Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 150

Nagara-Vindeyya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[290]

[1][chlm][pts][upal] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ yena nagaravindaṁ nāma kosalānaṁ brāhmaṇa-gāmo, tad avasari. Assosuṁ kho nagaravindeyyakā brāhmaṇa-gahapatikā: 'samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena [291] saddhiṁ nagaravindaṁ anuppatto. Taṁ kho pana Bhagavantaṁ Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato: 'Iti pi so Bhagavā arahaṁ Sammā-sambuddo vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā' ti. So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti. So dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ sabyañchanaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti. Sādhu kho pana tathā-rūpānaṁ arahataṁ dassanaṁ hotī' ti.|| ||

Atha kho nagaravindeyyakā brāhmaṇa-gahapatikā yena Bhagavā, ten'upasaṅkamiṁsu. Upasaṅkamitvā app'ekacce Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu, app'ekacce Bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu. App'ekacce yena Bhagavā, ten'añjaliṁ paṇāmetvā eka-m-antaṁ nisīdiṁsu. App'ekacce Bhagavato santike nāmagottaṁ sāvetvā eka-m-antaṁ nisīdiṁsu. App'ekacce tuṇhī-bhūtā eka-m-antaṁ nisīdiṁsu. Eka-m-antaṁ nisinne kho nagaravindeyyake brāhmaṇa-gahapatike Bhagavā etad avoca:|| ||

Sace vo gahapatayo, añña-titthiyā paribbājakā evaṁ puccheyyuṁ: kathaṁ-rūpā gahapatayo, samaṇa-brāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbāti. Evaṁ puṭṭhā tumhe gahapatayo, tesaṁ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: ye te samaṇa-brāhmaṇā cakkhu-viññeyyesu rūpesu avīta-rāgā avitadosā avitamohā ajjhattaṁ avūpasantacittā sama-visamaṁ caranti kāyena vācāya manasā, eva-rūpā samaṇa-brāhmaṇā na sakkātabbā, na garukātabbā, na mānetabbā, na pūjetabbā. Taṁ kissa hetu? mayam pihi cakkhu-viññeyyesu rūpesu avīta-rāgā avitadosā avitamohā ajjhattaṁ avūpasantacittā sama-visamaṁ carāma kāyena vācāya manasā. Tesaṁ no sama-cariyampi h'etaṁ uttariṁ apassataṁ. Tasmā te bhonto samaṇa-brāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. Ye te samaṇa-brāhmaṇā || ||

Sota-viññeyyesu saddesu, avīta-rāgā avīta-dosā avīta-mohā ajjhattaṁ avūpasantacittā sama-visamaṁ caranti kāyena vācāya manasā. Ghāna-viññeyyesu gandhesu, avīta-rāgā avīta-dosā avīta-mohā ajjhattaṁ avūpasantacittā sama-visamaṁ caranti kāyena vācāya manasā. Jivhā-viññeyyesu rasesu, avīta-rāgā avīta-dosā avīta-mohā ajjhattaṁ

Avupasantacittā sama-visamaṁ caranti kāyena vācāya manasā. Kāya-viññeyyesu poṭṭhabbesu, avīta-rāgā avīta-dosā avīta-mohā ajjhattaṁ avūpasantacittā sama-visamaṁ caranti kāyena vācāya manasā. Manoviññeyyesu dhammesu, avīta-rāgā avīta-dosā avīta-mohā ajjhattaṁ avūpasantacittā sama-visamaṁ caranti kāyena vācāya manasā. Eva-rūpā samaṇa-brāhmaṇā na sakkātabbā na garukātabbā na mānetabbā. Na pūjetabbā. Taṁ kissa hetu? mayam pi hi mano-viññeyyesu dhammesu avīta-rāgā avīta-dosā avīta-mohā [292] ajjhattaṁ avūpasantacittā sama-visamaṁ carāma kāyena vācāya manasā. Tesaṁ no sama-cariyampi h'etaṁ uttariṁ apassataṁ. Tasmā te bhonto samaṇa-brāhmaṇā na sakkātabbā na garukātabbā na manetabbā na pūjetabbāti. Evaṁ puṭṭhā tumhe gahapatayo, tesaṁ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha.|| ||

Sace pana vo gahapatayo añña-titthiyā paribbājakā evaṁ puccheyyuṁ: kathaṁ-rūpā1 gahapatayo samaṇa-brāhmaṇā sakkātabbā, garukātabbā, mānetabbā, pūjetabbā' ti. Evaṁ puṭṭhā tumhe gahapatayo tesaṁ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyayātha: ye te samaṇa-brāhmaṇā cakkhu-viññeyyesu rūpesu vīta-rāgā vīta-dosā vīta-mohā ajjhattaṁ vūpasanta-cittā sama-cariyaṁ caranti kāyena vācāya manasā. Eva-rūpā samaṇa-brāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taṁ kissa hetu? mayam pi hi cakkhu-viññeyyesu rūpesu avīta-rāgā avīta-dosā avīta-mohā ajjhattaṁ avūpasantacittā sama-visamaṁ carāma kāyena vācāya manasā. Tesaṁ no sama-cariyampi h'etaṁ uttariṁ passataṁ. Tasmā te bhonto samaṇa-brāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Ye te samaṇa-brāhmaṇā sota-viññeyyesu saddesu vīta-rāgā vīta-dosā vīta-mohā ajjhattaṁ vupasantacittā sama-cariyaṁ caranti kāyena vācāya manasā. Ghāna-viññeyyesu gandhesu vīta-rāgā vīta-dosā vīta-mohā ajjhattaṁ vupasantacittā sama-cariyaṁ caranti kāyena vācāya manasā. Jivhā-viññeyyesu rasesu vīta-rāgā vīta-dosā vīta-mohā ajjhattaṁ vupasantacittā sama-cariyaṁ caranti kāyena vācāya manasā. Kāya-viññeyyesu poṭṭhabbesu vīta-rāgā vīta-dosā vīta-mohā ajjhattaṁ vupasantacittā sama-cariyaṁ caranti kāyena vācāya manasā. Manoviññeyyesu dhammesu vīta-rāgā vīta-dosā vīta-mohā ajjhattaṁ vupasantacittā sama-cariyaṁ caranti kāyena vācāya manasā. Eva-rūpā samaṇa-brāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taṁ kissa hetu? mayam pi hi mano viññeyyesu dhammesu avīta-rāgā avīta-dosā avīta-mohā ajjhattaṁ avūpasantacittā sama-visamaṁ carāma kāyena vācāya manasā. Tesaṁ no sama-cariyampi h'etaṁ uttariṁ passataṁ. Tasmā te bhonto samaṇa-brāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā' ti. Evaṁ puṭṭhā tumhe gahapatayo, tesaṁ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha.|| ||

Sace pana vo gahapatayo, añña-titthiyā paribbājakā evaṁ puccheyyuṁ: ke pan'āyasmantānaṁ ākārā ke anvayā, yena tumhe āyasmanto evaṁ vadetha: addhā te āyasmanto [293] vīta-rāgā rāga-vinayāya vā paṭipannā, vīta-dosā vā dosa-vinayāya vā paṭipannā vīta-mohā vā moha-vinayāya vā paṭipannā' ti. Evaṁ puṭṭhā tumhe gahapatayo, tesaṁ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: tathā hi te āyasmanto araññe vana-pa-t-thāni1 pantāni sen'āsanāni paṭisevanti. N'atthi kho pana tattha tathā rūpā cakkhu-viññeyyā rūpā, ye disvā disvā abhirameyyuṁ. N'atthi kho pana tattha tathā-rūpā sota-viññeyyā saddā, ye sutvā sutvā abhirameyyuṁ. N'atthi kho pana tattha tathā-rūpā ghāna-viññeyyā gandhā, ye ghāyitvā ghāyitvā abhirameyyuṁ. N'atthi kho pana tattha tathā rūpā jivhā-viññeyyā rasā, ye sāyitvā sāyitvā abhirameyyuṁ. N'atthi kho pana tattha tathā-rūpā kāya-viññeyyā poṭṭhabbā, ye phusitvā phusitvā abhirameyyuṁ. Ime kho no āvuso, ākārā ime anvayā, yena mayaṁ āyasmanto evaṁ vadema. Addhā te āyasmanto vīta-rāgā vā rāga-vinayāya vā paṭipannā, vīta-dosā vā dosa-vinayāya vā paṭipannā, vīta-mohā vā moha-vinayāya vā paṭipannāti. Evaṁ puṭṭhā tumhe gahapatayo, tesaṁ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthā' ti.|| ||

Evaṁ vutte nagaravindeyyakā brāhmaṇa-gahapatikā Bhagavantaṁ etad avocuṁ: 'abhikkantaṁ bho Gotama, abhikkantaṁ bho Gotama, seyyathā pi bho Gotama, nikkujjitaṁ vā ukkujjeyya, paṭi-c-channaṁ vā vivareyya, mūḷhassa vā Maggaṁ ācikkheyya, andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintī' ti. Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito. Ete mayaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāma Dhammañ ca bhikkhu-saṅghañ ca. Upāsake no bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupete saraṇaṁ gate' ti.|| ||

Nagara-Vindeyya Suttaṁ


 

Contact:
E-mail
Copyright Statement