Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna-Saṁyutta
1. Buddha Vagga

Sutta 2

Vibhaṅga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[2]

[1][rhyc][than][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā||
bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Paṭicca-samuppādaṁ vo bhikkhave, desissāmi||
vibhajissāmi||
taṁ suṇātha||
sādhukaṁ manasi-karotha||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katamo ca bhikkhave,||
paṭicca-samuppādo?|| ||

Avijjā-paccayā, bhikkhave,||
saṅkhārā||
saṅkhāra-paccayā||
viññāṇaṁ||
viññāṇa-paccayā||
nāma-rūpaṁ ||
nāma-rūpa-paccayā||
saḷāyatanaṁ||
saḷāyatana-paccayā||
phasso||
phassa-paccayā||
vedanā||
vedanā-paccayā||
taṇhā||
taṇhā-paccayā||
upādānaṁ||
upādāna-paccayā||
bhavo||
bhava-paccayā||
jāti||
jāti-paccayā jarā-maraṇaṁ soka-parideva-dukkha-domanassupāyasā sambhavanti.|| ||

Evam etassa kevalassa||
dukkha-k-khandhassa samudayo hoti.|| ||

Ayaṁ vuccati, bhikkhave,||
samuppādo.|| ||

 

 

Katamañ ca bhikkhave,||
jarā-maraṇaṁ?|| ||

Yā tesaṁ tesaṁ sattāṇaṁ||
tamhi tamhi satta-nikāye||
jarā,||
jīraṇatā,||
khaṇḍiccaṁ,||
pāliccaṁ,||
valittacatā,||
āyuno saṁhāni,||
indriyānaṁ paripāko.|| ||

Ayaṁ vuccati 'jarā'.|| ||

Katamañ ca bhikkhave, maraṇaṁ?|| ||

Yāṁ [3] tesaṁ tesaṁ sattāṇaṁ||
tamhā tamhā satta-nikāyā||
cuti,||
cavanatā,||
bhedo||
antaradhānaṁ||
maccumaraṇaṁ||
kāla-kiriyā||
khandhānaṁ bhedo||
kaḷebarassa nikkhepo||
jīvit'indriyassa upacchedo.|| ||

Idaṁ vuccati 'maraṇaṁ'.|| ||

Iti ayañ ca jarā||
idañ ca maraṇaṁ.|| ||

Idaṁ vuccati, bhikkhave, 'jarā-maraṇaṁ'.|| ||

 

 

Katamā ca bhikkhave, jāti?|| ||

Yā tesaṁ tesaṁ sattāṇaṁ||
tamhi tamhi satta-nikāye||
jāti||
sañjāti||
okkanti||
nibbatti||
abhinibbatti,||
khandhānaṁ pātubhāvo||
āyatanānaṁ paṭilābho.|| ||

Ayaṁ vuccati bhikkhave, 'jāti'.|| ||

 

 

Katamo ca' bhikkhave, bhavo?|| ||

Tayo'me bhikkhave, bhavā:||
kāma-bhavo,||
rūpa-bhavo,||
arūpa-bhavo.|| ||

Ayaṁ vuccati, bhikkhave, 'bhavo'.|| ||

 

 

Katamañ ca bhikkhave upādānaṁ?|| ||

Cattār'imāni, bhikkhave, upādānāni:||
kām'ūpadānaṁ,||
diṭṭh'ūpādānaṁ,||
sīla-b-bat'ūpādānaṁ,||
att'avād'ūpādānaṁ.|| ||

Idaṁ vuccati, bhikkhave, 'upādānaṁ'.|| ||

 

 

Katamā ca, bhikkhave, taṇhā?|| ||

Chayime bhikkhave, taṇhā-kāyā:||
rūpa-taṇhā||
sadda-taṇhā||
gandha-taṇhā||
rasa-taṇhā||
phoṭṭhabba-taṇhā||
dhamma-taṇhā.|| ||

Ayaṁ vuccati, bhikkhave, 'taṇhā'.|| ||

 

 

Katamā ca, bhikkhave, vedanā?|| ||

Chayime bhikkhave, vedanā-kāyā:||
cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāṇa-samphassajā vedanā,||
jivhā-samphassajā vedanā,||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā.|| ||

Ayaṁ vuccati, bhikkhave, 'vedanā'.|| ||

 

 

Katamo ca, bhikkhave, phasso?|| ||

Chayime bhikkhave, phassa-kāyā:||
cakkhu-samphasso,||
sota-samphasso,||
ghāṇa-samphasso,||
jivhā-samphasso,||
kāya-samphasso,||
mano-samphasso.|| ||

Ayaṁ vuccat,i bhikkhave, phasso.|| ||

 

 

Katamañ ca, bhikkhave, saḷāyatanaṁ?|| ||

Cakkhāyatanaṁ,||
sotāyatanaṁ,||
ghāṇāyatanaṁ,||
jivhāyatanaṁ,||
kāyāyatanaṁ,||
manāyatanaṁ.|| ||

Idaṁ vuccati, bhikkhave, 'saḷāyatanaṁ'.|| ||

 

 

Katamañ ca, bhikkhave, nāma-rūpaṁ?|| ||

Vedanā,||
saññā,||
cetanā,||
phasso,||
mana-sikāro.|| ||

Idaṁ vuccati nāmaṁ.|| ||

Cattāro [4] ca mahā-bhūtā,||
catunnaṁ ca mahā-bhūtānaṁ upādāya-rūpaṁ.|| ||

Idaṁ vuccati rūpaṁ.|| ||

Iti idañ ca nāmaṁ,||
idañ ca rūpaṁ.|| ||

Idaṁ vuccati bhikkhave, nāma-rūpaṁ.|| ||

 

 

Katamañ ca, bhikkhave, viññāṇaṁ?|| ||

Chayime, bhikkhave, viññāṇa-kāyā:||
cakkhu-viññāṇaṁ||
sota-viññāṇaṁ||
ghāṇa-viññāṇaṁ||
jivhā-viññāṇaṁ||
kāya-viññāṇaṁ||
mano-viññāṇaṁ.|| ||

Idaṁ vuccati, bhikkhave, 'viññāṇaṁ'.|| ||

 

 

Katame ca, bhikkhave, saṅkhārā?|| ||

Tayo'me bhikkhave, saṅkhārā:||
kāya-saṅkhāro||
vacī-saṅkhāro||
citta-saṅkhāro.|| ||

Ime vuccanti, bhikkhave, 'saṅkhārā'.|| ||

 

 

Katamā ca bhikkhave avijjā?|| ||

Yaṁ kho, bhikkhave, dukkhe aññāṇaṁ,||
dukkha-samudaye aññāṇaṁ,||
dukkha-nirodhe aññāṇaṁ,||
dukkha-nirodha-gāminiyā paṭipadāya aññāṇaṁ.|| ||

Ayaṁ vuccati, bhikkhave, 'avijjā'.|| ||

 

§

 

Iti kho bhikkhave avijjā-paccayā||
saṅkhārā,||
saṅkhāra-paccayā||
viññāṇaṁ,||
viññāṇa-paccayā||
nāma-rūpaṁ,||
nāma-rūpa-paccayā||
saḷāyatanaṁ,||
saḷāyatana-paccayā||
phasso,||
phassa-paccayā||
vedanā,||
vedanā-paccayā||
taṇhā,||
taṇhā-paccayā||
upādānaṁ,||
upādāna-paccayā||
bhavo,||
bhava-paccayā||
jāti,||
jāti-paccayā||
jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Avijjāya tv'eva asesa-virāga-nirodhā||
saṅkhāra-nirodho||
saṅkhāra-nirodhā||
viññāṇa-nirodho||
viññāṇa-nirodhā||
nāma-rūpa-nirodho||
nāma-rūpa-nirodhā||
saḷāyatana-nirodho||
saḷāyatana-nirodhā||
phassa-nirodho||
phassa-nirodhā||
vedanā-nirodho||
vedanā-nirodhā||
taṇhā-nirodho||
taṇhā-nirodhā||
upādāna-nirodho||
upādāna-nirodhā||
bhava-nirodho||
bhava-nirodhā||
jāti-nirodho||
jāti-nirodhā||
jarā-maraṇaṁ||
soka-parideva-dukkha-domanāssupāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti|| ||


Contact:
E-mail
Copyright Statement