanānissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na paṭhavī-dhātuṁ upādiyissāmi.|| ||

Na ca me paṭhavī-dhātunissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na āpo-dhātuṁ upādiyissāmi.|| ||

Na ca me āpo-dhātunissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na tejo-dhātuṁ upādiyissāmi.|| ||

Na ca me tejo-dhātunissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na vāyedhātuṁ upādiyissāmi.|| ||

Na ca me vayodhātunissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na ākāsa-dhātuṁ upādiyissāmi.|| ||

Na ca me ākāsa-dhātunissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na viññāṇadhātuṁ upādiyissāmi.|| ||

Na ca me viññāṇadhātunissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ na rūpaṁ upādiyissāmi.|| ||

Na ca me rūpanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na vedanaṁ upādiyissāmi.|| ||

Na ca me vedanānissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na saññaṁ upādiyissāmi.|| ||

Na ca me saññānissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na saṅkhāre upādiyissāmi.|| ||

Na ca me saṅkhāranissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na viññāṇaṁ upādiyissāmi.|| ||

Na ca me viññāṇanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na Ākāsanañ-c'āyatanaṁ upādiyissāmi.|| ||

Na ca me Ākāsanañ-c'āyatananissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na Viññāṇañ-c'āyatanaṁ upādiyissāmi,||
na ca me Viññāṇañ-c'āyatananissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na Ākiñcaññ'āyatanaṁ [261] upādiyissāmi.|| ||

Na ca me

Ākiñ caññ'āyatananissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na N'eva-saññā-nā-saññ'āyatanaṁ upādiyissāmi.|| ||

Na ca me N'eva-saññā-nā-saññ'āyatananissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na idha lokaṁ upādiyissāmi.|| ||

Na ca me idha lokanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha te gahapati,||
evaṁ sikkhitabbaṁ:||
na paralokaṁ upādiyissāmi.|| ||

Na ca me paralokanissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabbaṁ.|| ||

Tasmātiha gahapati,||
evaṁ sikkhitabbaṁ:||
yampidaṁ1 diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ3 manasā.|| ||

Tampi na upadiyissāmi.|| ||

Na ca me tannissitaṁ viññāṇaṁ bhavissatī' ti.|| ||

Evaṁ hi te gahapati,||
sikkhitabban ti.|| ||

Evaṁ vutte Anāthapiṇḍiko gahapati parodi,||
assūni pavattesi.|| ||

Atha kho āyasmā Ānando,||
Anāthapiṇḍikaṁ gahapatiṁ etad avoca:||
olīyasi kho tvaṁ gahapati,||
saṁsīdasi.|| ||

Kho tvaṁ gahapatī' ti.|| ||

Nāhaṁ bhante Ānanda,||
oliyyāmi,||
na pi saṁsīdāmi.|| ||

Api ca me dīgha-rattaṁ Satthā payirupāsito,||
mano-bhāvanīyā ca bhikkhu na ca me eva-rūpī dhammī kathā suta-pubbā' ti.|| ||

Na kho gahapati,||
gihīnaṁ odāta-vasanānaṁ eva-rūpī dhammī kathā paṭibhāti.|| ||

Pabbajitānaṁ kho gahapati,||
eva-rūpī dhammī kathā paṭibhātī' ti.|| ||

Tena hi bhante Sāriputta,gihīnaṁ odāta-vasanānaṁ eva-rūpī dhammī kathā paṭibhātu.|| ||

Santi hi bhante Sāriputta,||
kula-puttā apparajakkhajātikā,||
assavaṇatā Dhammassa parihāyanti.|| ||

Bhavissanti Dhammassa aññātāro' ti.|| ||

Atha kho āyasmā ca Sāriputto āyasmā ca Ānando,||
Anāthapiṇḍikaṁ gahapatiṁ iminā ovādena ovaditvā uṭṭhāy āsanā pakkamiṁsu.|| ||

Atha kho Anāthapiṇḍiko gahapati,||
acira-pakkante āyasmante ca Sāriputte āyasmante ca [262] Ānande kāyassa bhedā param maraṇā Tusitaṁ kāyaṁ upapajji6.|| ||

Atha kho Anāthapiṇḍiko deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho Anāthapiṇḍiko deva-putto Bhagavantaṁ gāthāhi ajjhabhāsi:|| ||

"Idaṁ hi taṁ Jetavanaṁ isiSaṅghanisevitaṁ,||
Āvutthaṁ dhamma-rājena pītisañjananaṁ mama.|| ||

Kammaṁ vijjā ca dhammo ca silaṁ jīvitamuttamaṁ,||
Etena maccā sujjhanti na gottena dhanena vā.|| ||

Tasmā hi paṇḍito poso sampassaṁ atthamattano,||
Yoniso vicine dhammaṁ evaṁ tattha visujjhati.|| ||

Sāriputtova paññāya sīlena upasamena ca,||
Yo hi pāragato bhikkhu etāva paramo siyā'' ti.|| ||

Idam avoca Anāthapiṇḍiko deva-putto,||
samanuñño Satthā ahosi.|| ||

Atha kho Anāthapiṇḍiko deva-putto samanuñño me Satthāti Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'evantara-dhāyi.|| ||

Atha kho Bhagavā tassā rattiyā accayena bhikkhu āmantesi:||
imaṁ bhikkhave rattiṁ aññataro deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṁ Jetavanaṁ obhāsetvā yenāhaṁ ten'upasaṅkami,||
upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho bhikkhave,||
so deva-putto maṁ gāthāhi ajjhabhāsi:|| ||

"Idaṁ hi taṁ Jetavanaṁ isiSaṅghanisevitaṁ,||
Āvutthaṁ dhamma-rājena pītisañjananaṁ mama.|| ||

Kammaṁ vijjā ca dhammo ca silaṁ jīvitamuttamaṁ,||
Etena maccā sujjhanti na gottena dhanena vā.|| ||

Tasmā hi paṇḍito poso sampassaṁ atthamattano,||
Yoniso vicine dhammaṁ evaṁ tattha visujjhati.|| ||

Sāriputtova paññāya sīlena upasamena ca,||
Yo hi pāragato bhikkhu etāva paramo siyāti.|| ||

[263] Idam avoca bhikkhave,||
so deva-putto.|| ||

Samanuñño me Satthāti maṁ abhivādetvā padakkhiṇaṁ katvā tatth'evantara-dhāyī' ti.|| ||

Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca:||
'so hi nūna so bhante,||
Anāthapiṇḍiko deva-putto bhavissati,||
Anāthapiṇḍiko bhante,||
gahapati āyasmante Sāriputte abhi-p-pasanno ahosī ti.|| ||

Sādhu sādhu, Ānanda,||
yāvatakaṁ kho Ānanda,||
takkāya pattabbaṁ,||
anuppattaṁ tayā.|| ||

Anāthapiṇḍiko so Ānanda,||
deva-putto nāñño ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||

Anāthapiṇḍik'Ovāda Suttaṁ


 

Contact:
E-mail
Copyright Statement