Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 150

Nagara-Vindeyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[290]

[1][chlm][pts][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ yena nagaravindaṃ nāma kosalānaṃ brāhmaṇa-gāmo, tad avasari. Assosuṃ kho nagaravindeyyakā brāhmaṇa-gahapatikā: 'samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena [291] saddhiṃ nagaravindaṃ anuppatto. Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato: 'Iti pi so Bhagavā arahaṃ Sammā-sambuddo vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti. So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti. So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ sabyañchanaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti. Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī' ti.|| ||

Atha kho nagaravindeyyakā brāhmaṇa-gahapatikā yena Bhagavā, ten'upasaṅkamiṃsu. Upasaṅkamitvā app'ekacce Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu, app'ekacce Bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu. App'ekacce yena Bhagavā, ten'añjaliṃ paṇāmetvā eka-m-antaṃ nisīdiṃsu. App'ekacce Bhagavato santike nāmagottaṃ sāvetvā eka-m-antaṃ nisīdiṃsu. App'ekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu. Eka-m-antaṃ nisinne kho nagaravindeyyake brāhmaṇa-gahapatike Bhagavā etad avoca:|| ||

Sace vo gahapatayo, añña-titthiyā paribbājakā evaṃ puccheyyuṃ: kathaṃ-rūpā gahapatayo, samaṇa-brāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbāti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: ye te samaṇa-brāhmaṇā cakkhu-viññeyyesu rūpesu avīta-rāgā avitadosā avitamohā ajjhattaṃ avūpasantacittā sama-visamaṃ caranti kāyena vācāya manasā, eva-rūpā samaṇa-brāhmaṇā na sakkātabbā, na garukātabbā, na mānetabbā, na pūjetabbā. Taṃ kissa hetu? mayam pihi cakkhu-viññeyyesu rūpesu avīta-rāgā avitadosā avitamohā ajjhattaṃ avūpasantacittā sama-visamaṃ carāma kāyena vācāya manasā. Tesaṃ no sama-cariyampi h'etaṃ uttariṃ apassataṃ. Tasmā te bhonto samaṇa-brāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. Ye te samaṇa-brāhmaṇā || ||

Sota-viññeyyesu saddesu, avīta-rāgā avīta-dosā avīta-mohā ajjhattaṃ avūpasantacittā sama-visamaṃ caranti kāyena vācāya manasā. Ghāna-viññeyyesu gandhesu, avīta-rāgā avīta-dosā avīta-mohā ajjhattaṃ avūpasantacittā sama-visamaṃ caranti kāyena vācāya manasā. Jivhā-viññeyyesu rasesu, avīta-rāgā avīta-dosā avīta-mohā ajjhattaṃ

Avupasantacittā sama-visamaṃ caranti kāyena vācāya manasā. Kāya-viññeyyesu poṭṭhabbesu, avīta-rāgā avīta-dosā avīta-mohā ajjhattaṃ avūpasantacittā sama-visamaṃ caranti kāyena vācāya manasā. Manoviññeyyesu dhammesu, avīta-rāgā avīta-dosā avīta-mohā ajjhattaṃ avūpasantacittā sama-visamaṃ caranti kāyena vācāya manasā. Eva-rūpā samaṇa-brāhmaṇā na sakkātabbā na garukātabbā na mānetabbā. Na pūjetabbā. Taṃ kissa hetu? mayam pi hi mano-viññeyyesu dhammesu avīta-rāgā avīta-dosā avīta-mohā [292] ajjhattaṃ avūpasantacittā sama-visamaṃ carāma kāyena vācāya manasā. Tesaṃ no sama-cariyampi h'etaṃ uttariṃ apassataṃ. Tasmā te bhonto samaṇa-brāhmaṇā na sakkātabbā na garukātabbā na manetabbā na pūjetabbāti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha.|| ||

Sace pana vo gahapatayo añña-titthiyā paribbājakā evaṃ puccheyyuṃ: kathaṃ-rūpā1 gahapatayo samaṇa-brāhmaṇā sakkātabbā, garukātabbā, mānetabbā, pūjetabbā' ti. Evaṃ puṭṭhā tumhe gahapatayo tesaṃ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākareyayātha: ye te samaṇa-brāhmaṇā cakkhu-viññeyyesu rūpesu vīta-rāgā vīta-dosā vīta-mohā ajjhattaṃ vūpasanta-cittā sama-cariyaṃ caranti kāyena vācāya manasā. Eva-rūpā samaṇa-brāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taṃ kissa hetu? mayam pi hi cakkhu-viññeyyesu rūpesu avīta-rāgā avīta-dosā avīta-mohā ajjhattaṃ avūpasantacittā sama-visamaṃ carāma kāyena vācāya manasā. Tesaṃ no sama-cariyampi h'etaṃ uttariṃ passataṃ. Tasmā te bhonto samaṇa-brāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Ye te samaṇa-brāhmaṇā sota-viññeyyesu saddesu vīta-rāgā vīta-dosā vīta-mohā ajjhattaṃ vupasantacittā sama-cariyaṃ caranti kāyena vācāya manasā. Ghāna-viññeyyesu gandhesu vīta-rāgā vīta-dosā vīta-mohā ajjhattaṃ vupasantacittā sama-cariyaṃ caranti kāyena vācāya manasā. Jivhā-viññeyyesu rasesu vīta-rāgā vīta-dosā vīta-mohā ajjhattaṃ vupasantacittā sama-cariyaṃ caranti kāyena vācāya manasā. Kāya-viññeyyesu poṭṭhabbesu vīta-rāgā vīta-dosā vīta-mohā ajjhattaṃ vupasantacittā sama-cariyaṃ caranti kāyena vācāya manasā. Manoviññeyyesu dhammesu vīta-rāgā vīta-dosā vīta-mohā ajjhattaṃ vupasantacittā sama-cariyaṃ caranti kāyena vācāya manasā. Eva-rūpā samaṇa-brāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taṃ kissa hetu? mayam pi hi mano viññeyyesu dhammesu avīta-rāgā avīta-dosā avīta-mohā ajjhattaṃ avūpasantacittā sama-visamaṃ carāma kāyena vācāya manasā. Tesaṃ no sama-cariyampi h'etaṃ uttariṃ passataṃ. Tasmā te bhonto samaṇa-brāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā' ti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha.|| ||

Sace pana vo gahapatayo, añña-titthiyā paribbājakā evaṃ puccheyyuṃ: ke pan'āyasmantānaṃ ākārā ke anvayā, yena tumhe āyasmanto evaṃ vadetha: addhā te āyasmanto [293] vīta-rāgā rāga-vinayāya vā paṭipannā, vīta-dosā vā dosa-vinayāya vā paṭipannā vīta-mohā vā moha-vinayāya vā paṭipannā' ti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: tathā hi te āyasmanto araññe vana-pa-t-thāni1 pantāni sen'āsanāni paṭisevanti. N'atthi kho pana tattha tathā rūpā cakkhu-viññeyyā rūpā, ye disvā disvā abhirameyyuṃ. N'atthi kho pana tattha tathā-rūpā sota-viññeyyā saddā, ye sutvā sutvā abhirameyyuṃ. N'atthi kho pana tattha tathā-rūpā ghāna-viññeyyā gandhā, ye ghāyitvā ghāyitvā abhirameyyuṃ. N'atthi kho pana tattha tathā rūpā jivhā-viññeyyā rasā, ye sāyitvā sāyitvā abhirameyyuṃ. N'atthi kho pana tattha tathā-rūpā kāya-viññeyyā poṭṭhabbā, ye phusitvā phusitvā abhirameyyuṃ. Ime kho no āvuso, ākārā ime anvayā, yena mayaṃ āyasmanto evaṃ vadema. Addhā te āyasmanto vīta-rāgā vā rāga-vinayāya vā paṭipannā, vīta-dosā vā dosa-vinayāya vā paṭipannā, vīta-mohā vā moha-vinayāya vā paṭipannāti. Evaṃ puṭṭhā tumhe gahapatayo, tesaṃ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthā' ti.|| ||

Evaṃ vutte nagaravindeyyakā brāhmaṇa-gahapatikā Bhagavantaṃ etad avocuṃ: 'abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama, seyyathā pi bho Gotama, nikkujjitaṃ vā ukkujjeyya, paṭi-c-channaṃ vā vivareyya, mūḷhassa vā Maggaṃ ācikkheyya, andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī' ti. Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito. Ete mayaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāma Dhammañ ca bhikkhu-saṅghañ ca. Upāsake no bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupete saraṇaṃ gate' ti.|| ||

Nagara-Vindeyya Suttaṃ


 

Contact:
E-mail
Copyright Statement