Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga
Sutta 147
Cūḷa Rāhul'Ovāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][ntbb][upal] Evaṁ me sutaṁ:
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho Bhagavato raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi.|| ||
Paripakkā kho Rāhulassa vimuttiparipācanīyā dhammā.|| ||
Yan'nūn-ā-haṁ Rāhulaṁ uttariṁ āsavānaṁ khaye vineyyanti.|| ||
Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthīṁ piṇḍāya pāvisi.|| ||
Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto āyasmantaṁ Rāhulaṁ āmantesi:||
gaṇhāhi Rāhula nisīdanaṁ,||
yena Andhavanaṁ ten'upasaṅkamissāma [278] divā-vihārāyā' ti.|| ||
"Evaṁ bhante" ti kho āyasmā rāhulo Bhagavato paṭi-s-sutvā nisīdanaṁ ādāya Bhagavantaṁ piṭṭhato anubandhi.|| ||
Tena kho pana samayena anekāni devatāsahassāni Bhagavantaṁ anubandhāni honti.|| ||
Ajja Bhagavā āyasmantaṁ Rāhulaṁ uttariṁ āsavānaṁ khaye vinessatī' ti.|| ||
Atha kho Bhagavā andhavanaṁ ajjhoga-hetvā aññatarasmiṁ rukkha-mūle paññatte āsane nisīdi.|| ||
Āyasmā pi kho rāhulo Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rāhulaṁ Bhagavā etad avoca:|| ||
3. Taṁ kiṁ maññasi Rāhula?|| ||
Cakkhuṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante. Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso'ham asmi,||
eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññasi Rāhula?|| ||
Rūpā niccā vā aniccā vāti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññasi Rāhula?|| ||
Cakkhu-viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||
Eso me attā' ti.|| ||
[279] No etaṁ bhante.|| ||
Taṁ kiṁ maññasi Rāhula?|| ||
Cakkhu-samphasso nicco vā anicco vāti.|| ||
Anicco bhante.|| ||
'Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vā' ti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ,||
vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññasi Rāhula?|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ.|| ||
Tam pi niccaṁ vā aniccaṁ vā' ti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
4. Taṁ kiṁ maññasi Rāhula?|| ||
Sotaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ.|| ||
Dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
5. Taṁ kiṁ maññasi Rāhula?|| ||
Ghānaṁ niccaṁ vā aniccaṁ vā' ti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ.|| ||
Dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
6. Taṁ kiṁ maññasi Rāhula? Jivhā niccā vā aniccā vā' ti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ.|| ||
Dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
7. Taṁ kiṁ maññasi Rāhula?|| ||
Kāyo nicco vā anicco vā' ti.|| ||
Anicco bhante.|| ||
Yaṁ panāniccaṁ.|| ||
Dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
8. Taṁ kiṁ maññasi Rāhula?|| ||
Mano nicco vā anicco vāti.|| ||
Anicco bhante.|| ||
Yaṁ panāniccaṁ.|| ||
Dukkhaṁ vā taṁ sukhaṁvāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||
Taṁ kiṁ maññasi Rāhula?|| ||
Dhammā niccā vā aniccā vāti.|| ||
Aniccā bhante.|| ||
Yaṁ panāniccaṁ.|| ||
Dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññasi Rāhula?|| ||
Mano-viññāṇaṁ niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññasi Rāhula?|| ||
Mano-samphasso nicco vā anicco vāti.|| ||
Anicco bhante.|| ||
Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
Taṁ kiṁ maññasi Rāhula?|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ.|| ||
Tam pi niccaṁ vā aniccaṁ vāti.|| ||
Aniccaṁ bhante.|| ||
Yam panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vāti.|| ||
Dukkhaṁ bhante.|| ||
Yam panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham'asmi,||
eso me attā' ti.|| ||
No h'etaṁ bhante.|| ||
9. Evaṁ passaṁ Rāhula,||
sutavā ariya-sāvako cakkhusmiṁ nibbindati,||
rūpesu nibbindati,||
cakkhu-viññāṇe nibbindati.|| ||
Cakkhu-samphasse nibbindati,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ,||
tasmim pi nibbindati.|| ||
Sotasmiṁ nibbindati,||
saddesu nibbindati,||
sota-viññāṇe nibbindati.|| ||
Sota-samphasse nibbindati,||
yampidaṁ sota-samphassa-paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ,||
tasmim pi nibbindati.|| ||
Ghānasmiṁ nibbindati,||
gandhesu nibbindati,||
ghāna-viññāṇe nibbindati.|| ||
Ghāna-samphasse nibbindati,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ,||
tasmim pi nibbindati.|| ||
Jivhāya nibbindati,||
rasesu nibbindati,||
rasa-viññāṇe nibbindati.|| ||
Rasa-samphasse nibbindati,||
yampidaṁ rasa-samphassa-paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ,||
tasmim pi nibbindati.|| ||
Kāyasmīṁ nibbindati,||
poṭṭhabbesu nibbindati,||
poṭṭhabbaviññāṇe nibbindati.|| ||
Phoṭṭhabba-samphasse nibbindati,||
yampidaṁ phoṭṭhabba-samphassa-paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ,||
tasmim pi nibbindati.|| ||
Manasmiṁ nibbindati,||
dhammesu nibbindati,||
mano-viññāṇe nibbindati.|| ||
Mano-samphasse nibbindati.|| ||
Yam p'idaṁ mano-samphassa- [280] paccayā uppajjati vedanā-gataṁ saññā-gataṁ saṅkhāra-gataṁ viññāṇa-gataṁ,||
tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati.|| ||
Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā ti pajānātī' ti.|| ||
Idam avoca Bhagavā,||
atta-mano āyasmā rāhulo Bhagavato bhāsitaṁ abhinandī ti.|| ||
Imasmiṁ ca pana veyyā-kara-ṇasmiṁ bhaññamāne āyasmato Rāhulassa anupādāya āsavehi cittaṁ vimucci.|| ||
Tāsañca anekānaṁ devatāsahassānaṁ virajaṁ vīta-malaṁ Dhamma-cakkhuṁ udapādi: 'yaṁ kiñci samudaya-dhammaṁ,||
sabbaṁ taṁ nirodha-dhamman' ti.|| ||
Cūḷa Rāhul'Ovāda Suttaṁ