Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 151

Piṇḍapāta-Pārisuddhi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[293]

[1][chlm][pts][ntbb][upal][than] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho āyasmā Sāriputto sāyaṇha-samayaṁ paṭisallānā vuṭṭhito yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Sāriputtaṁ Bhagavā etad avoca:|| ||

2. Vippa- [294] sannāni kho te Sāriputta,||
indriyāni parisuddho chavivaṇṇo pariyodāto.|| ||

Katamena tvaṁ, Sāriputta,||
vihārena etarahi bahulaṁ viharasī ti?|| ||

'Suññatā vihārena kho ahaṁ, bhante,||
etarahi bahulaṁ viharāmī' ti.|| ||

Sādhu sādhu, Sāriputta.|| ||

Mahā-purisavihārena kira tvaṁ, Sāriputta,||
etarahi bahulaṁ viharasi.|| ||

Mahā-purisavihāro h'esa, Sāriputta,||
yad idaṁ suññatā.|| ||

3. Tasmātiha, Sāriputta, bhikkhu sace ākaṅkheyya:|| ||

Suññatā vihārena etarahi bahulaṁ vihareyyan ti,||
tena, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiñ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
atthi nu kho me tattha cakkhu-viññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiñ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
atthi me tattha cakkhu-viññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmañ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
n'atthi me tattha cakkhu-viññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

4. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiñ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
atthi nu kho me tattha sota-viññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiñ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
atthi me tattha sota-viññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiñ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
n'atthi me tattha sota-viññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

5. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiṁ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
atthi nu kho me tattha ghāna-viññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ||
yasmiñ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
atthi me tattha ghāna-viññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiṁ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
n'atthi me tattha ghāna-viññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

6. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiñca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
atthi nu kho me tattha jivhā-viññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiñ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
atthi me tattha jivhā-viññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiñ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
n'atthi me tattha jivhā-viññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

7. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiñca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
atthi nu kho me tattha kāya-viññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiñ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
atthi me tattha kāya-viññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiñ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
n'atthi me tattha kāya-viññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

8. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiñ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
atthi nu kho me tattha mano-viññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

[295] Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiñ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
atthi me tattha mano-viññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Yena c'āhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ,||
yasmiñ ca padese piṇḍāya acariṁ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṁ,||
n'atthi me tattha mano-viññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso' ti.|| ||

Yena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kulesu dhammesu.|| ||

9. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

Pahīnā nu kho me pañca kāma-guṇā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Appahīnā kho me pañca kāma-guṇā' ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṁ kāma-guṇānaṁ pahānāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Pahīnā kho me pañca kāma-guṇā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

10. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Pahīnā nu kho me pañca nīvaraṇā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Appahīnā kho me pañca nīvaraṇā' ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṁ nivaraṇānaṁ pahānāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Pahīnā kho me pañca nīvaraṇā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

11. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Pariññātā nu kho me pañc'upādāna-k-khandhā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Apariññātā kho me pañc'upādāna-k-khandhā' ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṁ upādāna-k-khandhānaṁ pariññāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu [296] pacc'avekkhamāno evaṁ jānāti:|| ||

'Pariññātā kho me pañc'upādāna-k-khandhā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

12. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

Bhāvitā nu kho me cattāro sati-paṭṭhānā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Abhāvitā kho me cattāro sati-paṭṭhānā' ti.|| ||

Tena Sāriputta, bhikkhunā catunnaṁ sati-paṭṭhānānaṁ bhāvanāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhunā pacc'avekkhamāno evaṁ jānāti:|| ||

'Bhavitā kho me cattāro sati-paṭṭhānā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

13. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Bhāvitā nu kho me cattāro samma-p-padhānā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Abhāvitā kho me cattāro samma-p-padhānā' ti.|| ||

Tena Sāriputta, bhikkhunā catunnaṁ samma-p-padhānānaṁ bhāvanāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Bhāvitā kho me cattāro samma-p-padhānā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

14. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Bhāvitā nu kho me cattāro iddhi-pādā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Abhāvitā kho me cattāro iddhi-pādā' ti.|| ||

Tena Sāriputta, bhikkhunā catunnaṁ iddhi-pādānaṁ bhāvanāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Bhāvitā kho me cattāro iddhi-pādā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

15. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Bhāvitā nu kho me pañc'indriyānī' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Abhāvitā kho me pañc'indriyānī' ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṁ indriyānaṁ bhāvanāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Bhāvitā kho me pañc'indriyānī' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

16. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Bhāvitā nu kho me pañca balānī' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Abhāvitā kho me pañca balānī' ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṁ balānaṁ bhāvanāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Bhāvitā kho me pañca balānī' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

17. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Bhāvitā nu kho me satta bojjh'aṅgā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Abhāvitā kho me satta bojjh'aṅgā' ti.|| ||

Tena Sāriputta, bhikkhunā sattannaṁ bojjh'aṅgānaṁ bhāvanāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Bhāvitā kho me satta bojjh'aṅgā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ, ahorattānusikkhinā kusalesu dhammesu.|| ||

18. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Bhāvito nu kho me Ariyo Aṭṭhaṅgiko Maggo' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Abhāvito kho me Ariyo Aṭṭhaṅgiko Maggo' ti.|| ||

Tena Sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa Maggassa bhāvanāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Bhāvito kho me ariyo aṭṭhaṅgiko [297] Maggo' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

19. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Bhāvitā nu kho me samatho ca vipassanā cā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Abhāvitā kho me samatho ca vipassanā cā' ti.|| ||

Tena Sāriputta, bhikkhunā samatha-vipassanānaṁ bhāvanāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Bhāvitā kho me samatho ca vipassanā cā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

20. Puna ca paraṁ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

'Sacchikatā nu kho me vijjā ca vimutti cā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Asacchi-katā kho me vijjā ca vimutti cā' ti.|| ||

Tena Sāriputta, bhikkhunā vijjāya ca vimuttiyā ca sacchi-kiriyāya vāyamitabbaṁ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

'Sacchikatā kho me vijjā ca vimutti cā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

21. Ye hi keci Sāriputta, atītam addhānaṁ samaṇā vā brāhmaṇā vā piṇḍa-pātaṁ parisodhesuṁ||
sabbe te evam eva pacc'avekkhitvā pacc'avekkhitvā piṇḍa-pātaṁ parisodhesuṁ.|| ||

Ye pi hi keci Sāriputta, anāgatam addhānaṁ samaṇā vā brāhmaṇā vā piṇḍa-pātaṁ parisodhessanti,||
sabbe te evam eva pacc'avekkhitvā pacc'avekkhitvā piṇḍa-pātaṁ parisodhessanti.|| ||

Ye pi hi keci Sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍa-pātaṁ parisodhenti,||
sabbe te evam eva pacc'avekkhitvā pacc'avekkhitvā piṇḍa-pātaṁ parisodhenti.|| ||

Tena hi vo Sāriputta, evaṁ sikkhitabbaṁ:|| ||

'Paccavekkhitvā pacc'avekkhitvā piṇḍa-pātaṁ parisodhessāmā' ti.|| ||

Evaṁ hi vo Sāriputta. Sikkhitabbanti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Sāriputto Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||

Piṇḍapāta-Pārisuddhi Suttaṁ


 

Contact:
E-mail
Copyright Statement