Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna-Saṁyutta
1. Buddha Vagga
Sutta 2
Vibhaṅga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][rhyc][than][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā||
bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Paṭicca-samuppādaṁ vo bhikkhave, desissāmi||
vibhajissāmi||
taṁ suṇātha||
sādhukaṁ manasi-karotha||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Katamo ca bhikkhave,||
paṭicca-samuppādo?|| ||
Avijjā-paccayā, bhikkhave,||
saṅkhārā||
saṅkhāra-paccayā||
viññāṇaṁ||
viññāṇa-paccayā||
nāma-rūpaṁ ||
nāma-rūpa-paccayā||
saḷāyatanaṁ||
saḷāyatana-paccayā||
phasso||
phassa-paccayā||
vedanā||
vedanā-paccayā||
taṇhā||
taṇhā-paccayā||
upādānaṁ||
upādāna-paccayā||
bhavo||
bhava-paccayā||
jāti||
jāti-paccayā jarā-maraṇaṁ soka-parideva-dukkha-domanassupāyasā sambhavanti.|| ||
Evam etassa kevalassa||
dukkha-k-khandhassa samudayo hoti.|| ||
Ayaṁ vuccati, bhikkhave,||
samuppādo.|| ||
■
Katamañ ca bhikkhave,||
jarā-maraṇaṁ?|| ||
Yā tesaṁ tesaṁ sattāṇaṁ||
tamhi tamhi satta-nikāye||
jarā,||
jīraṇatā,||
khaṇḍiccaṁ,||
pāliccaṁ,||
valittacatā,||
āyuno saṁhāni,||
indriyānaṁ paripāko.|| ||
Ayaṁ vuccati 'jarā'.|| ||
Katamañ ca bhikkhave, maraṇaṁ?|| ||
Yāṁ [3] tesaṁ tesaṁ sattāṇaṁ||
tamhā tamhā satta-nikāyā||
cuti,||
cavanatā,||
bhedo||
antaradhānaṁ||
maccumaraṇaṁ||
kāla-kiriyā||
khandhānaṁ bhedo||
kaḷebarassa nikkhepo||
jīvit'indriyassa upacchedo.|| ||
Idaṁ vuccati 'maraṇaṁ'.|| ||
Iti ayañ ca jarā||
idañ ca maraṇaṁ.|| ||
Idaṁ vuccati, bhikkhave, 'jarā-maraṇaṁ'.|| ||
■
Katamā ca bhikkhave, jāti?|| ||
Yā tesaṁ tesaṁ sattāṇaṁ||
tamhi tamhi satta-nikāye||
jāti||
sañjāti||
okkanti||
nibbatti||
abhinibbatti,||
khandhānaṁ pātubhāvo||
āyatanānaṁ paṭilābho.|| ||
Ayaṁ vuccati bhikkhave, 'jāti'.|| ||
■
Katamo ca' bhikkhave, bhavo?|| ||
Tayo'me bhikkhave, bhavā:||
kāma-bhavo,||
rūpa-bhavo,||
arūpa-bhavo.|| ||
Ayaṁ vuccati, bhikkhave, 'bhavo'.|| ||
■
Katamañ ca bhikkhave upādānaṁ?|| ||
Cattār'imāni, bhikkhave, upādānāni:||
kām'ūpadānaṁ,||
diṭṭh'ūpādānaṁ,||
sīla-b-bat'ūpādānaṁ,||
att'avād'ūpādānaṁ.|| ||
Idaṁ vuccati, bhikkhave, 'upādānaṁ'.|| ||
■
Katamā ca, bhikkhave, taṇhā?|| ||
Chayime bhikkhave, taṇhā-kāyā:||
rūpa-taṇhā||
sadda-taṇhā||
gandha-taṇhā||
rasa-taṇhā||
phoṭṭhabba-taṇhā||
dhamma-taṇhā.|| ||
Ayaṁ vuccati, bhikkhave, 'taṇhā'.|| ||
■
Katamā ca, bhikkhave, vedanā?|| ||
Chayime bhikkhave, vedanā-kāyā:||
cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāṇa-samphassajā vedanā,||
jivhā-samphassajā vedanā,||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā.|| ||
Ayaṁ vuccati, bhikkhave, 'vedanā'.|| ||
■
Katamo ca, bhikkhave, phasso?|| ||
Chayime bhikkhave, phassa-kāyā:||
cakkhu-samphasso,||
sota-samphasso,||
ghāṇa-samphasso,||
jivhā-samphasso,||
kāya-samphasso,||
mano-samphasso.|| ||
Ayaṁ vuccat,i bhikkhave, phasso.|| ||
■
Katamañ ca, bhikkhave, saḷāyatanaṁ?|| ||
Cakkhāyatanaṁ,||
sotāyatanaṁ,||
ghāṇāyatanaṁ,||
jivhāyatanaṁ,||
kāyāyatanaṁ,||
manāyatanaṁ.|| ||
Idaṁ vuccati, bhikkhave, 'saḷāyatanaṁ'.|| ||
■
Katamañ ca, bhikkhave, nāma-rūpaṁ?|| ||
Vedanā,||
saññā,||
cetanā,||
phasso,||
mana-sikāro.|| ||
Idaṁ vuccati nāmaṁ.|| ||
Cattāro [4] ca mahā-bhūtā,||
catunnaṁ ca mahā-bhūtānaṁ upādāya-rūpaṁ.|| ||
Idaṁ vuccati rūpaṁ.|| ||
Iti idañ ca nāmaṁ,||
idañ ca rūpaṁ.|| ||
Idaṁ vuccati bhikkhave, nāma-rūpaṁ.|| ||
■
Katamañ ca, bhikkhave, viññāṇaṁ?|| ||
Chayime, bhikkhave, viññāṇa-kāyā:||
cakkhu-viññāṇaṁ||
sota-viññāṇaṁ||
ghāṇa-viññāṇaṁ||
jivhā-viññāṇaṁ||
kāya-viññāṇaṁ||
mano-viññāṇaṁ.|| ||
Idaṁ vuccati, bhikkhave, 'viññāṇaṁ'.|| ||
■
Katame ca, bhikkhave, saṅkhārā?|| ||
Tayo'me bhikkhave, saṅkhārā:||
kāya-saṅkhāro||
vacī-saṅkhāro||
citta-saṅkhāro.|| ||
Ime vuccanti, bhikkhave, 'saṅkhārā'.|| ||
■
Katamā ca bhikkhave avijjā?|| ||
Yaṁ kho, bhikkhave, dukkhe aññāṇaṁ,||
dukkha-samudaye aññāṇaṁ,||
dukkha-nirodhe aññāṇaṁ,||
dukkha-nirodha-gāminiyā paṭipadāya aññāṇaṁ.|| ||
Ayaṁ vuccati, bhikkhave, 'avijjā'.|| ||
§
Iti kho bhikkhave avijjā-paccayā||
saṅkhārā,||
saṅkhāra-paccayā||
viññāṇaṁ,||
viññāṇa-paccayā||
nāma-rūpaṁ,||
nāma-rūpa-paccayā||
saḷāyatanaṁ,||
saḷāyatana-paccayā||
phasso,||
phassa-paccayā||
vedanā,||
vedanā-paccayā||
taṇhā,||
taṇhā-paccayā||
upādānaṁ,||
upādāna-paccayā||
bhavo,||
bhava-paccayā||
jāti,||
jāti-paccayā||
jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
Avijjāya tv'eva asesa-virāga-nirodhā||
saṅkhāra-nirodho||
saṅkhāra-nirodhā||
viññāṇa-nirodho||
viññāṇa-nirodhā||
nāma-rūpa-nirodho||
nāma-rūpa-nirodhā||
saḷāyatana-nirodho||
saḷāyatana-nirodhā||
phassa-nirodho||
phassa-nirodhā||
vedanā-nirodho||
vedanā-nirodhā||
taṇhā-nirodho||
taṇhā-nirodhā||
upādāna-nirodho||
upādāna-nirodhā||
bhava-nirodho||
bhava-nirodhā||
jāti-nirodho||
jāti-nirodhā||
jarā-maraṇaṁ||
soka-parideva-dukkha-domanāssupāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti|| ||