Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 147

Cūḷa Rāhul'Ovāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[277]

[1][chlm][pts][than][ntbb][upal] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Bhagavato raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi.|| ||

Paripakkā kho Rāhulassa vimuttiparipācanīyā dhammā.|| ||

Yan'nūn-ā-haṁ Rāhulaṁ uttariṁ āsavānaṁ khaye vineyyanti.|| ||

Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthīṁ piṇḍāya pāvisi.|| ||

Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto āyasmantaṁ Rāhulaṁ āmantesi:||
gaṇhāhi Rāhula nisīdanaṁ,||
yena Andhavanaṁ ten'upasaṅkamissāma [278] divā-vihārāyā' ti.|| ||

"Evaṁ bhante" ti kho āyasmā rāhulo Bhagavato paṭi-s-sutvā nisīdanaṁ ādāya Bhagavantaṁ piṭṭhato anubandhi.|| ||

Tena kho pana samayena anekāni devatāsahassāni Bhagavantaṁ anubandhāni honti.|| ||

Ajja Bhagavā āyasmantaṁ Rāhulaṁ uttariṁ āsavānaṁ khaye vinessatī' ti.|| ||

Atha kho Bhagavā andhavanaṁ ajjhoga-hetvā aññatarasmiṁ rukkha-mūle paññatte āsane nisīdi.|| ||

Āyasmā pi kho rāhulo Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rāhulaṁ Bhagavā etad avoca:|| ||

3. Taṁ kiṁ maññasi Rāhula?|| ||

Cakkhuṁ niccaṁ vā aniccaṁ vāti.|| ||

Aniccaṁ bhante. Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vāti.|| ||

Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso'ham asmi,||
eso me attā' ti.|| ||

No h'etaṁ bhante.|| ||

Taṁ kiṁ maññasi Rāhula?|| ||

Rūpā niccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vāti.|| ||

Dukkhaṁ bhante.|| ||

Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṁ bhante.|| ||

Taṁ kiṁ maññasi Rāhula?|| ||

Cakkhu-viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||

Aniccaṁ bhante.|| ||

Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vāti.|| ||

Dukkhaṁ bhante.|| ||

Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

Eso me attā' ti.|| ||

[279] No etaṁ bhante.|| ||

Taṁ kiṁ maññasi Rāhula?|| ||

Cakkhu-samphasso nicco vā anicco vāti.|| ||

Anicco bhante.|| ||

'Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vā' ti.|| ||

Dukkhaṁ bhante.|| ||

Yaṁ panāniccaṁ dukkhaṁ,||
vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṁ bhante.|| ||

Taṁ kiṁ maññasi Rāhula?|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ.|| ||

Tam pi niccaṁ vā aniccaṁ vā' ti.|| ||

Aniccaṁ bhante.|| ||

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||

Dukkhaṁ bhante.|| ||

Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṁ bhante.|| ||

4. Taṁ kiṁ maññasi Rāhula?|| ||

Sotaṁ niccaṁ vā aniccaṁ vāti.|| ||

Aniccaṁ bhante.|| ||

Yaṁ panāniccaṁ.|| ||

Dukkhaṁ vā taṁ sukhaṁ vāti.|| ||

Dukkhaṁ bhante.|| ||

Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṁ bhante.|| ||

5. Taṁ kiṁ maññasi Rāhula?|| ||

Ghānaṁ niccaṁ vā aniccaṁ vā' ti.|| ||

Aniccaṁ bhante.|| ||

Yaṁ panāniccaṁ.|| ||

Dukkhaṁ vā taṁ sukhaṁ vāti.|| ||

Dukkhaṁ bhante.|| ||

Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṁ bhante.|| ||

6. Taṁ kiṁ maññasi Rāhula? Jivhā niccā vā aniccā vā' ti.|| ||

Aniccā bhante.|| ||

Yaṁ panāniccaṁ.|| ||

Dukkhaṁ vā taṁ sukhaṁ vāti.|| ||

Dukkhaṁ bhante.|| ||

Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṁ bhante.|| ||

7. Taṁ kiṁ maññasi Rāhula?|| ||

Kāyo nicco vā anicco vā' ti.|| ||

Anicco bhante.|| ||

Yaṁ panāniccaṁ.|| ||

Dukkhaṁ vā taṁ sukhaṁ vāti.|| ||

Dukkhaṁ bhante.|| ||

Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṁ bhante.|| ||

8. Taṁ kiṁ maññasi Rāhula?|| ||

Mano nicco vā anicco vāti.|| ||

Anicco bhante.|| ||

Yaṁ panāniccaṁ.|| ||

Dukkhaṁ vā taṁ sukhaṁvāti.|| ||

Dukkhaṁ bhante.|| ||

Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

Taṁ kiṁ maññasi Rāhula?|| ||

Dhammā niccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

Yaṁ panāniccaṁ.|| ||

Dukkhaṁ vā taṁ sukhaṁ vāti.|| ||

Dukkhaṁ bhante.|| ||

Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṁ bhante.|| ||

Taṁ kiṁ maññasi Rāhula?|| ||

Mano-viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||

Aniccaṁ bhante.|| ||

Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vāti.|| ||

Dukkhaṁ bhante.|| ||

Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṁ bhante.|| ||

Taṁ kiṁ maññasi Rāhula?|| ||

Mano-samphasso nicco vā anicco vāti.|| ||

Anicco bhante.|| ||

Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vāti.|| ||

Dukkhaṁ bhante.|| ||

Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṁ bhante.|| ||

Taṁ kiṁ maññasi Rāhula?|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ.|| ||

Tam pi niccaṁ vā aniccaṁ vāti.|| ||

Aniccaṁ bhante.|| ||

Yam panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vāti.|| ||

Dukkhaṁ bhante.|| ||

Yam panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||

No h'etaṁ bhante.|| ||

9. Evaṁ passaṁ Rāhula,||
sutavā ariya-sāvako cakkhusmiṁ nibbindati,||
rūpesu nibbindati,||
cakkhu-viññāṇe nibbindati.|| ||

Cakkhu-samphasse nibbindati,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ,||
tasmim pi nibbindati.|| ||

Sotasmiṁ nibbindati,||
saddesu nibbindati,||
sota-viññāṇe nibbindati.|| ||

Sota-samphasse nibbindati,||
yampidaṁ sota-samphassa-paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ,||
tasmim pi nibbindati.|| ||

Ghānasmiṁ nibbindati,||
gandhesu nibbindati,||
ghāna-viññāṇe nibbindati.|| ||

Ghāna-samphasse nibbindati,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ,||
tasmim pi nibbindati.|| ||

Jivhāya nibbindati,||
rasesu nibbindati,||
rasa-viññāṇe nibbindati.|| ||

Rasa-samphasse nibbindati,||
yampidaṁ rasa-samphassa-paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ,||
tasmim pi nibbindati.|| ||

Kāyasmīṁ nibbindati,||
poṭṭhabbesu nibbindati,||
poṭṭhabbaviññāṇe nibbindati.|| ||

Phoṭṭhabba-samphasse nibbindati,||
yampidaṁ phoṭṭhabba-samphassa-paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ,||
tasmim pi nibbindati.|| ||

Manasmiṁ nibbindati,||
dhammesu nibbindati,||
mano-viññāṇe nibbindati.|| ||

Mano-samphasse nibbindati.|| ||

Yam p'idaṁ mano-samphassa- [280] paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ,||
tasmim pi nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati.|| ||

Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā ti pajānātī' ti.|| ||

Idam avoca Bhagavā,||
atta-mano āyasmā rāhulo Bhagavato bhāsitaṁ abhinandī ti.|| ||

Imasmiṁ ca pana veyyā-kara-ṇasmiṁ bhaññamāne āyasmato Rāhulassa anupādāya āsavehi cittaṁ vimucci.|| ||

Tāsañca anekānaṁ devatāsahassānaṁ virajaṁ vīta-malaṁ Dhamma-cakkhuṁ udapādi: 'yaṁ kiñci samudaya-dhammaṁ,||
sabbaṁ taṁ nirodha-dhamman' ti.|| ||

Cūḷa Rāhul'Ovāda Suttaṁ


 

Contact:
E-mail
Copyright Statement