Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
2. Āhāra Vagga
Sutta 12
Moḷiya-Phagguna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Sāvatthiyaṁ-|| ||
[13] 2. "Cattāro me bhikkhave,||
āhārā bhūtānaṁ vā sattāṇaṁ ṭhitiyā,||
sambhavesīnaṁ vā anuggahāya.|| ||
Katame cattāro?|| ||
Kabalinkāro āhāro||
oḷāriko vā sukhumo vā,||
phasso dutiyo,||
mano-sañcetanā tatiyā,||
viññāṇaṁ catutthaṁ.|| ||
Ime kho bhikkhave,||
cattāro āhārā bhūtānaṁ vā sattāṇaṁ ṭhitiyā,||
sambhavesīnaṁ vā anuggahāyā" ti.|| ||
3. Evaṁ vutte āyasmā Moḷiya-Phagguno Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante viññāṇahāraṁ āhāretī" ti?|| ||
"No kallo pañho" ti Bhagavā avoca.|| ||
"'Āhāretī' ti ahaṁ na vadāmi.|| ||
'Āhāretī' ti c'āhaṁ vadeyya,||
tatr'assa kallo pañho:|| ||
'Ko nu kho bhante, āhāretī' ti?|| ||
Evañ c'āhaṁ na vadāmi,||
evaṁ maṁ avadantaṁ yo evaṁ puccheyya:|| ||
'Kissa nu kho bhante Viññāṇ'āhāro' ti?|| ||
esa kallo pañho.|| ||
Tatra kallaṁ veyyākaraṇaṁ,|| ||
Viññāṇ'āhāro āyatiṁ puna-b-bhav-ā-bhinibbattiyā paccayo.|| ||
Tasmiṁ bhūte sati saḷāyatanaṁ,||
saḷāyatana-paccayā phasso" ti.|| ||
■
"Ko nu kho bhante, phusatī" ti?|| ||
"No kallo pañho" ti Bhagavā avoca.|| ||
"'Phusatī' ti ahaṁ na vadāmi.|| ||
'Phusatī' ti c'āhaṁ vadeyyaṁ,||
tatr'assa kallo pañho|| ||
'Ko nu kho bhante, phusatī' ti.|| ||
Evaṁ c'āhaṁ na vadāmi,||
evaṁ maṁ avadantaṁ yo evaṁ puccheyya:|| ||
'Kim paccayā nu kho bhante, phasso' ti?|| ||
esa kallo pañho.|| ||
Tatra kallaṁ veyyākaraṇaṁ|| ||
Saḷāyatana-paccayā phasso||
phassa-paccayā vedanā" ti.|| ||
■
"Ko nu kho bhante, vediyatī" ti?|| ||
"No kallo pañho" ti Bhagavā avoca.|| ||
"'Vediyatī' ti ahaṁ na vadāmi.|| ||
'Vediyatī' ti c'āhaṁ vadeyyaṁ,||
tatr'assa kallo pañho|| ||
'Ko nu kho bhante, vediyatī" ti?|| ||
evaṁ c'āhaṁ na vadāmi||
evaṁ maṁ avadantaṁ yo evaṁ puccheyya|| ||
'Kim paccayā nu kho bhante vedanā' ti?|| ||
esa kallo pañho.|| ||
Tatra kallaṁ veyyākaraṇaṁ|| ||
Phassa-paccayā vedanā,||
vedanā-paccayā taṇhā" ti.|| ||
■
"Ko nu kho bhante, taṇhīyatī" ti?|| ||
"No kallo pañho" ti Bhagavā avoca.|| ||
"'Taṇhīyatī' ti ahaṁ na vadāmi.|| ||
[14] 'Taṇhīyatī' ti c'āhaṁ vadeyyaṁ,||
tatr'assa kallo pañho|| ||
'ko nu kho bhante, taṇhīyatī' ti?|| ||
evaṁ c'āhaṁ na vadāmi||
evaṁ maṁ avadantaṁ yo evaṁ puccheyya|| ||
'Kim paccayā nu kho bhante, taṇhā' ti?|| ||
esa kallo pañho.|| ||
Tatra kallaṁ veyyākaraṇaṁ|| ||
Vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānan" ti.|| ||
■
Ko nu kho bhante, upādiyatī' ti?|| ||
"No kallo pañho" ti Bhagavā avoca.|| ||
"'Upādiyatī' ti ahaṁ na vadāmi.|| ||
'Upādiyatī' ti c'āhaṁ vadeyyaṁ,||
tatr'assa kallo pañho|| ||
"Ko nu kho bhante, upādiyatī" ti?|| ||
evaṁ c'āhaṁ na vadāmi,||
evaṁ maṁ avadantaṁ yo evaṁ puccheyya|| ||
'Kim paccayā nu kho bhante, upādānan" ti?|| ||
esa kallo pañho.|| ||
Tatra kallaṁ veyyākaraṇaṁ|| ||
Taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
Jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
Channaṁ tv'eva Phagguna,||
phass'āyatanānaṁ asesa-virāga-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'ūpāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||