Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 


Saṁyutta Nikaya:
Sagatha Vagga

Bhikkhūnī Saṁyutta

Suttas 1-10

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[128]

Sutta 1

Āḷavikā Suttaṁ

[1.1][pts][than][bps] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Āḷavika bhikkhūnī pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Sāvatthiṁ piṇḍāya pāvisi.|| ||

Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena Andhavanaṁ ten'upasaṅkami vivekatthinī.|| ||

3. Atha kho Māro pāpimā Āḷavikaya bhikkhūniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo vivekamhā cāvetukāmo yena Āḷavika bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā Āḷavikaṁ bhikkhuniṁ gāthāya ajjhabhāsi:|| ||

"N'atthi nissaraṇaṁ loke kiṁ vivekena kāhasi,||
Bhuñjassu kāmāratiyo mā'hu pacch-ā-nutāpinī" ti.|| ||

4. Atha kho Āḷavikaya bhikkhuniyā etad ahosi:|| ||

"Ko nu khvāyaṁ manusso vā amanusso vā gāthaṁ bhāsatī" ti?|| ||

5. Atha kho Āḷavikaya bhikkhuniyā etad ahosi:|| ||

"Māro kho ayaṁ pāpimā mama bhayaṁ chamhitattaṁ lomahaṁsaṁ uppādetukāmo vivekamhā cāvetukāmo gāthaṁ bhāsatī" ti.|| ||

6. Atha kho Āḷavika bhikkhunī Māro ayaṁ pāpimā iti viditvā Māraṁ pāpimantaṁ gāthāya paccabhāsi.|| ||

"Atthi nissaraṇaṁ loke paññāya me suphassitaṁ,||
Pamattabandhu pāpima na tvaṁ jānāsi taṁ padaṁ.||
Sattisulūpamā kāmā khandhāsaṁ adhikuṭṭanā,||
Yaṁ tvaṁ kāmāratiṁ brūsi arati mayhaṁ sā ahū" ti.|| ||

[129] Atha kho Māro pāpimā jānāti||
"Maṁ Āḷavika bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 2

Somā Suttaṁ

[2.1][pts][than][bps][ati-olen] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Somā bhikkhunī pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Sāvatthiṁ piṇḍāya pāvisi.|| ||

2. Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena andhavanaṁ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṁ ajjhoga-hetvā aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||

3. Atha kho Māro pāpimā Somāya bhikkhuniyā bhayaṁ chamhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena Somā bhikkhunī ten'upasaṇmi.|| ||

Upasaṅkamitvā somaṁ bhikkhuniṁ gāthāya ajjhabhāsi:|| ||

"Yan taṁ isīhi pattabbaṁ ṭhānaṁ du-r-abhisambhavaṁ,||
Na taṁ dvaṅgulapaññāya sakkā pappotum itthiyā" ti.|| ||

4. Atha kho Somāya bhikkhuniyā etad ahosi:|| ||

"Ko nu khvāyaṁ manusso vā amanusso vā gāthaṁ bhāsatī" ti.|| ||

5. Atha kho Somāya bhikkhuniyā etad ahosi:|| ||

"Māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī" ti.|| ||

6. Atha kho Somā bhikkhunī Māro ayaṁ pāpimā iti viditvā Māraṁ pāpimantaṁ gāthāhi ajjhabhāsi:|| ||

"Itthibhāvo kiṁ kayirā cittamhi susamāhite,||
ñāṇamhi vattamānamhi sammā dhammaṁ vipassato.||
Yassa nūna siyā evaṁ itthāhaṁ puriso ti vā,||
Kiñci vā pana asmī ti taṁ Māro vattu Māra arahatī" ti.|| ||

7. Atha kho Māro pāpimā jānāti||
"Maṁ Somā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 3

Kisā-Gotamī Suttaṁ

[3.1][pts][than][bps] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Kisā Gotamī bhikkhunī pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthiṁ piṇḍāya pāvisi.|| ||

2. Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā [130] yena Andhavanaṁ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṁ ajjhoga-hetvā aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||

3. Atha kho Māro pāpimā Kisā-Gotamiyā bhikkhuniyā bhayaṁ chamhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena Kisā-Gotamī bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā Kisā-Gotamiṁ bhikkhuniṁ gāthāya ajjhabhāsi:|| ||

"Kiṁ nu tvaṁ hataputtā va eka'm'āsi rudammukhī,||
Vanam ajjhagatā ekā purisaṁ nu gavesasī" ti.|| ||

4. Atha kho Kisā-Gotamiyā bhikkhuniyā etad ahosi:|| ||

"Ko nu khvāyaṁ manusso vā amanussā vā gāthaṁ bhāsatī" ti.|| ||

5. Atha kho Kisā-Gotamiyā bhikkhuniyā etad ahosi:|| ||

"Māro kho ayaṁ pāpimā mama bhayaṁ chamhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī" ti.|| ||

6. Atha kho Kisā-Gotamī bhikkhunī Māro kho ayaṁ pāpimā iti viditvā Māraṁ pāpimantaṁ gāthāhi paccabhāsi:|| ||

"Accantaṁ ataputtā'mhi purisā etadantikā,||
Na socāmi na rodāmi na taṁ bhāyāmi āvuso.||
Sabbattha vihatā nandi tamokkhandho padālito,||
Jetvāna maccuno senaṁ viharāmi anāsavā" ti.|| ||

7. Atha kho Māro pāpimā jānātī||
"Maṁ kisāGotamī bhikkhunī" ti||
dukkhī dummato tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 4

Vijayā Suttaṁ

[4.1][pts][than][bps] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vijayā bhikkhunī pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthiṁ piṇḍāya pāvisi.|| ||

Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena andhavanaṁ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṁ ajjhoga-hetvā aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||

2. Atha kho Māro pāpimā Vijayā bhikkhuniyā bhayaṁ chamhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena vijayā bhikkhunī ten'upasaṅkami.

Upasaṅkamitvā vijayaṁ bhikkhuniṁ gāthāya ajjhabhāsi:|| ||

[131] "Daharā tvaṁ rūpavatī ahañ ca daharo susu,||
Pañcaṅgikena turiyena eh'ayye'bhiramāmase" ti.|| ||

3. Atha kho Vijayāya bhikkhuniyā etad ahosi:|| ||

"Ko nu kho ayaṁ manusso vā amanussā vā gāthaṁ bhāsatī" ti.|| ||

4. Atha kho Vijayāya bhikkhuniyā etad ahosi:|| ||

"Māro ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī" ti.|| ||

5. Atha kho Vijayā bhikkhunī Māro ayaṁ pāpimā iti viditvā Māraṁ pāpimantaṁ gāthāhi paccabhāsi:|| ||

"Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā,||
Niyyātayāmi tumh'eva Māra nā hi tena atthikā.||
Iminā pūtikāyena bhindanena pabhaṅgunā,||
Aṭṭīyāmi harāyāmi kāma-taṇhā samūhatā,||
Ye ca rūpūpagā sattā ye ca āruppaṭhāyino,||
Yā ca santā samāpatti sabbattha vihato tamo" ti.|| ||

Atha kho Māro pāpimā jānāti||
"Maṁ vijayā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 5

Uppalavaṇṇā Suttaṁ

[5.1][pts][than][bps] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Uppalavaṇṇā bhikkhunī pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthiṁ piṇḍāya pāvisi.|| ||

Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena Andhavanaṁ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṁ ajjhoga-hetvā aññatarasmiṁ supupphitasālarukkha-mūle aṭṭhāsi.|| ||

2. Atha kho Māro pāpimā Uppalavaṇṇāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena Uppalavaṇṇā bhikkhunī ten'upasaṅkami.|| ||

3. Upasaṅkamitvā Uppalavaṇṇaṁ bhikkhuniṁ gāthāya ajjhabhāsi:|| ||

"Supupphitaggaṁ upagamma bhikkhunī||
ekā tvaṁ tiṭṭhasi sālamūle,||
Na c'atthi te dutiyā vaṇṇadhātu||
idhāgatā tādisikā bhaveyyuṁ||
Bāle na tvaṁ bhāyasi dhuttakānan" ti.|| ||

4. Atha kho Uppalavaṇṇāya bhikkhuniyā etad ahosi:|| ||

[132] "Ko nu khvāyaṁ manusso vā amanussā vā gāthaṁ bhāsatī" ti.|| ||

5. Atha kho Uppalavaṇṇāya bhikkhuniyā etad ahosi:|| ||

"Māro ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī" ti.|| ||

6. Atha kho Uppalavaṇṇā bhikkhunī Māro ayaṁ pāpimā iti viditvā Māraṁ pāpimantaṁ gāthāhi paccabhāsi:|| ||

"Sataṁ sahassāna pi dhuttakānaṁ||
Idhāgatā tādisikā bhaveyyuṁ,||
Lomaṁ na iñjāmi na santasāmi||
Na Māra bhāyāmi tam ekikā pi.||
Esā antara-dhāyāmi kucchiṁ vā pavisāmi te,||
Pakhumantarikāyam pi tiṭṭhantiṁ maṁ na dakkhasi.||
Cittasmiṁ vasībhūtā'mhi iddhi-pādā subhāvitā,||
Sabbabandhanamuttā'mhi na taṁ bhāyāmi āvuso" ti.|| ||

7. Atha kho Māro pāpimā jānāti||
"Maṁ uppalavaṇṇā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 6

Cālā Suttaṁ

[6.1][pts][than][bps] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Cālā bhikkhunī pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthiṁ piṇḍāya pāvisi.|| ||

Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena andhavanaṁ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṁ ajjhoga-hetvā aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||

2. Atha kho Māro pāpimā yena Cālā bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā Cālaṁ bhikkhuniṁ etad avoca:|| ||

"Kiṁ nu tvaṁ bhikkhunī na rocesī" ti?|| ||

(Cālābhikkhunī:)|| ||

"Jātiṁ khv'āhaṁ āvuso na rocemī" ti.|| ||

(Māro:)|| ||

"Kiṁ nu tvaṁ jātiṁ na rocesi||
jāto kāmāni bhūñja" ti.|| ||

"Ko nu taṁ idam ādapayi jātiṁ mā rocesi bhikkhunī" ti.|| ||

3. (Cālābhikkhunī:)|| ||

"Jātassa Māraṇaṁ hoti jāto dukkhāni passati,||
Bandhaṁ vadhaṁ pariklesaṁ tasmā jātiṁ na rocaye.||
Buddho dhammam adesesi jātiyā samati-k-kamaṁ,||
Sabbadukkhappahāṇāya so maṁ sacce nivesayi.||
[133] Ye ca rūpūpagā sattā ye ca āruppaṭṭhāyino,||
Nirodhaṁ appajānantā āgantāro puna-b-bhavan" ti.|| ||

4. Atha kho Māro pāpimā jānāti||
"Maṁ Cālā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 7

Upacālā Suttaṁ

[7.1][pts][than][bps] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Upacālā bhikkhunī pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthiṁ piṇḍāya pāvisi.|| ||

Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena Andhavanaṁ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṁ ajjhoga-hetvā aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||

3. Atha kho Māro pāpimā yena Upacālā bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā upacālaṁ bhikkhuniṁ etad avoca:|| ||

Kattha nu tvaṁ bhikkhunī uppajjitukāmā ti?|| ||

(Upacālā:)|| ||

"Na khv'āhaṁ āvuso katthaci uppajjitukāmā" ti.|| ||

4. (Māro:)|| ||

"Tāvatiṁsā ca Yāmā ca Tusitā cāpi devatā,||
Nimmāṇaratino devā ye devā Vasa-vattino,||
Tattha cittaṁ paṇidhehi ratiṁ pacc'anubhossasī" ti.|| ||

5. (Upacālā:)|| ||

"Tāvatiṁsā ca Yāmā ca Tusitā cāpi devatā,||
Nimmāṇaratino devā ye devā Vasa-vattino,||
Kāmabandhana-badadhā te enti māravasaṁ puna.||
Sabbo ādipito loko sabbo loko padhūpito,||
Sabbo pajjalito loko sabbo loko pakampito,||
Akampitaṁ acalitaṁ aputhu-j-janasevitaṁ,||
Agati yattha Mārassa tattha me nirato mano" ti.|| ||

Atha kho Māro pāpimā jānāti||
"Maṁ Upacālā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 8

Sīsūpacālā Suttaṁ

[8.1][pts][than][bps] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Sīsūpacālā bhikkhunī pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthiṁ piṇḍāya pāvisi.|| ||

Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena Andhavanaṁ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṁ ajjhoga-hetvā aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||

2. Atha kho Māro pāpimā Sīsūpacālā bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā sīsūpacālaṁ bhikkhuniṁ etad avoca:|| ||

"Kassa nu tvaṁ bhikkhunī pāsaṇḍaṁ rocesī" ti?|| ||

3. (Sīsūpacālā:)|| ||

"Na khv'āhaṁ āvuso kassaci pāsaṇḍaṁ rocemi" ti,|| ||

4. (Māro:)|| ||

"Kiṁ nu uddissa muṇḍā'si samaṇī viya dissasi,||
Na ca rocesi pāsaṇḍaṁ kim iva carasi momuhā" ti.|| ||

5. (Sisūpacālā:)|| ||

"Ito bahiddhā pāsaṇḍā diṭṭhīsu pasīdanti ye,||
Na tesaṁ dhammaṁ rocemi na te Dhammassa kovidā.||
[134] Atthi Sakyakule jāto Buddho appaṭi-puggalo,||
Sabb'ābhibhū māranudo sabbattham aparājito,||
Sabbattha mutto asito sabbaṁ passati cakkhumā.||
Sabbakamma-k-khayaṁ patto vimutto upadisaṅkhaye,||
So mayhaṁ Bhagavā Satthā tassa rocemi sāsanan" ti.|| ||

Atha kho Māro pāpimā jānāti||
"Maṁ Sīsūpacālā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 9

Selā Suttaṁ

[9.1][pts][than][bps] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Selā bhikkhunī pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthiṁ piṇḍāya pāvisi.|| ||

Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena Andhavanaṁ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṁ ajjhoga-hetvā aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||

2. Atha kho Māro pāpimā selāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena selā bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā selaṁ bhikkhūniṁ gāthāya ajjhabhāsi:|| ||

"Ken idaṁ pakataṁ bimbaṁ kvan nu bimbassa kārako,||
Kvaṁ ca bimbaṁ samuppannaṁ kvaṁ nu bimbaṁ nirujjhatī" ti.|| ||

3. Atha kho Selāya bhikkhuniyā etad ahosi:|| ||

"Ko nu khvāyaṁ manusso vā amanussā vā gāthaṁ bhāsatī" ti.|| ||

4. Atha kho Selāya bhikkhuniyā etad ahosi:|| ||

"Māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī" ti.|| ||

5. Atha kho Selā bhikkhunī Māro kho ayaṁ pāpimā iti viditvā Māraṁ pāpimantaṁ gāthāhi paccabhāsi:|| ||

"Na-y-idaṁ attakataṁ bimbaṁ na-y-idaṁ parakataṁ aghaṁ,||
Hetuṁ paṭicca sambhūtaṁ hetubhaṅgā nirujjhati.||
Yathā aññataraṁ bījaṁ khette vuttaṁ virūhati,||
Paṭavīrasañ c'āgamma sinehañ ca tad ūbhayaṁ.||
Evaṁ khandhā ca dhātuyo cha ca āyatanā ime,||
Hetuṁ paṭicca sambhūtā hetubhaṅgā nirujjhare" ti.|| ||

Atha kho Māro pāpimā jānāti||
"Maṁ Selā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyīti.|| ||

 

§

 

Sutta 10

Vajirā Suttaṁ

[10.1][pts][than][bps] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vajirā bhikkhunī pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthiṁ piṇḍāya pāvisi.|| ||

Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ [135] piṇḍa-pāta-paṭikkantā yena Andhavanaṁ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṁ ajjhoga-hetvā aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||

2. Atha kho Māro pāpimā Vajirāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena vajirā bhikkhunī ten'upasaṅkami.|| ||

3. Upasaṅkamitvā Vajiraṁ bhikkhuniṁ gāthāya ajjhabhāsi:|| ||

"Kenāyaṁ pakato satto kuvaṁ sattassa kārako,||
Kuvaṁ satto samuppanno kuvaṁ satto nirujjhatī" ti.|| ||

4. Atha kho Vajirāya bhikkhuniyā etad ahosi:|| ||

"Ko nu khvāyaṁ manusso vā amanussā vā gāthaṁ bhāsatī" ti.|| ||

5. Atha kho Vajirāya bhikkhuniyā etad ahosi:|| ||

"Māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī" ti.|| ||

6. Atha kho Vajirā bhikkhunī Māro kho ayaṁ pāpimā iti viditvā Māraṁ pāpimantaṁ gāthāya paccabhāsi:|| ||

"Kiṁ nu satto ti paccesi Māra diṭṭhi-gataṁ nu te,||
Suddha-saṅkhārapuñjo'yaṁ na-y-idha sattūpalabbhati.||
Yathā hi aṅgasambhārā hoti saddo ratho iti,||
Evaṁ khandhesu santesu hoti satto ti sammuti.||
Dukkham eva hi sambhoti dukkhaṁ tiṭṭhati veti ca,||
Nāññatra dukkhā sambhoti nāññaṁ dukkhā nirujjhatī" ti.|| ||

Atha kho Māro pāpimā jānāti||
"Maṁ Vajirā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyīti.|| ||

Bhikkhunī Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement