Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 149

Mahā Saḷ-Āyatanika Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[287]

[1][chlm][pts][than][ntbb][upal] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo' ti.

'Bhadante'ti te bhikkhū Bhagavato paccassosuṁ.

Bhagavā etad avoca:|| ||

2. Mahāsaḷāyatanikaṁ vo bhikkhave, desissāmi.

Taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmīti.

Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ.

Bhagavā etad avoca:|| ||

3. Cakkhuṁ bhikkhave,||
ajānaṁ apassaṁ yathā-bhūtaṁ,||
rūpe ajānaṁ apassaṁ yathā-bhūtaṁ,||
cakkhu-viññāṇaṁ ajānaṁ apassaṁ yathā-bhūtaṁ,||
cakkhu-samphassaṁ ajānaṁ apassaṁ yathā-bhūtaṁ,||
yampidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tampi ajānaṁ apassaṁ yathā-bhūtaṁ,||
cakkhusmiṁ sāra-j-jati,||
rūpesu sāra-j-jati,||
cakkhu-viññāṇe sāra-j-jati,||
cakkhu-samphasse sāra-j-jati,||
yampidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tasmimpi sāra-j-jati.|| ||

Tassa sārattassa saṁyuttassa sammūḷhassa assādānupassino viharato āyatiṁ pañc'upādāna-k-khandhā upacayaṁ gacchanti.

Taṇhā c'assa pono-bhavikā nandi-rāga-sahagatā tatra tatr-ā-bhinandinī,||
sā c'assa pavaḍḍhati.

Tassa kāyikā pi darathā pavaḍḍhanti,||
[288] cetasikā pi darathā pavaḍḍhanti,||
kayikāpi santāpā pavaḍḍhanti,||
cetasikā pi santāpā pavaḍḍhanti,||
kāyikā pi pariḷāhā pavaḍḍhanti,||
cetasikā pi pariḷāhā pavaḍḍhanti,||
so kāyadukkhampi cetodukkhampi paṭisaṁvedeti.|| ||

4. Sotaṁ bhikkhave,||
ajānaṁ apassaṁ yathā-bhūtaṁ,||
sadde ajānaṁ apassaṁ yathā-bhūtaṁ,||
sota-viññāṇaṁ ajānaṁ apassaṁ yathā-bhūtaṁ,||
sota-samphassaṁ ajānaṁ apassaṁ yathā-bhūtaṁ,||
yampidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tampi ajānaṁ apassaṁ yathā-bhūtaṁ,||
sotasmiṁ sāra-j-jati,||
saddesu sāra-j-jati,||
sota-viññāṇe sāra-j-jati,||
sota-samphasse sāra-j-jati,||
yampidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tasmimpi sāra-j-jati.|| ||

5. Ghānaṁ bhikkhave,||
ajānaṁ apassaṁ yathā-bhūtaṁ,||
gandhe ajānaṁ apassaṁ yathā-bhūtaṁ,||
ghāna-viññāṇaṁ ajānaṁ apassaṁ yathā-bhūtaṁ,||
ghāna-samphassaṁ ajānaṁ apassaṁ yathā-bhūtaṁ,||
yampidaṁ gandha-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tampi ajānaṁ apassaṁ yathā-bhūtaṁ,||
ghānasmiṁ sāra-j-jati,||
gandhesu sāra-j-jati,||
ghāna-viññāṇe sāra-j-jati,||
ghāna-samphasse sāra-j-jati,||
yampidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tasmimpi sāra-j-jati.|| ||

6. Jivhaṁ bhikkhave,||
ajānaṁ apassaṁ yathā-bhūtaṁ,||
rasā ajānaṁ apassaṁ yathā-bhūtaṁ,||
jivhā-viññāṇaṁ ajānaṁ apassaṁ yathā-bhūtaṁ,||
jivhā-samphassaṁ ajānaṁ apassaṁ yathā-bhūtaṁ,||
yampidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tampi ajānaṁ apassaṁ yathā-bhūtaṁ,||
jivhasmiṁ sāra-j-jati,||
rasesu sāra-j-jati,||
jivhā-viññāṇe sāra-j-jati,||
jivhā-samphasse sāra-j-jati,||
yampidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tasmimpi sāra-j-jati.|| ||

7. Kāyaṁ bhikkhave,||
ajānaṁ apassaṁ yathā-bhūtaṁ,||
phoṭṭhabbe ajānaṁ apassaṁ yathā-bhūtaṁ,||
kāya-viññāṇaṁ ajānaṁ apassaṁ yathā-bhūtaṁ,||
kāya-samphassaṁ ajānaṁ apassaṁ yathā-bhūtaṁ,||
yampidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tampi ajānaṁ apassaṁ yathā-bhūtaṁ,||
kāyasmiṁ sāra-j-jati,||
phoṭṭhabbesu sāra-j-jati,||
kāya-viññāṇe sāra-j-jati,||
kāya-samphasse sāra-j-jati,||
yampidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tasmimpi sāra-j-jati.|| ||

8. Manaṁ bhikkhave,||
ajānaṁ apassaṁ yathā-bhūtaṁ,||
dhamme ajānaṁ apassaṁ yathā-bhūtaṁ,||
mano-viññāṇaṁ ajānaṁ apassaṁ yathā-bhūtaṁ,||
mano-samphassaṁ ajānaṁ apassaṁ yathā-bhūtaṁ,||
yampidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tampi ajānaṁ apassaṁ yathā-bhūtaṁ,||
manasmiṁ sāra-j-jati,||
dhammesu sāra-j-jati,||
mano-viññāṇe sāra-j-jati,||
mano-samphasse sāra-j-jati,||
yampidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tasmimpi sāra-j-jati.

Tassa sārattassa saṁyuttassa sammūḷhassa assādānupassino viharato āyatiṁ pañc'upādāna-k-khandhā upacayaṁ gacchanti.

Taṇhā c'assa pono-bhavikā nandi-rāga-sahagatā tatra-tatr-ā-bhinandinī,||
sā c'assa pavaḍḍhati.

Tassa kāyikā pi darathā pavaḍḍhanti,||
cetasikā pi darathā pavaḍḍhanti,||
kāyikā pi santāpā pavaḍhanti,||
cetasikā pi santāpā pavaḍḍhanti,||
kāyikā pi pariḷāhā pavaḍḍhanti,||
cetasikā pi pariḷāhā pavaḍḍhanti,||
so kāyadukkhampi cetodukkhampi paṭisaṁvedeti.|| ||

9. Cakkhuñ ca kho bhikkhave,||
jānaṁ passaṁ yathā-bhūtaṁ,||
rūpe jānaṁ passaṁ yathā-bhūtaṁ,||
cakkhu-viññāṇaṁ jānaṁ passaṁ yathā-bhūtaṁ,||
cakkhu-samphassaṁ jānaṁ passaṁ yathā-bhūtaṁ,||
yampidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tampi jānaṁ passaṁ yathā-bhūtaṁ,||
cakkhusmiṁ na sāra-j-jati,||
rūpesu na sāra-j-jati,||
cakkhu-viññāṇe na sāra-j-jati,||
cakkhu-samphasse na sāra-j-jati,||
yampidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tasmimpi na sāra-j-jati.|| ||

Tassa asārattassa asaṁyuttassa asa-m-mūḷhassa ādīnavānupassino viharato āyatiṁ pañc'upādāna-k-khandhā apacayaṁ gacchanti.

Taṇhā c'assa pono-bhavikā nandi-rāga-sahagatā tatra-tatr-ā-bhinandinī,||
sā c'assa pahīyati.

Tassa kāyikā pi darathā pahīyanti,||
cetasikā pi darathā pahīyanti,||
kāyikā pi santāpā pahīyanti,||
cetasikā pi santāpā pahīyanti,||
kāyikā pi pariḷāhā [289] pahīyanti,||
cetasikā pi pariḷāhā pahīyanti,||
so kāyasukham pi cetosukhampi paṭisaṁvedeti.|| ||

10. Yā yathā-bhūtassa diṭṭhi,||
sā'ssa hoti sammā-diṭṭhi.

Yo tathā-bhūtassa saṅkappo,||
svāssa hoti sammā-saṅkappo.

Yo tathā-bhūtassa vāyāmo,||
svāssa hoti sammā-vāyāmo.

Yā tathā-bhūtassa sati,||
sā'ssa hoti sammā-sati.

Yo tathā-bhūtassa samādhi,||
svāssa hoti sammā-samādhi.

Pubbeva kho panassa kāya-kammaṁ vacī-kammaṁ ājīvo suparisuddho hoti.

Evamassāyaṁ Ariyo Aṭṭhaṅgiko Maggo bhāvanāparipūriṁ gacchati.

Tassa evaṁ imaṁ ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato cattāro pi sati-paṭṭhānā bhāvanā-pāripūriṁ gacchanti.

Cattāro pi samma-p-padhānā bhāvanā-pāripūriṁ gacchanti.

Cattāro pi iddhi-pādā bhāvanā-pāripūriṁ gacchanti.

Pañca pi indriyāni bhāvanā-pāripūriṁ gacchanti pañca pi balāni bhāvanā-pāripūriṁ gacchanti.

Satta pi bojjh'aṅgā bhāvanā-pāripūriṁ gacchanti.

Tass'ime dve dhammā yuganaddhā vattanti samatho ca vipassanā ca.

So ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti.

Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahatī.

Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.

Ye'dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||

11. Katame ca bhikkhave,||
dhammā abhiññā pariññeyyā: pañc'upādāna-k-khandhātissa vacanīyaṁ.

Seyyath'īdaṁ: rūp'ūpādāna-k-khandho vedan'ūpādāna-k-khandho saññ'ūpādāna-k-khandho saṅkhār'ūpādāna-k-khandho viññāṇ'ūpādāna-k-khandho.

Ime dhammā abhiññā pariññeyyā.

Katame ca bhikkhave,||
dhammā abhiññā pahātabbā: avijjā ca bhava-taṇhā ca.

Ime dhammā abhiññā pahātabbā.

Katame ca bhikkhave,||
dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca.

Ime dhammā abhiññā bhāvetabbā.

Katame [290] ca bhikkhave,||
dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca.

Ime dhammā abhiññā sacchikātabbā.|| ||

12. Sotaṁ bhikkhave,||
jānaṁ passaṁ yathā-bhūtaṁ,||
sadde jānaṁ passaṁ yathā-bhūtaṁ,||
sota-viññāṇaṁ jānaṁ passaṁ yathā-bhūtaṁ,||
sota-samphassaṁ jānaṁ passaṁ yathā-bhūtaṁ,||
yampidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tampi jānaṁ passaṁ yathā-bhūtaṁ,||
sotasmiṁ na sāra-j-jati.

Saddesu na sājjati.

Sota-viññāṇe na sāra-j-jati.

Sota-samphasse na sāra-j-jati.

Yam p'idaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā.

Tasmim pi na sāra-j-jati.|| ||

13. Ghānaṁ bhikkhave,||
jānaṁ passaṁ yathā-bhūtaṁ,||
gandhe jānaṁ passaṁ yathā-bhūtaṁ,||
ghāna-viññāṇaṁ jānaṁ passaṁ yathā-bhūtaṁ,||
ghāna-samphassaṁ jānaṁ passaṁ yathā-bhūtaṁ,||
yampidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tampi jānaṁ passaṁ yathā-bhūtaṁ,||
ghānasmiṁ na sāra-j-jati.

Gandhesu na sājjati.

Ghāna-viññāṇena sāra-j-jati.

Ghāna-samphasse na sāra-j-jati.

Yam p'idaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā a dukkhamasukhaṁ vā.

Tasmim pi na sāra-j-jati.|| ||

14. Jivhaṁ bhikkhave,||
jānaṁ passaṁ yathā-bhūtaṁ,||
rasā jānaṁ passaṁ yathā-bhūtaṁ,||
jivhā-viññāṇaṁ jānaṁ passaṁ yathā-bhūtaṁ,||
jivhā-samphassaṁ jānaṁ passaṁ yathā-bhūtaṁ,||
yampidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tampi jānaṁ passaṁ yathā-bhūtaṁ,||
jivhasmiṁ na sāra-j-jati.

Rasesu na sāra-j-jati.

Jivhā-viññāṇe na sāra-j-jati.

Jivhāsamphasse na sāra-j-jati.

Yam p'idaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā.

Tasmim pi na sāra-j-jati.|| ||

15. Kāyaṁ bhikkhave,||
jānaṁ passaṁ yathā-bhūtaṁ,||
poṭṭhabbe jānaṁ passaṁ yathā-bhūtaṁ,||
kāya-viññāṇaṁ jānaṁ passaṁ yathā-bhūtaṁ,||
kāya-samphassaṁ jānaṁ passaṁ yathā-bhūtaṁ,||
yampidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tampi jānaṁ passaṁ yathā-bhūtaṁ,||
kāyasmiṁ na sāra-j-jati.

Poṭṭhabbesu na sājjati.

Kāya-viññāṇe na sāra-j-jati.

Kāya-samphasse na sāra-j-jati.

Yam p'idaṁ kaye-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā.

Tasmim pi na sāra-j-jati.|| ||

16. Manaṁ bhikkhave,||
jānaṁ passaṁ yathā-bhūtaṁ,||
dhamme jānaṁ passaṁ yathā-bhūtaṁ,||
mano-viññāṇaṁ jānaṁ passaṁ yathā-bhūtaṁ,||
mano-samphassaṁ jānaṁ passaṁ yathā-bhūtaṁ,||
yampidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tampi jānaṁ passaṁ yathā-bhūtaṁ,||
manasmiṁ na sāra-j-jati.

Dhammesu na sājjati.

Manoviññāṇe na sāra-j-jati.

Mano-samphasse na sāra-j-jati.

Yam p'idaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā.

Tasmim pi na sāra-j-jati.|| ||

Tassa asāratassa asaṁyuttassa asa-m-mūḷhassa ādīnavānupassino viharato āyatiṁ pañc'upādāna-k-khandhā apacayaṁ gacchanti.

Taṇhā c'assa pono-bhavikā nandi-rāga-sahagatā tatra tatr-ā-bhinandīnī,||
sā c'assa pahīyati.

Tassa kāyikā pi darathā pahīyanti kāyikā pi santāpā pahīyanti.

Cetasikā pi santāpā pahīyanti.

Kāyikā pi pariḷāhā pahīyanti.

Cetasikā pi pariḷāhā pahīyanti.

So kāyasukham pi cetosukhampi paṭisaṁvedeti.|| ||

17. Yā tathā-bhūtassa diṭṭhi,||
sā'ssa hoti sammā-diṭṭhi.

Yo tathā-bhūtassa saṅkappo,||
svāssa hoti sammā-saṅkappo.

Yo tathā-bhūtassa vāyāmo,||
svāssa hoti sammā-vāyāmo.

Yā tathā-bhūtassa sati,||
sā'ssa hoti sammā-sati.

Yo tathā-bhūtassa samādhi.

Svāssa hoti sammā-samādhi.

Pubbeva kho panassa kāya-kammaṁ vacikammaṁ ājīvo suparisuddho hoti.

Evamassāyaṁ Ariyo Aṭṭhaṅgiko Maggo bhāvanā-pāripūriṁ gacchati.|| ||

Tassa evaṁ imaṁ ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato cattāro pi sati-paṭṭhānā bhāvanā-pāripūriṁ gacchanti.

Cattāro pi samma-p-padhānā bhāvanā-pāripūriṁ gacchanti.

Cattāro pi iddhi-pādā bhāvanā-pāripūriṁ gacchanti.

Pañca pi indriyāni bhāvanā-pāripūriṁ gacchanti.

Pañca pi balāni bhāvanā-pāripūriṁ gacchanti.

Satta pi bojjh'aṅgā bhāvanā-pāripūriṁ gacchanti.

Tass'ime dve dhammā yuganaddhā vattanti samatho ca vipassanā ca.

So ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti.

Ye'dhammā abhiññā pahātabbā.

Te dhammā abhiññā pajahati.

Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.

Ye'dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||

18. Katame ca bhikkhave,||
dhammā abhiññā pariññeyyā:||
pañc'upādāna-k-khandho'tissa vacanīyaṁ seyyath'īdaṁ:||
rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.

Ime dhammā abhiññā pariññeyyā.|| ||

Katame ca bhikkhave,||
dhammā abhiññā pahātabbā: avijjā ca bhava-taṇhā ca.

Ime dhammā abhiññā pahātabbā.

Katame ca bhikkhave,||
dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca.

Ime dhammā abhiññā bhāvetabbā.

Katame ca bhikkhave,||
dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca.

Ime dhammā abhiññā sacchikātabbā" ti.

Idam avoca Bhagavā.

Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||

Mahā Saḷ-Āyatanika Suttaṁ


 

Contact:
E-mail
Copyright Statement