Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 144

Chann'Ovāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[263]

[1][chlm][pts][upal] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandaka nivāpe.|| ||

Tena kho pana samayen'āyasmā ca Sāriputto āyasmā ca Mahā Cundo āyasmā ca Channo||
Gijjhakūṭe pabbate viharanti.|| ||

Tena kho pana samayen'āyasmā Channo||
ābādhiko hoti dukkhito bāḷha-gilāno.

Atha kho āyasmā Sāriputto sāyanha-samayaṁ paṭi sallānā vuṭṭhito||
yen āyasmā Mahā Cundo ten'upasaṅkami.|| ||

Upasan-kamitvā āyasmantaṁ mahācundaṁ etad avoca:|| ||

"Āyām āvuso Cunda,||
yen āyasmā Channo ten'upasaṅkamissāma Gilānapucchakā" ti.|| ||

"Evam āvuso" ti kho āyasmā Mahā Cundo||
āyasmato Sāriputtassa paccassosi.|| ||

Atha kho āyasmā ca Sāriputto āyasmā ca Mahā Cundo||
yen āyasmā Channo ten'upasaṅkamiṁsu.|| ||

Upasan-kamitvā āyasmatā Channena saddhiṁ sammodiṁsu.|| ||

Sammodanīyaṁ [264] kathaṁ sārāṇīyaṁ vitisāretvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Channaṁ etad avoca:|| ||

"Kacci te āvuso Channa khamanīyaṁ,||
kacci yāpanīyaṁ,||
kacci dukkhā vedanā||
paṭi-k-kamanti no abhi-k-kamanti,||
paṭikkamosānaṁ paññāyati no abhi-k-kamo" ti?|| ||

"Na me āvuso Sāriputta khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā||
abhi-k-kamanti no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati no paṭikkamo||
seyyathā pi āvuso balavā puriso tiṇhena sikharena muddhānaṁ abhimantheyya||
evam eva kho āvuso adhimattā vātā muddhānaṁ upahananti.|| ||

Na me āvuso Sāriputta khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā||
abhi-k-kamanti no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati no paṭikkamo||
seyyathā pi āvuso balavā puriso daḷhena varattakhaṇḍena sīse sīsaveṭhaṁ dadeyya,||
evam eva kho āvuso adhimattā me sīse vedanā.|| ||

Na me āvuso khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā||
abhi-k-kamanti no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati no paṭikkamo||
seyyathā pi āvuso dakkho go-ghātako vā||
go-ghātakantevāsī vā||
tiṇhena govikantanena kucchiṁ parikanenteyya,||
evam eva kho āvuso adhimattā vātā kucchiṁ parikantanti.|| ||

Na me āvuso khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā||
abhi-k-kamanti no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati no paṭikkamo||
seyyathā pi āvuso dve balavanto purisā dubbalataraṁ purisaṁ nānā-bāhāsu gahetvā aṅg'ārakāsuyā santāpeyyuṁ,||
samparitāpeyyuṁ,||
evam eva kho āvuso adhimanto kāyasmiṁ ḍāho.|| ||

Na me āvuso khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā,||
abhi-k-kamanti no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati no paṭikkamo||
satthaṁ āvuso Sāriputta āharissāmi nāvakaṅkhāmi jīvitan" ti.|| ||

Mā āyasmā Channo satthaṁ āharesi.|| ||

Yāpet āyasmā Channo,||
yāpentaṁ mayaṁ āyasmantaṁ Channaṁ icchāma,||
sace āyasmato Channassa n'atthi sappāyāni bhojanāni,||
ahaṁ āyasmato Channassa sappāyāni bhojanāni pariyesissāmi,||
sace āyasmato Channassa n'atthi sappāyāni bhesajjāni,||
ahaṁ āyasmato Channassa sappāyāni bhesajjāni pariyesissāmi,||
sace āyasmato Channassa n'atthi patirūpā upaṭṭhākā,||
ahaṁ āyasmantaṁ Channaṁ upaṭṭhahissāmi,||
māyasmā Channo satthaṁ āharesi,||
yāpet āyasmā Channo,||
yāpentaṁ mayaṁ āyasmantaṁ Channaṁ icchāmā" ti.|| ||

"Na me āvuso Sāriputta n'atthi sappāyāni bhojanāni,||
atthi me sappāyāni bhojanāni,||
na pi me n'atthi sappāyāni bhesajjāni,||
atthi me sappāyāni bhesajjāni,||
na pi me n'atthi patirūpā upaṭṭhākā,||
atthi me patirūpā upaṭṭhākā.|| ||

Api ca me āvuso Satthā pariciṇṇo dīgha-rattaṁ manāpen'eva no amanāpena,||
etaṁ hi āvuso sāvakassa patirūpaṁ yaṁ Satthāraṁ paricareyya manāpen'eva no amanāpena;|| ||

'Taṁ anupavajjaṁ Channo bhikkhu satthaṁ āharissatī' ti|| ||

evam etaṁ āvuso Sāriputta dhārehī" ti.|| ||

 


 

"Puccheyyāma mayaṁ āyasmantaṁ Channaṁ||
kañcīd eva desaṁ,||
sace āyasmā Channo okāsaṁ karoti pañhassa veyyākaraṇāyā" ti.|| ||

"Pucch'āvuso Sāriputta sutvā vedissāmā" ti.|| ||

"Cakkhuṁ āvuso Channa,||
cakkhu-viññāṇaṁ||
cakkhu-viññāṇa-viññātabbe dhamme,|| ||

'Etaṁ mama,||
eso ham asmi,||
[265] eso me attā' ti samanupassasi?|| ||

Sotaṁ āvuso Channa,||
sota-viññāṇaṁ||
sota-viññāṇa-viññātabbe dhamme,|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassasi?|| ||

Ghānaṁ āvuso Channa,||
ghāna-viññāṇaṁ||
ghāna-viññāṇa-viññātabbe dhamme,|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassasi?|| ||

Jivhaṁ āvuso Channa,||
jivhā-viññāṇaṁ||
jivhā-viññāṇa-viññātabbe dhamme,|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassasi?|| ||

Kāyaṁ āvuso Channa,||
kāya-viññāṇaṁ||
kāya-viññāṇa-viññātabbe dhamme,|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassasi?|| ||

Manaṁ āvuso Channa,||
mano-viññāṇaṁ||
mano-viññāṇa-viññātabbe dhamme,|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassasi" ti?|| ||

 


 

"Cakkhuṁ āvuso Sāriputta,||
cakkhu-viññāṇaṁ||
cakkhu-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Sotaṁ āvuso Sāriputta,||
sota-viññāṇaṁ||
sota-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Ghānaṁ āvuso Sāriputta,||
ghāna-viññāṇaṁ||
ghāna-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Jivhaṁ āvuso Sāriputta,||
jivhā-viññāṇaṁ||
jivhā-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Kāyaṁ āvuso Sāriputta,||
kāya-viññāṇaṁ||
kāya-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Manaṁ āvuso Sāriputta,||
mano-viññāṇaṁ||
mano-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi" ti.|| ||

 


 

"Cakkhusmiṁ āvuso Channa,||
cakkhu-viññāṇe,||
cakkhu-viññāṇa-viññātabbesu dhammesu||
kiṁ disvā||
kiṁ abhiññāya||
cakkhuṁ||
cakkhu-viññāṇaṁ||
cakkhu-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti samanupassasi?|| ||

Sotasmiṁ āvuso Sāriputta,||
sota-viññāṇaṁ||
sota-viññāṇa-viññātabbe dhamme:||
kiṁ disvā||
kiṁ abhiññāya||
sotuṁ||
sota-viññāṇaṁ||
sota-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti samanupassasi?|| ||

Ghānasmiṁ āvuso Channa,||
ghāna-viññāṇe,||
ghāna-viññāṇa-viññātabbesu dhammesu||
kiṁ disvā||
kiṁ abhiññāya||
ghānaṁ||
ghāna-viññāṇaṁ||
ghāna-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti samanupassasi?|| ||

Jivhāya āvuso Channa,||
jivha-viññāṇe,||
jivhā-viññāṇa-viññātabbesu dhammesu||
kiṁ disvā||
kiṁ abhiññāya||
jivhaṁ||
jivhā-viññāṇaṁ||
jivhā-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti samanupassasi?|| ||

Kayasmiṁ āvuso Channa,||
kaya-viññāṇe,||
kaya-viññāṇa-viññātabbesu dhammesu||
kiṁ disvā||
kiṁ abhiññāya||
kayaṁ||
kaya-viññāṇaṁ||
kaya-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti samanupassasi?|| ||

Manasmiṁ āvuso Channa,||
mano-viññāṇe,||
mano-viññāṇa-viññātabbesu dhammesu||
kiṁ disvā||
kiṁ abhiññāya||
manaṁ||
mano-viññāṇaṁ||
mano-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti samanupassasi?|| ||

 


 

"Cakkhusmiṁ āvuso Sāriputta,||
cakkhu-viññāṇe||
cakkhu-viññāṇa-viññātabbesu dhammesu||
nirodhaṁ disvā||
nirodhaṁ abhiññāya||
cakkhuṁ||
cakkhu-viññāṇaṁ||
cakkhu-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti samanupassāmi.|| ||

Sotasmiṁ āvuso Sāriputta,||
sota-viññāṇe||
sota-viññāṇa-viññātabbesu dhammesu||
nirodhaṁ disvā||
nirodhaṁ abhiññāya||
sotaṁ||
sota-viññāṇaṁ||
sota-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti samanupassāmi.|| ||

Ghānasmiṁ āvuso Sāriputta,||
ghāna-viññāṇe||
ghāna-viññāṇa-viññātabbesu dhammesu||
nirodhaṁ disvā||
nirodhaṁ abhiññāya||
ghānaṁ||
ghāna-viññāṇaṁ||
ghāna-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti samanupassāmi.|| ||

Jivhāya āvuso Sāriputta,||
jivha-viññāṇe||
jivhā-viññāṇa-viññātabbesu dhammesu||
nirodhaṁ disvā||
nirodhaṁ abhiññāya||
jivhaṁ||
jivhā-viññāṇaṁ||
jivhā-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti samanupassāmi.|| ||

Kāyasmiṁ āvuso Sāriputta,||
kāya-viññāṇe||
kāya-viññāṇa-viññātabbesu dhammesu||
nirodhaṁ disvā||
nirodhaṁ abhiññāya||
kāyaṁ||
kāya-viññāṇaṁ||
kāya-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti samanupassāmi.|| ||

Manasmiṁ āvuso Sāriputta,||
mano-viññāṇe||
[266] mano-viññāṇa-viññātabbesu dhammesu||
nirodhaṁ disvā||
nirodhaṁ abhiññāya||
manaṁ||
mano-viññāṇaṁ||
mano-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti samanupassāmi.|| ||

 


 

Evaṁ vutte āyasmā Mahā Cundo āyasmantaṁ Channaṁ etad avoca:|| ||

"Tasmātiha āvuso Channa,||
idam pi tassa Bhagavato sāsanaṁ niccakappaṁ sādhukaṁ manasi kātabbaṁ:|| ||

'Nissitassa calitaṁ,||
anissitassa calitaṁ n'atthi,||
calite asati passaddhi hoti,||
passaddhiyā sati nati na hoti,||
natiyā asati āgatigati na hoti,||
āgatigatiyā asati cutupapāto na hoti,||
cut'upapāte asati nevidha na huraṁ||
na ubhayam antarena esevanto dukkhassā' ti.|| ||

Atha kho āyasmā ca Sāriputto||
āyasmā ca Mahā Cundo||
āyasmantaṁ Channaṁ iminā ovādena ovaditvā uṭṭhāy āsanā pakkamiṁsu.|| ||

Atha kho āyasmā Channo acira-pakkantesu||
tesu āyasmantesu satthaṁ āharesi.|| ||

Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Sāriputto Bhagavantaṁ etad avoca:|| ||

"Āyasmatā bhante, Channena satthaṁ āharitaṁ,||
tassa kā gati ko abhisamparāyo" ti?|| ||

"Nanu te Sāriputta,||
Channena bhikkhunā sammukhāyeva anupavajjatā khyākatā" ti?|| ||

"Atthi bhante, pubbacīraṁ nāma Vajjigāmo,||
tatth āyasmato Channassa mitta kulāni||
suhajja kulāni||
upavajja kulānī" ti.|| ||

Honti hete Sāriputta,||
Channassa bhikkhuno mitta kulāni||
suhajja kulāni||
upavajjakulāni,||
na kho panāhaṁ Sāriputta,||
ettāvatā:|| ||

'Sa-upavajjo' ti vadāmi.|| ||

Yo kho Sāriputta imañ ca kāyaṁ nikkhipati,||
aññañ ca kāyaṁ upādiyati,||
tam ahaṁ:|| ||

'Sa-upavajjo' ti vadāmi.|| ||

Taṁ Channassa bhikkhuno n'atthi,||
anupavajjaṁ Channena bhikkhunā satthaṁ āharitan" ti.|| ||

Idam avoca Bhagavā. Attamano āyasmā Sāriputto Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||

Chann'Ovāda Suttaṁ


 

Contact:
E-mail
Copyright Statement