Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna-Saṁyutta
1. Buddha Vagga
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[4. Vipassi] [5. Sikhi] [6. Vessabhu] [7. Kakusandha]
[8. Konāgamaṇa] [9. Kassapa] [10. Mahā Sakyamuni Gotamo Suttaṁ]
Sutta 4
Vipassi Suttaṁ
[4.1][rhyc][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
[4.2][rhyc] Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa pubbeva sambodhā anabhi-sambuddhassa bodhisattassa sato etad ahosi:|| ||
"Kicchaṁ vatāyaṁ loko āpanno||
jāyati ca||
jīyati ca||
mīyati ca||
cavati ca||
uppajjati ca.|| ||
Atha ca pan'imassa||
dukkhassa nissaraṇaṁ||
na-p-pajānāti jarā-maraṇassa.|| ||
Kudassu nāma imassa||
dukkhassa nissaraṇaṁ||
paññāyissati jarā-maraṇassā" ti.|| ||
[4.3][rhyc] Atha kho bhikkhave,||
Vipassissa bodhisattassa||
etad ahosi:|| ||
"Kim hi nu kho sati jarā-maraṇaṁ hoti?|| ||
Kim paccayā jarā-maraṇan" ti?|| ||
Atha kho bhikkhave,||
Vipassissa bodhisattassa||
yoniso mana-sikārā ahu paññāya||
abhisamayo:|| ||
"Jātiyā kho sati||
jarā-maraṇaṁ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||
[4.4][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati jāti hoti?|| ||
Kim paccayā jātī" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Bhave kho sati jāti hoti,||
bhava-paccayā jātī" ti.|| ||
[4.5][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati bhavo hoti?|| ||
Kim paccayā bhavo" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||
[4.6][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati upādānaṁ hoti?|| ||
Kim paccayā upādānan" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso [6] mana-sikārā ahu paññāya abhisamayo:|| ||
"Taṇhāya kho sati upādānaṁ hoti,||
taṇhā-paccayā upādānan" ti.|| ||
[4.7][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati taṇhā hoti?|| ||
Kim paccayā taṇhā" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||
[4.8][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati vedanā hoti?|| ||
Kim paccayā vedanā" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Phasso kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||
[4.9][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati phasso hoti?|| ||
Kim paccayā phasso" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||
[4.10][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati saḷāyatanaṁ hoti?|| ||
Kim paccayā saḷāyatanan" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Nāma-rūpe kho sati saḷāyatanaṁ hoti,||
Nāma-rūpa-paccayā saḷāyatanan" ti.|| ||
[4.11][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati nāma-rūpaṁ hoti?|| ||
Kim paccayā nāma-rūpan" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Viññāṇe kho sati nāma-rūpaṁ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||
[4.12][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati viññāṇaṁ hoti?|| ||
Kim paccayā viññāṇan" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saṅkhāresu kho sati viññāṇaṁ hoti,||
saṅkhāra-paccayā viññāṇan" ti.|| ||
[4.13][rhyc] Atha kho bhikkhave Vipassissa bodhisattassa etad [7] ahosi:|| ||
"Kim hi nu kho sati saṅkhārā honti?||
Kim paccayā saṅkhārā" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Avijjāya kho sati saṅkhārā honti,||
avijjā-paccayā saṅkhārā" ti.|| ||
[4.14][rhyc] Iti h'idaṁ||
avijjā-paccayā||
saṅkhārā,||
saṅkhāra-paccayā||
viññāṇaṁ,||
viññāṇa-paccayā||
nāma-rūpaṁ,||
nāma-rūpa-paccayā||
saḷāyatanaṁ,||
saḷāyatana-paccayā||
phasso,||
phassa-paccayā||
vedanā,||
vedanā-paccayā||
taṇhā,||
taṇhā-paccayā||
upādānaṁ,||
upādāna-paccayā||
bhavo,||
bhava-paccayā||
jāti,||
jāti-paccayā||
jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa||
dukkha-k-khandhassa samudayo hoti.|| ||
[4.15][rhyc] "Samudayo samudayo" ti||
kho bhikkhave,||
Vipassissa bodhisattassa||
pubbe ananussutesu dhammesu||
cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||
II
[4.16][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati jarā-maraṇaṁ na hoti?|| ||
Kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Jātiyā kho asati jarā-maraṇaṁ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||
[4.17][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati jāti na hoti?|| ||
Kissa nirodhā jāti-nirodho" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||
[4.18][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati bhavo na hoti?|| ||
Kissa nirodhā bhava-nirodho" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||
[4.19][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati upādānaṁ na hoti?|| ||
Kissa nirodhā upādāna-nirodho" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Taṇhāya kho asati upādānaṁ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||
[8] [4.20][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati taṇhā na hoti?|| ||
Kissa nirodhā taṇhā-nirodho" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Vedanāya kho asati taṇhā na hoti,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||
[4.21][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati vedanā na hoti?|| ||
Kissa nirodhā vedanā-nirodho" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||
[4.22][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati phasso na hoti?|| ||
Kissa nirodhā phassa-nirodho" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||
[4.23][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati saḷāyatanaṁ na hoti?|| ||
Kissa nirodhā saḷāyatana-nirodho" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Nāma-rūpe kho asati saḷāyatanaṁ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||
[4.24][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati nāma-rūpaṁ na hoti?|| ||
Kissa nirodhā nāma-rūpa-nirodho" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Viññāṇe kho asati nāma-rūpaṁ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||
[4.25][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati viññāṇaṁ na hoti?|| ||
Kissa nirodhā viññāṇa-nirodho" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saṅkhāresu kho asati viññāṇaṁ na hoti,||
aṅkhāranirodhā viññāṇa-nirodho" ti.|| ||
[9] [4.26][rhyc] Atha kho bhikkhave, Vipassissa bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati saṅkhārā na honti?|| ||
Kissa nirodhā saṅkhāra-nirodho" ti?|| ||
Atha kho bhikkhave, Vipassissa bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Avijjāya kho asati saṅkhārā na honti,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||
[4.27][rhyc] Iti h'idaṁ||
avijjā-nirodhā||
saṅkhāra-nirodho,||
saṅkhāra-nirodhā||
viññāṇa-nirodho,||
viññāṇa-nirodhā||
nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā||
saḷāyatana-nirodho,||
saḷāyatana-nirodhā||
phassa-nirodho,||
phassa-nirodhā||
vedanā-nirodho,||
vedanā-nirodhā||
taṇhā-nirodho,||
taṇhā-nirodhā||
upādāna-nirodho,||
upādāna-nirodhā||
bhava-nirodho,||
bhava-nirodhā||
jāti-nirodho,||
jāti-nirodhā||
jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
[4.28][rhyc] "Nirodho, nirodho" ti kho bhikkhave, Vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādī.'" ti.|| ||
Sutta 5
Sikī Suttaṁ
[5.1][rhyc][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
[5.2][rhyc] Sikī bhikkhave, Bhagavato arahato Sammā Sambuddhassa pubbeva sambodhā anabhi-sambuddhassa bodhisattassa sato etad ahosi:|| ||
"Kicchaṁ vatāyaṁ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca.|| ||
Atha ca pan'imassa dukkhassa nissaraṇaṁ na-p-pajānāti jarā-maraṇassa.|| ||
Kudassu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarā-maraṇassā" ti.|| ||
[5.3][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati jarā-maraṇaṁ hoti?|| ||
Kim paccayā jarā-maraṇan" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Jātiyā kho sati jarā-maraṇaṁ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||
[5.4][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati jāti hoti?|| ||
Kim paccayā jātī" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Bhave kho sati jāti hoti,||
bhava-paccayā jātī" ti.|| ||
[5.5][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati bhavo hoti?|| ||
Kim paccayā bhavo" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||
[5.6][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati upādānaṁ hoti?|| ||
Kim paccayā upādānan" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Taṇhāya kho sati upādānaṁ hoti,||
taṇhā-paccayā upādānan" ti.|| ||
[5.7][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati taṇhā hoti?|| ||
Kim paccayā taṇhā" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||
[5.8][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati vedanā hoti?|| ||
Kim paccayā vedanā" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Phasso kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||
[5.9][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati phasso hoti?|| ||
Kim paccayā phasso" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||
[5.10][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati saḷāyatanaṁ hoti?|| ||
Kim paccayā saḷāyatanan" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Nāma-rūpe kho sati saḷāyatanaṁ hoti.||
Nāma-rūpa-paccayā saḷāyatanan" ti.|| ||
[5.11][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati nāma-rūpaṁ hoti?|| ||
Kim paccayā nāma-rūpan" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Viññāṇe kho sati nāma-rūpaṁ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||
[5.12][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati viññāṇaṁ hoti?|| ||
Kim paccayā viññāṇan" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saṅkhāresu kho sati viññāṇaṁ hoti,||
saṅkhāra-paccayā viññāṇan" ti.|| ||
[5.13][rhyc] Atha kho bhikkhave Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati saṅkhārā honti?||
Kim paccayā saṅkhārā" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Avijjāya kho sati saṅkhārā honti,||
avijjā-paccayā saṅkhārā" ti.|| ||
[5.14][rhyc] Iti h'idaṁ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ,||
nāma-rūpa-paccayā saḷāyatanaṁ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
[5.15][rhyc] "Samudayo samudayo" ti kho bhikkhave,||
Sikī bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||
II
[5.16][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati jarā-maraṇaṁ na hoti?||
Kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Jātiyā kho asati jarā-maraṇaṁ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||
[5.17][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati jāti na hoti?||
Kissa nirodhā jāti-nirodho" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||
[5.18][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati bhavo na hoti?||
Kissa nirodhā bhava-nirodho" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||
[5.19][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati upādānaṁ na hoti?||
Kissa nirodhā upādāna-nirodho" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Taṇhāya kho asati upādānaṁ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||
[5.20][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati taṇhā na hoti?||
Kissa nirodhā taṇhā-nirodho" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Vedanāya kho asati taṇhā na hoti,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||
[5.21][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati vedanā na hoti?||
Kissa nirodhā vedanā-nirodho" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||
[5.22][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati phasso na hoti?||
Kissa nirodhā phassa-nirodho" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||
[5.23][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati saḷāyatanaṁ na hoti?||
Kissa nirodhā saḷāyatana-nirodho" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Nāma-rūpe kho asati saḷāyatanaṁ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||
[5.24][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati nāma-rūpaṁ na hoti?||
Kissa nirodhā nāma-rūpa-nirodho" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Viññāṇe kho asati nāma-rūpaṁ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||
[5.25][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati viññāṇaṁ na hoti?||
Kissa nirodhā viññāṇa-nirodho" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saṅkhāresu kho asati viññāṇaṁ na hoti,||
aṅkhāranirodhā viññāṇa-nirodho" ti.|| ||
[5.26][rhyc] Atha kho bhikkhave, Sikī bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati saṅkhārā na honti?||
Kissa nirodhā saṅkhāra-nirodho" ti?|| ||
Atha kho bhikkhave, Sikī bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Avijjāya kho asati saṅkhārā na honti,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||
[5.27][rhyc] Iti h'idaṁ avijjā-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
[5.28][rhyc] "Nirodho, nirodho" ti kho bhikkhave, Sikī bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
Paññā udapādi,||
Vijjā udapādi,||
āloko udapādī' ti.|| ||
Sutta 6
Vessabhu Suttaṁ
[6.1][rhyc][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
[6.2][rhyc] Vessabhu bhikkhave, Bhagavato arahato Sammā Sambuddhassa pubbeva sambodhā anabhi-sambuddhassa bodhisattassa sato etad ahosi:|| ||
"Kicchaṁ vatāyaṁ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca.|| ||
Atha ca pan'imassa dukkhassa nissaraṇaṁ na-p-pajānāti jarā-maraṇassa.|| ||
Kudassu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarā-maraṇassā" ti.|| ||
[6.3][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati jarā-maraṇaṁ hoti?|| ||
Kim paccayā jarā-maraṇan" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Jātiyā kho sati jarā-maraṇaṁ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||
[6.4][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati jāti hoti?|| ||
Kim paccayā jātī" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Bhave kho sati jāti hoti,||
bhava-paccayā jātī" ti.|| ||
[6.5][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati bhavo hoti?|| ||
Kim paccayā bhavo" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||
[6.6][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati upādānaṁ hoti?|| ||
Kim paccayā upādānan" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Taṇhāya kho sati upādānaṁ hoti,||
taṇhā-paccayā upādānan" ti.|| ||
[6.7][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati taṇhā hoti?|| ||
Kim paccayā taṇhā" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||
[6.8][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati vedanā hoti?|| ||
Kim paccayā vedanā" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Phasso kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||
[6.9][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati phasso hoti?|| ||
Kim paccayā phasso" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||
[6.10][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati saḷāyatanaṁ hoti?|| ||
Kim paccayā saḷāyatanan" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Nāma-rūpe kho sati saḷāyatanaṁ hoti.||
Nāma-rūpa-paccayā saḷāyatanan" ti.|| ||
[6.11][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati nāma-rūpaṁ hoti?|| ||
Kim paccayā nāma-rūpan" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Viññāṇe kho sati nāma-rūpaṁ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||
[6.12][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati viññāṇaṁ hoti?|| ||
Kim paccayā viññāṇan" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saṅkhāresu kho sati viññāṇaṁ hoti,||
saṅkhāra-paccayā viññāṇan" ti.|| ||
[6.13][rhyc] Atha kho bhikkhave Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati saṅkhārā honti?||
Kim paccayā saṅkhārā" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Avijjāya kho sati saṅkhārā honti,||
avijjā-paccayā saṅkhārā" ti.|| ||
[6.14][rhyc] Iti h'idaṁ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ,||
nāma-rūpa-paccayā saḷāyatanaṁ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
[6.15][rhyc] "Samudayo samudayo" ti kho bhikkhave,||
Vessabhu bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||
II
[6.16][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati jarā-maraṇaṁ na hoti?||
Kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Jātiyā kho asati jarā-maraṇaṁ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||
[6.17][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati jāti na hoti?||
Kissa nirodhā jāti-nirodho" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||
[6.18][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati bhavo na hoti?||
Kissa nirodhā bhava-nirodho" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||
[6.19][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati upādānaṁ na hoti?||
Kissa nirodhā upādāna-nirodho" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Taṇhāya kho asati upādānaṁ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||
[6.20][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati taṇhā na hoti?||
Kissa nirodhā taṇhā-nirodho" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Vedanāya kho asati taṇhā na hoti,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||
[6.21][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati vedanā na hoti?||
Kissa nirodhā vedanā-nirodho" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||
[6.22][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati phasso na hoti?||
Kissa nirodhā phassa-nirodho" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||
[6.23][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati saḷāyatanaṁ na hoti?||
Kissa nirodhā saḷāyatana-nirodho" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Nāma-rūpe kho asati saḷāyatanaṁ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||
[6.24][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati nāma-rūpaṁ na hoti?||
Kissa nirodhā nāma-rūpa-nirodho" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Viññāṇe kho asati nāma-rūpaṁ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||
[6.25][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati viññāṇaṁ na hoti?||
Kissa nirodhā viññāṇa-nirodho" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saṅkhāresu kho asati viññāṇaṁ na hoti,||
aṅkhāranirodhā viññāṇa-nirodho" ti.|| ||
[6.26][rhyc] Atha kho bhikkhave, Vessabhu bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati saṅkhārā na honti?||
Kissa nirodhā saṅkhāra-nirodho" ti?|| ||
Atha kho bhikkhave, Vessabhu bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Avijjāya kho asati saṅkhārā na honti,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||
[6.27][rhyc] Iti h'idaṁ avijjā-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
[6.28][rhyc] "Nirodho, nirodho" ti kho bhikkhave, Vessabhu bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
Paññā udapādi,||
Vijjā udapādi,||
āloko udapādī' ti.|| ||
Sutta 7
Kakusandho Suttaṁ
[7.1][rhyc][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
[7.2][rhyc] Kakusandho bhikkhave, Bhagavato arahato Sammā Sambuddhassa pubbeva sambodhā anabhi-sambuddhassa bodhisattassa sato etad ahosi:|| ||
"Kicchaṁ vatāyaṁ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca.|| ||
Atha ca pan'imassa dukkhassa nissaraṇaṁ na-p-pajānāti jarā-maraṇassa.|| ||
Kudassu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarā-maraṇassā" ti.|| ||
[7.3][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati jarā-maraṇaṁ hoti?|| ||
Kim paccayā jarā-maraṇan" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Jātiyā kho sati jarā-maraṇaṁ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||
[7.4][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati jāti hoti?|| ||
Kim paccayā jātī" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Bhave kho sati jāti hoti,||
bhava-paccayā jātī" ti.|| ||
[7.5][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati bhavo hoti?|| ||
Kim paccayā bhavo" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||
[7.6][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati upādānaṁ hoti?|| ||
Kim paccayā upādānan" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Taṇhāya kho sati upādānaṁ hoti,||
taṇhā-paccayā upādānan" ti.|| ||
[7.7][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati taṇhā hoti?|| ||
Kim paccayā taṇhā" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||
[7.8][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati vedanā hoti?|| ||
Kim paccayā vedanā" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Phasso kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||
[7.9][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati phasso hoti?|| ||
Kim paccayā phasso" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||
[7.10][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati saḷāyatanaṁ hoti?|| ||
Kim paccayā saḷāyatanan" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Nāma-rūpe kho sati saḷāyatanaṁ hoti.||
Nāma-rūpa-paccayā saḷāyatanan" ti.|| ||
[7.11][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati nāma-rūpaṁ hoti?|| ||
Kim paccayā nāma-rūpan" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Viññāṇe kho sati nāma-rūpaṁ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||
[7.12][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati viññāṇaṁ hoti?|| ||
Kim paccayā viññāṇan" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saṅkhāresu kho sati viññāṇaṁ hoti,||
saṅkhāra-paccayā viññāṇan" ti.|| ||
[7.13][rhyc] Atha kho bhikkhave Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati saṅkhārā honti?||
Kim paccayā saṅkhārā" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Avijjāya kho sati saṅkhārā honti,||
avijjā-paccayā saṅkhārā" ti.|| ||
[7.14][rhyc] Iti h'idaṁ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ,||
nāma-rūpa-paccayā saḷāyatanaṁ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
[7.15][rhyc] "Samudayo samudayo" ti kho bhikkhave,||
Kakusandho bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||
II
[7.16][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati jarā-maraṇaṁ na hoti?||
Kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Jātiyā kho asati jarā-maraṇaṁ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||
[7.17][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati jāti na hoti?||
Kissa nirodhā jāti-nirodho" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||
[7.18][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati bhavo na hoti?||
Kissa nirodhā bhava-nirodho" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||
[7.19][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati upādānaṁ na hoti?||
Kissa nirodhā upādāna-nirodho" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Taṇhāya kho asati upādānaṁ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||
[7.20][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati taṇhā na hoti?||
Kissa nirodhā taṇhā-nirodho" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Vedanāya kho asati taṇhā na hoti,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||
[7.21][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati vedanā na hoti?||
Kissa nirodhā vedanā-nirodho" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||
[7.22][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati phasso na hoti?||
Kissa nirodhā phassa-nirodho" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||
[7.23][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati saḷāyatanaṁ na hoti?||
Kissa nirodhā saḷāyatana-nirodho" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Nāma-rūpe kho asati saḷāyatanaṁ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||
[7.24][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati nāma-rūpaṁ na hoti?||
Kissa nirodhā nāma-rūpa-nirodho" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Viññāṇe kho asati nāma-rūpaṁ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||
[7.25][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati viññāṇaṁ na hoti?||
Kissa nirodhā viññāṇa-nirodho" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saṅkhāresu kho asati viññāṇaṁ na hoti,||
aṅkhāranirodhā viññāṇa-nirodho" ti.|| ||
[7.26][rhyc] Atha kho bhikkhave, Kakusandho bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati saṅkhārā na honti?||
Kissa nirodhā saṅkhāra-nirodho" ti?|| ||
Atha kho bhikkhave, Kakusandho bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Avijjāya kho asati saṅkhārā na honti,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||
[7.27][rhyc] Iti h'idaṁ avijjā-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
[7.28][rhyc] "Nirodho, nirodho" ti kho bhikkhave, Kakusandho bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
Paññā udapādi,||
Vijjā udapādi,||
āloko udapādī' ti.|| ||
Sutta 8
Koṇāgamano Suttaṁ
[8.1][rhyc][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
[8.2][rhyc] Koṇāgamano bhikkhave, Bhagavato arahato Sammā Sambuddhassa pubbeva sambodhā anabhi-sambuddhassa bodhisattassa sato etad ahosi:|| ||
"Kicchaṁ vatāyaṁ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca.|| ||
Atha ca pan'imassa dukkhassa nissaraṇaṁ na-p-pajānāti jarā-maraṇassa.|| ||
Kudassu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarā-maraṇassā" ti.|| ||
[8.3][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati jarā-maraṇaṁ hoti?|| ||
Kim paccayā jarā-maraṇan" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Jātiyā kho sati jarā-maraṇaṁ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||
[8.4][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati jāti hoti?|| ||
Kim paccayā jātī" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Bhave kho sati jāti hoti,||
bhava-paccayā jātī" ti.|| ||
[8.5][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati bhavo hoti?|| ||
Kim paccayā bhavo" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||
[8.6][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati upādānaṁ hoti?|| ||
Kim paccayā upādānan" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Taṇhāya kho sati upādānaṁ hoti,||
taṇhā-paccayā upādānan" ti.|| ||
[8.7][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati taṇhā hoti?|| ||
Kim paccayā taṇhā" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||
[8.8][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati vedanā hoti?|| ||
Kim paccayā vedanā" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Phasso kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||
[8.9][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati phasso hoti?|| ||
Kim paccayā phasso" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||
[8.10][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati saḷāyatanaṁ hoti?|| ||
Kim paccayā saḷāyatanan" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Nāma-rūpe kho sati saḷāyatanaṁ hoti.||
Nāma-rūpa-paccayā saḷāyatanan" ti.|| ||
[8.11][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati nāma-rūpaṁ hoti?|| ||
Kim paccayā nāma-rūpan" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Viññāṇe kho sati nāma-rūpaṁ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||
[8.12][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati viññāṇaṁ hoti?|| ||
Kim paccayā viññāṇan" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saṅkhāresu kho sati viññāṇaṁ hoti,||
saṅkhāra-paccayā viññāṇan" ti.|| ||
[8.13][rhyc] Atha kho bhikkhave Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati saṅkhārā honti?||
Kim paccayā saṅkhārā" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Avijjāya kho sati saṅkhārā honti,||
avijjā-paccayā saṅkhārā" ti.|| ||
[8.14][rhyc] Iti h'idaṁ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ,||
nāma-rūpa-paccayā saḷāyatanaṁ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
[8.15][rhyc] "Samudayo samudayo" ti kho bhikkhave,||
Koṇāgamano bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||
II
[8.16][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati jarā-maraṇaṁ na hoti?||
Kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Jātiyā kho asati jarā-maraṇaṁ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||
[8.17][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati jāti na hoti?||
Kissa nirodhā jāti-nirodho" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||
[8.18][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati bhavo na hoti?||
Kissa nirodhā bhava-nirodho" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||
[8.19][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati upādānaṁ na hoti?||
Kissa nirodhā upādāna-nirodho" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Taṇhāya kho asati upādānaṁ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||
[8.20][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati taṇhā na hoti?||
Kissa nirodhā taṇhā-nirodho" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Vedanāya kho asati taṇhā na hoti,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||
[8.21][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati vedanā na hoti?||
Kissa nirodhā vedanā-nirodho" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||
[8.22][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati phasso na hoti?||
Kissa nirodhā phassa-nirodho" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||
[8.23][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati saḷāyatanaṁ na hoti?||
Kissa nirodhā saḷāyatana-nirodho" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Nāma-rūpe kho asati saḷāyatanaṁ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||
[8.24][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati nāma-rūpaṁ na hoti?||
Kissa nirodhā nāma-rūpa-nirodho" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Viññāṇe kho asati nāma-rūpaṁ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||
[8.25][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati viññāṇaṁ na hoti?||
Kissa nirodhā viññāṇa-nirodho" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saṅkhāresu kho asati viññāṇaṁ na hoti,||
aṅkhāranirodhā viññāṇa-nirodho" ti.|| ||
[8.26][rhyc] Atha kho bhikkhave, Koṇāgamano bodhisattassa etad ahosi:|| ||
"Kim hi nu kho asati saṅkhārā na honti?||
Kissa nirodhā saṅkhāra-nirodho" ti?|| ||
Atha kho bhikkhave, Koṇāgamano bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Avijjāya kho asati saṅkhārā na honti,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||
[8.27][rhyc] Iti h'idaṁ avijjā-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
[8.28][rhyc] "Nirodho, nirodho" ti kho bhikkhave, Koṇāgamano bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
Paññā udapādi,||
Vijjā udapādi,||
āloko udapādī' ti.|| ||
Sutta 9
Kassapo Suttaṁ
[9.1][rhyc][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
[9.2][rhyc] Kassapo bhikkhave, Bhagavato arahato Sammā Sambuddhassa pubbeva sambodhā anabhi-sambuddhassa bodhisattassa sato etad ahosi:|| ||
"Kicchaṁ vatāyaṁ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca.|| ||
Atha ca pan'imassa dukkhassa nissaraṇaṁ na-p-pajānāti jarā-maraṇassa.|| ||
Kudassu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarā-maraṇassā" ti.|| ||
[9.3][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati jarā-maraṇaṁ hoti?|| ||
Kim paccayā jarā-maraṇan" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Jātiyā kho sati jarā-maraṇaṁ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||
[9.4][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati jāti hoti?|| ||
Kim paccayā jātī" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Bhave kho sati jāti hoti,||
bhava-paccayā jātī" ti.|| ||
[9.5][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati bhavo hoti?|| ||
Kim paccayā bhavo" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||
[9.6][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati upādānaṁ hoti?|| ||
Kim paccayā upādānan" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Taṇhāya kho sati upādānaṁ hoti,||
taṇhā-paccayā upādānan" ti.|| ||
[9.7][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati taṇhā hoti?|| ||
Kim paccayā taṇhā" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||
[9.8][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati vedanā hoti?|| ||
Kim paccayā vedanā" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Phasso kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||
[9.9][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati phasso hoti?|| ||
Kim paccayā phasso" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||
[9.10][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati saḷāyatanaṁ hoti?|| ||
Kim paccayā saḷāyatanan" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Nāma-rūpe kho sati saḷāyatanaṁ hoti.||
Nāma-rūpa-paccayā saḷāyatanan" ti.|| ||
[9.11][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati nāma-rūpaṁ hoti?|| ||
Kim paccayā nāma-rūpan" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Viññāṇe kho sati nāma-rūpaṁ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||
[9.12][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati viññāṇaṁ hoti?|| ||
Kim paccayā viññāṇan" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saṅkhāresu kho sati viññāṇaṁ hoti,||
saṅkhāra-paccayā viññāṇan" ti.|| ||
[9.13][rhyc] Atha kho bhikkhave Kassapo bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati saṅkhārā honti?||
Kim paccayā saṅkhārā" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Avijjāya kho sati saṅkhārā honti,||
avijjā-paccayā saṅkhārā" ti.|| ||
[9.14][rhyc] Iti h'idaṁ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ,||
nāma-rūpa-paccayā saḷāyatanaṁ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
[9.15][rhyc] "Samudayo samudayo" ti kho bhikkhave,||
Kassapo bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||
II
[9.16][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati jarā-maraṇaṁ na hoti?||
Kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Jātiyā kho asati jarā-maraṇaṁ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||
[9.17][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati jāti na hoti?||
Kissa nirodhā jāti-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||
[9.18][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati bhavo na hoti?||
Kissa nirodhā bhava-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||
[9.19][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati upādānaṁ na hoti?||
Kissa nirodhā upādāna-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Taṇhāya kho asati upādānaṁ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||
[9.20][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati taṇhā na hoti?||
Kissa nirodhā taṇhā-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Vedanāya kho asati taṇhā na hoti,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||
[9.21][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati vedanā na hoti?||
Kissa nirodhā vedanā-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||
[9.22][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati phasso na hoti?||
Kissa nirodhā phassa-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||
[9.23][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati saḷāyatanaṁ na hoti?||
Kissa nirodhā saḷāyatana-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Nāma-rūpe kho asati saḷāyatanaṁ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||
[9.24][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati nāma-rūpaṁ na hoti?||
Kissa nirodhā nāma-rūpa-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Viññāṇe kho asati nāma-rūpaṁ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||
[9.25][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati viññāṇaṁ na hoti?||
Kissa nirodhā viññāṇa-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saṅkhāresu kho asati viññāṇaṁ na hoti,||
aṅkhāranirodhā viññāṇa-nirodho" ti.|| ||
[9.26][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati saṅkhārā na honti?||
Kissa nirodhā saṅkhāra-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Avijjāya kho asati saṅkhārā na honti,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||
[9.27][rhyc] Iti h'idaṁ avijjā-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
[9.28][rhyc] "Nirodho, nirodho" ti kho bhikkhave, Kassapo bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
Paññā udapādi,||
Vijjā udapādi,||
āloko udapādī' ti.|| ||
Sutta 10
Mahā Sakyamuni Gotamo Suttaṁ
[10.1][rhyc][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
[10.2][rhyc] Pubbe va me bhikkhave sambodhā anabbisambuddhassa bodhisattassa sato etad ahosi:|| ||
"Kicchaṁ vatāyaṁ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca.|| ||
Atha ca pan'imassa dukkhassa nissaraṇaṁ na-p-pajānāti jarā-maraṇassa.|| ||
Kudassu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarā-maraṇassā" ti.|| ||
[10.3][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati jarā-maraṇaṁ hoti?|| ||
Kim paccayā jarā-maraṇan" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Jātiyā kho sati jarā-maraṇaṁ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||
[10.4][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati jāti hoti?|| ||
Kim paccayā jātī" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Bhave kho sati jāti hoti,||
bhava-paccayā jātī" ti.|| ||
[10.5][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati bhavo hoti?|| ||
Kim paccayā bhavo" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||
[10.6][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati upādānaṁ hoti?|| ||
Kim paccayā upādānan" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Taṇhāya kho sati upādānaṁ hoti,||
taṇhā-paccayā upādānan" ti.|| ||
[10.7][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati taṇhā hoti?|| ||
Kim paccayā taṇhā" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||
[10.8][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati vedanā hoti?|| ||
Kim paccayā vedanā" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Phasso kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||
[10.9][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati phasso hoti?|| ||
Kim paccayā phasso" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||
[10.10][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati saḷāyatanaṁ hoti?|| ||
Kim paccayā saḷāyatanan" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Nāma-rūpe kho sati saḷāyatanaṁ hoti.||
Nāma-rūpa-paccayā saḷāyatanan" ti.|| ||
[10.11][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati nāma-rūpaṁ hoti?|| ||
Kim paccayā nāma-rūpan" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Viññāṇe kho sati nāma-rūpaṁ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||
[10.12][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho sati viññāṇaṁ hoti?|| ||
Kim paccayā viññāṇan" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saṅkhāresu kho sati viññāṇaṁ hoti,||
saṅkhāra-paccayā viññāṇan" ti.|| ||
[10.13][rhyc] Atha kho bhikkhave Kassapo bodhisattassa etad ahosi:|| ||
"Kim hi nu kho sati saṅkhārā honti?||
Kim paccayā saṅkhārā" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Avijjāya kho sati saṅkhārā honti,||
avijjā-paccayā saṅkhārā" ti.|| ||
[10.14][rhyc] Iti h'idaṁ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ,||
nāma-rūpa-paccayā saḷāyatanaṁ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
[10.15][rhyc] "Samudayo samudayo" ti kho me bhikkhave,||
pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||
II
[10.16][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati jarā-maraṇaṁ na hoti?||
Kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Jātiyā kho asati jarā-maraṇaṁ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||
[10.17][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu [11] kho asati jāti na hoti?||
Kissa nirodhā jāti-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||
[10.18][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati bhavo na hoti?||
Kissa nirodhā bhava-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||
[10.19][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati upādānaṁ na hoti?||
Kissa nirodhā upādāna-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Taṇhāya kho asati upādānaṁ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||
[10.20][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati taṇhā na hoti?||
Kissa nirodhā taṇhā-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Vedanāya kho asati taṇhā na hoti,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||
[10.21][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati vedanā na hoti?||
Kissa nirodhā vedanā-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||
[10.22][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati phasso na hoti?||
Kissa nirodhā phassa-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||
[10.23][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati saḷāyatanaṁ na hoti?||
Kissa nirodhā saḷāyatana-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Nāma-rūpe kho asati saḷāyatanaṁ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||
[10.24][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati nāma-rūpaṁ na hoti?||
Kissa nirodhā nāma-rūpa-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Viññāṇe kho asati nāma-rūpaṁ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||
[10.25][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati viññāṇaṁ na hoti?||
Kissa nirodhā viññāṇa-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Saṅkhāresu kho asati viññāṇaṁ na hoti,||
aṅkhāranirodhā viññāṇa-nirodho" ti.|| ||
[10.26][rhyc] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||
"Kim hi nu kho asati saṅkhārā na honti?||
Kissa nirodhā saṅkhāra-nirodho" ti?|| ||
Tassa mayhaṁ bhikkhave, yoniso mana-sikārā ahu paññāya abhisamayo:|| ||
"Avijjāya kho asati saṅkhārā na honti,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||
[10.27][rhyc] Iti h'idaṁ avijjā-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
[10.28][rhyc] "Nirodho, nirodho" ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
Paññā udapādi,||
Vijjā udapādi,||
āloko udapādī' ti.|| ||