Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga
Sutta 146
Nandak'Ovāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṁ me sutaṁ:
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Mahā-Pajāpatī Gotamī pañca-mattehi bhikkhunīsatehi saddhiṁ yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi. Eka-m-antaṁ ṭhitā kho Mahā-Pajāpatī Gotamī Bhagavantaṁ etad avoca: 'ovadatu bhante, Bhagavā bhikkhuniyo, anusāsatu bhante, Bhagavā bhikkhuniyo, karotu bhante, Bhagavā bhikkhunīnaṁ dhammiṁ kathan' ti. || ||
Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena. Āyasmā pana nandako na icchati bhikkhuniyo ovadituṁ pariyāyena. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: 'kassa nu kho Ānanda, ajja pariyāyo bhikkhuniyo ovadituṁ pariyāyenā'ti.|| ||
Nandakassa bhante. Pariyāyo bhikkhuniyo ovadituṁ pariyāyena, ayaṁ bhante, āyasmā nandako na icchati bhikkhuniyo ovadituṁ pariyāyenā' ti.|| ||
Atha kho Bhagavā āyasamantaṁ nandakaṁ āmantesi: 'ovada nandaka, bhikkhuniyo. Anusāsa nandaka, bhikkhuniyo, karohi tvaṁ brāhmaṇa. Bhikkhunīnaṁ dhammiṁ kathan' ti.|| ||
Evaṁ bhantehi kho so [271] āyasmā nandako Bhagavato paṭi-s-sutvā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthīṁ piṇḍāya pāvisi, Sāvatthīyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto attadutiyo yena rājakārāmo ten'upasaṅkami. Addasaṁsu2 kho tā bhikkhuniyo āyasmantaṁ nandakaṁ dūrato va āga-c-chantaṁ. Disvāna āsanaṁ paññāpesuṁ, udakañca pādānaṁ upaṭṭhapesuṁ. Nisidi kho āyasmā nandako paññatte āsane, nisajja pāde pakkhālesi. Tāpi kho bhikkhuniyo āyasmantaṁ nandakaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu, eka-m-antaṁ nisinnā kho tā bhikkhuniyo āyasmā nandako etad avoca: paṭipucchakathā kho bhaginiyo, bhavissati. Tattha ājānantīhi ājānāmātissa vacanīyaṁ, na ājānantīhi na ājānāmātissa vacaniyaṁ. Yassā vā panassa kaṅkhā vā vimati vā, ahameva tattha paṭipucchitabbo: 'idaṁ bhante, kathaṁ imassa kvattho' ti.|| ||
Ettakena pi mayaṁ bhante, ayyassa nandakassa atta-manā abhiraddhā. Yaṁ no ayyo nandako pavāretī' ti.|| ||
Taṁ kiṁ maññatha bhaginiyo, cakkhuṁ3 niccaṁ vā aniccaṁ vāti?|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, eso'ham asmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, sotaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, eso'ham asmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, ghānaṁ niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, eso'ham asmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
[272] Taṁ kiṁ maññatha bhaginiyo, jihvā niccaṁ vā aniccaṁ vā' ti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, eso'ham asmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, kāyo nicco vā anicco vā' ti.|| ||
Anicco bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, eso'ham asmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, mano nicco vā anicco vā,ti.|| ||
Anicco bhante.|| ||
Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā' ti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante. Taṁ kissa hetu? pubbe va no h'etaṁ bhante. Yathā-bhūtaṁ samma-p-paññāya su-diṭṭhaṁ: 'Iti pime cha ajjhattikā āyatanā aniccā' ti.|| ||
Sādhu sādhu bhaginiyo, evaṁ h'etaṁ bhaginiyo. Hoti ariya-sāvakassa yathā-bhūtaṁ samma-p-paññāya passato. Taṁ kiṁ maññatha bhaginiyo. Rūpā niccā vā aniccā vā' ti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā' ti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, eso hamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo. Saddā niccā vā aniccā vā' ti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā' ti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, eso hamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo.|| ||
Gandhā niccā vā aniccā vā' ti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā' ti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo. Rasā niccā vā aniccā vā' ti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā' ti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo. Phoṭṭhabbā niccā vā aniccā vā' ti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā' ti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo. Dhammā niccā vā aniccā vā' ti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā' ti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, eso hamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante. Taṁ kissa hotu: pubbe va no h'etaṁ bhante, yathā-bhūtaṁ samma-p-paññāya su-diṭṭhaṁ: iti pi me cha bāhirā āyatanā aniccā' ti.|| ||
Sādhu sādhu bhaginiyo, evaṁ h'etaṁ bhaginiyo. Hoti ariya-sāvakassa yathā-bhūtaṁ samma-p-paññāya passato. Taṁ kiṁ maññatha bhaginiyo, cakkhu-viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
[273] Taṁ kiṁ maññatha bhaginiyo, sota-viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, eso hamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, ghāna-viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, eso hamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, jihvāviññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, eso hamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, kāya-viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, eso sohamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, mano-viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vātī.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, eso hamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante. Taṁ kissa hetu? pubbe va no h'etaṁ bhante, yathā-bhūtaṁ samma-p-paññāya su-diṭṭhaṁ: iti pi me cha viññāṇa-kāyā aniccā' ti.|| ||
Sādhu sādhu bhaginiyo, evaṁ h'etaṁ bhaginiyo, hoti ariya-sāvakassa yathā-bhūtaṁ samma-p-paññāya passato.|| ||
Seyyathāpī bhaginiyo. Telappadīpassa jhāyato telampi aniccaṁ vipariṇāma-dhammaṁ, vaṭṭipi aniccā vipariṇāma-dhammā, accipi aniccā vipariṇāma-dhammā, ābhāpi aniccā vipariṇāma-dhammā. Yo nu kho bhaginiyo evaṁ vadeyya. 'Amussa tela-p-padīpassa jhāyato telampi aniccaṁ vipariṇāma-dhammaṁ, vaṭṭipi aniccā vipariṇāma-dhammā. Accipi aniccā vipariṇāma-dhammā, yā khvāssa ābhā, sā niccā dhuvā sassatā avipariṇāma-dhammā' ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyāti.|| ||
N'esā h'etaṁ bhante. Taṁ kissa hetu? amussa hi bhante, tela-p-padīpassa jhāyato telampi aniccaṁ vipariṇāma-dhammaṁ, vaṭṭipi aniccā vipariṇāma-dhammā, accipi aniccā vipariṇāma-dhammā, pagev'assa ābhā aniccā vipariṇāma-dhammā' ti.|| ||
Evam eva kho bhaginiyo, yo nu kho evaṁ vadeyya, cha hi kho imā ajjhattikā āyatanā aniccā, yañ ca kho cha ajjhattike āyatane paṭicca paṭisaṁvedeti sukhaṁ vā dukakhaṁ vā adukkha-m-asukhaṁ vā, taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāma-dhammanti. Sammā1 nu kho so bhaginiyo, vadamāno vadeyyā' ti.|| ||
No h'etaṁ bhante. Taṁ kissa hetu? 'tajjaṁ tajjaṁ bhante. Paccayā paṭicca tajjā tajjā vedanā uppajjanti. [274] tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī' ti.|| ||
Sādhu sādhu bhaginiyo, evaṁ h'etaṁ bhaginiyo, hoti ariya-sāvakassa yathā-bhūtaṁ samma-p-paññāya passato.|| ||
Seyyathāpī bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāma-dhammaṁ, khandhopi anicco vipariṇāma-dhammo, sākhāpalāsampi aniccaṁ vipariṇāma-dhammaṁ, chāyāpi aniccā vipariṇāma-dhammā. Yo nu kho bhaginiyo, evaṁ vadeyya: 'amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāma-dhammaṁ, khandhopi anicco vipariṇāma-dhammo, sākhāpalāsampi aniccaṁ vipariṇāma-dhammaṁ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāma-dhammā' ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā' ti.|| ||
No h'etaṁ bhante. Taṁ kissa hetu? 'amussa hi bhante, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāma-dhammaṁ, khandhopi anicco vipariṇāma-dhammo, sākhāpalāsampi aniccaṁ vipariṇāma-dhammaṁ, pagev'assa chāyā aniccā vipariṇāma-dhammā' ti. || ||
Evam eva kho bhaginiyo, yo nu kho evaṁ vadeyya: cha kho me bāhirā āyatanā aniccā vipariṇāma-dhammā. Yañ ca kho cha bāhire āyatane paṭicca paṭisaṁvedemi sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā, taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāma-dhammanti, sammā nu kho so bhaginiye, vadamāno vadeyyā' ti.|| ||
No h'etaṁ bhante. Taṁ kissa hetu? tajjaṁ tajjaṁ bhante. Paccayaṁ paṭicca tajjā tajjā vedanā nirujjhantī' ti.|| ||
Sādhu sādhu bhaginiyo, evaṁ h'etaṁ bhaginiyo, hoti ariya-sāvakassa yathā-bhūtaṁ samma-p-paññāya passato.|| ||
Seyyathā pi bhaginiyo, dakkho go-ghātako vā go-ghātakantevāsī vā gāviṁ vadhitvā tiṇhena. Govikantanena gāviṁ vikanteyya,1 anupahacca antaraṁ maṁsakāya, anupahacca bāhiraṁ cammakāyaṁ, yaṁ yad eva tattha antarā vilīmaṁsaṁ, antarā nahārū, antarā bandhanaṁ, taṁ tad eva tiṇhena [275] govikantanena sañchindeyya saṅkanteyya sampakanteyya. Samparikanteyya. Sañchinditvā, saṅkantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ ten'eva cammena taṁ gāviṁ paṭicchādetvā evaṁ vadeyya: 'tathevāyaṁ gāvī saṁyuttā imināva cammenā' ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā' ti.|| ||
No h'etaṁ bhante. Taṁ kissa hetu? amu hi bhante, dakkho go-ghātako vā go-ghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ saṅkanteyya anupahacca antaraṁ maṁsakāyaṁ. Anupahacca bāhiraṁ cammakāyaṁ, yaṁ yad eva tattha antarā vilīmaṁsaṁ, antarā nahārū, antarā bandhanaṁ, taṁ tad eva tiṇhena govikantanena sañchindeyya, saṅkanteyya, sampakanteyya, samparikanteyya. Sañchinditvā saṅkantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ ten'eva cammena taṁ gāviṁ paṭicchādetvā kiñ cāpi so evaṁ vadeyya: 'tathevāyaṁ gāvī saṁyuttā imināva cammenā' ti. Atha kho sā gāvī visaṁyuttā ten'eva cammenā' ti.|| ||
Upamā kho me ayaṁ bhaginiyo, katā atthassa viññāpanāya. Ayamevettha attho: 'antarā maṁsakāyoti kho bhaginiyo chann'etaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ. Bāhiro cammakāyoti kho bhaginiyo, chann'etaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ. Antarā vilīmaṁsaṁ antarā nahārū antarā bandhananti kho bhaginiyo, nandi-rāgassetaṁ adhivacanaṁ. Tiṇhaṁ govikantananti kho bhaginiyo, ariyāyetaṁ paññāya adhivacanaṁ yā'yaṁ ariyā paññā antarā kilesaṁ antarā saṁyojanaṁ antarā bandhanaṁ sañchindati saṅkantati sampakantati samparikantati.|| ||
Satta kho ime bhaginiyo, bojjh'aṅgā yesaṁ bhāvitattā bahulī-katattā bhikkhu āsavanaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati. Katame satta? idha bhaginiyo, bhikkhu sati-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ, dhamma-vicaya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ, viriya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ, pīti-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ, passaddhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ, samādhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ, upekkhā-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ. Ime kho bhaginiyo, satta bojjh'aṅgā: yesaṁ bhāvitattā bahulī-katattā bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī'ti|| ||
[276] Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: 'gacchatha bhaginiyo, kālo'ti|| ||
Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā āyasmantaṁ nandakaṁ abhivādetvā padakkhīṇaṁ katvā yena Bhagavā, ten'upasaṅkamiṁsu. Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu. Eka-m-antaṁ ṭhitā kho tā bhikkhuniyo Bhagavā etad avoca: 'gacchatha bhikkhuniyo kālo' ti.|| ||
Atha kho tā bhikkhuniyo Bhagavantaṁ abhivādetvā padakkhīṇaṁ katvā pakkamiṁsu.|| ||
Atha kho Bhagavā acira-pakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi: 'seyyathā pi bhikkhave, tadah'uposathe cātuddase na hoti bahuno janassa kaṅkhā vā vimati vā: 'ūno nu kho cando, puṇṇo nu kho cando' ti. Atha kho ūno cando tv'eva hoti. Evam eva kho bhikkhave, tā bhikkhuniyo nandakassa Dhamma-desanāya atta-manā c'eva honti, no ca kho paripuṇṇa saṅkappā' ti.|| ||
Atha kho Bhagavā āyasmantaṁ nandakaṁ āmantesi: 'tena hi tvaṁ nandaka, sevpi tā bhikkhuniyo tenevovādena ovadeyyāsīti. Evaṁ bhante' ti kho āyasmā nandako Bhagavato paccassosi.|| ||
Atha kho āyasmā nandako tassā rattiyā accayena pubbaṇha samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthīṁ piṇḍāya pāvisi. Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto attadutiyo yena rājakārāmo ten'upasaṅkami. Addasaṁsu kho tā bhikkhuniyo āyasmantaṁ nandakaṁ dūratoca āga-c-chantaṁ, disvāna āsanaṁ paññāpesuṁ udakañca pādānaṁ upaṭṭhapesuṁ. Nisīdi kho āyasmā nandako paññatte āsane, nisajja pāde pakkhālesi. Tāpi kho bhikkhuniyo āyasmantaṁ nandakaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu. Eka-m-antaṁ nisinnā kho tā bhikkhuniyo āyasmā nandako etad avoca: 'paṭipucchakathā kho bhaginiyo, bhavissati. Tattha ājānantīhi ājānāmātissa vacanīyaṁ. Na ājānantīhi na ājānāmātissa vacanīyaṁ. Yassā vā panassa kaṅkhā vā vimati vā, ahameva tattha [277] paṭipucchitabbo: 'idaṁ bhante kathaṁ imassa kvattho' ti.|| ||
Ettakena pi mayaṁ bhante, ayyassa nandakassa atta-manā abhiraddhā, yaṁ no ayyo nandako pavāretī' ti.|| ||
Taṁ kiṁ maññatha bhaginiyo, cakkhuṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso'ham asmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, sotaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, ghānaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, jivhā niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, kāyo nicco vā anicco vāti.|| ||
Anicco bhante.|| ||
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, mano nicco vā anicco vāti.|| ||
Anicco bhante.|| ||
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante. Taṁ kissa hetu? pubbe va no h'etaṁ bhante, yathā-bhūtaṁ samma-p-paññāya su-diṭṭhaṁ: 'Iti pi me cha ajjhattikā āyatanā aniccā' ti.|| ||
Sādhu sādhu bhaginiyo, evaṁ h'etaṁ bhaginiyo, hoti ariya-sāvakassa yathā-bhūtaṁ samma-p-paññāya passato. Taṁ kiṁ maññatha bhaginiyo, rūpā niccā vā aniccā vāti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attāti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, saddā niccā vā aniccā vāti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attāti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, gandhā niccā vā aniccā vāti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attāti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, rasā niccā vā aniccā vāti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attāti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, phoṭṭhabbā niccā vā aniccā vāti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama. Esohamasmi, eso me attāti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo, dhammā niccā vā aniccā vāti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā' ti.|| ||
No h'etaṁ bhante. Taṁ kissa hetu? pubbe va no h'etaṁ bhante, yathā-bhūtaṁ samma-p-paññāya su-diṭṭhaṁ: 'Iti pime cha bāhirā āyatanā aniccā' ti.|| ||
Sādhu sādhu bhaginiyo, evaṁ h'etaṁ bhaginiyo, hoti ariya-sāvakassa yathā-bhūtaṁ samma-p-paññāya passato.|| ||
Taṁ kiṁ maññatha bhaginiyo, cakkhu viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attāti?|| ||
No h'etaṁ bhante.
Taṁ kiṁ maññatha bhaginiyo. Sota-viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā' ti?|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo. Ghāna-viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā' ti?|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo. Jivhā-viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā' ti?|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo. Kāya-viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā' ti?|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññatha bhaginiyo. Mano-viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso'ham asmi, eso me attā' ti.|| ||
No h'etaṁ bhante, taṁ kissa hetu: pubbe va no h'etaṁ bhante. Yathā-bhūtaṁ samma-p-paññāya su-diṭṭhaṁ: 'Iti pi me cha viññāṇa-kāyā aniccā' ti.|| ||
Sādhu sādhu bhaginiyo, evaṁ h'etaṁ bhaginiyo hoti ariya-sāvakassa yathā-bhūtaṁ samma-p-paññāya passato.|| ||
Seyyathā pi bhaginiyo, tela-p-padīpassa jhāyato telampi aniccaṁ vipariṇāma-dhammaṁ, vaṭṭipi aniccā vipariṇāma-dhammā, accipi aniccā vipariṇāma-dhammā, ābhāpi aniccā vipariṇāma-dhammā. Yo nu kho, bhaginiyo, evaṁ vadeyya: 'amussa tela-p-padīpassa jhāyato telampi aniccaṁ vipariṇāma-dhammaṁ, vaṭṭipi aniccā vipariṇāma-dhammā, accipi aniccā vipariṇāma-dhammā, yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāma-dhammā' ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyāti.|| ||
No h'etaṁ bhante, taṁ kissa hetu: 'amussa hi bhante, tela-p-padīpassa jhāyato telampi aniccaṁ vipariṇāma-dhammaṁ, vaṭṭipi aniccā vipariṇāma-dhammā, accipi aniccā vipariṇāma-dhammā, pagev'assa ābhā aniccā vipariṇāma-dhammā'tī.|| ||
Eva meva kho bhaginiyo, yo nu kho evaṁ vadeyya: 'cha kho me ajjhattikā āyatanā aniccā, yañ ca kho cha ajjhattike āyatane paṭicca paṭisaṁvedemi sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā. Taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāma-dhamman' ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā' ti.|| ||
No h'etaṁ bhante. Taṁ kissa hetu? 'tajjaṁ tajjaṁ bhante, paccayaṁ paṭicca tajjā tajjā vedanā uppajjanti. Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī'ti|| ||
Sādhu sādhu bhaginiyo, evaṁ h'etaṁ bhaginiyo, hoti ariya-sāvakassa yathā-bhūtaṁ samma-p-paññāya passato.|| ||
Seyyathā pi bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāma-dhammaṁ, khandhopi anicco vipariṇāma-dhammo, sākhāpalāsampi aniccaṁ vipariṇāma-dhammaṁ, chāyāpi aniccā vipariṇāma-dhammā. Yo nu kho bhaginiyo, evaṁ vadeyya: 'amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāma-dhammaṁ, khandhopi anicco vipariṇāma-dhammo, sākhāpalāsampi aniccaṁ vipariṇāma-dhammaṁ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāma-dhammo' ti. 'Sammā nu kho so bhaginiyo, vadamāno vadeyyā' ti.|| ||
No h'etaṁ bhante. Taṁ kissa hetu? 'amussa hi bhante mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāma-dhammaṁ, khandhopi anicco vipariṇāma-dhammo, sākhāpalāsampi aniccaṁ vipariṇāma-dhammaṁ, pagev'assa chāyā aniccā vipariṇāma-dhammā' ti. || ||
Evam eva kho bhaginiyo, yo nu kho evaṁ vadeyya: 'cha kho me bāhirā āyatanā aniccā vipariṇāma-dhammā, yañ ca kho cha bāhire āyatane paṭicca paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā, taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāma-dhamman' ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā' ti.|| ||
No h'etaṁ bhante. Taṁ kissa hetu 'tajjaṁ tajjaṁ bhante, paccayaṁ paṭicca tajjā tajjā vedanā uppajjanti. Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī' ti.|| ||
Sādu sādhu bhaginiyo, evaṁ h'etaṁ bhaginiyo, hoti ariya-sāvakassa yathā-bhūtaṁ samma-p-paññāya passato.|| ||
Seyyathā pi bhaginiyo, dakkho go-ghātako vā go-ghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ vikanteyya, anupahacca antaraṁ maṁsakāyaṁ, anupahacca bāhiraṁ cammakāyaṁ, yaṁ yad eva tattha antarā vilīmaṁsaṁ, antarā nahārū, antarā bandhanaṁ, taṁ tad eva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya, sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ, ten'eva cammena taṁ gāviṁ paṭicchādetvā evaṁ vadeyya: 'tathevāyaṁ gāvī saṁyuttā iminā cammenā' ti. 'Sammā nu kho so bhaginiyo, vadamāno vadeyyā' ti.|| ||
No h'etaṁ bhante, taṁ kissa hetu. 'Asu hi bhante dakkho go-ghātako vā go-ghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ vikanteyya, anupahacca antaraṁ maṁsakāyaṁ, anupahacca bāhiraṁ cammakāyaṁ, yaṁ yad eva tattha antarā vilīmaṁsaṁ, antarā nahārū, antarā bandhanaṁ, taṁ tad eva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya, sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ ten'eva cammena taṁ gāviṁ paṭicchādetvā kiñ cāpi so evaṁ vadeyya: 'tathevāyaṁ gāvī saṁyuttā iminā cammenā' ti. Atha kho sā gāvī visaṁyuttā ten'eva cammenā' ti.|| ||
Upamā kho me ayaṁ bhaginiyo, katā atthassa viññāpanāya. Ayamevettha attho: 'antarā maṁsakāyoti kho bhaginiyo, chann'etaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ. Bāhiro cammakāyoti kho bhaginiyo, chann'etaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ. Antarā vilīmaṁsaṁ antarā nahārū antarā bandhananti kho bhaginiyo, nandi-rāgassetaṁ adhivacanaṁ. Tiṇhaṁ govikantanti kho bhaginiyo, ariyāyetaṁ paññāya adhivacanaṁ, yā'yaṁ ariyā paññā antarā kilesaṁ antarā saṁyojanaṁ antarā bandhanaṁ sañchindati saṅkantati sampakantati samparikantati.|| ||
Satta kho panime bhaginiyo, bojjh'aṅgā yesaṁ bhāvitattā bahulī-katattā bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati katame satta: idha bhaginiyo, bhikkhu sati-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Dhammavijayasambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Viriya-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Pīti-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Passaddhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Samādhi-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Upekkhā-sambojjh'aṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||
Ime kho bhaginiyo satta bojjh'aṅgo yesaṁ bhāvitattā bahulī-katattā bhikkhū āsavānaṁ khayā anāsavaṁ ceto vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī' ti.|| ||
Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: 'gacchatha bhaginiyo, kālo' ti.|| ||
Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā āyasmantaṁ nandakaṁ abhivādetvā padakkhiṇaṁ katvā yena Bhagavā. Ten'upasaṅkamiṁsu. Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu. Eka-m-antaṁ ṭhitā kho tā bhikkhuniyo Bhagavā etad avoca: 'gacchatha bhikkhuniyo, kālo' ti.|| ||
Atha kho tā bhikkhuniyo Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu. Atha kho Bhagavā acira-pakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi: 'seyyathā pi bhikkhave, tadah'uposathe paṇṇarase na hoti bahuno janassa kaṅkhā vā vimati vā: ūno nu kho cando puṇṇo nu kho cando'ti, atha kho puṇṇo candotv'eva hoti. Evam eva kho bhikkhave, tā bhikkhuniyo nandakassa Dhamma-desanāya atta-manā c'eva paripuṇṇa-saṅkappā ca. Tāsaṁ bhikkhave, pañcannaṁ bhikkhunīsatānaṁ yā pacchimā1 bhikkhunī, sā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇāti.|| ||
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||
Nandak'Ovāda Suttaṁ