Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
2. Āhāra Vagga

Sutta 13

Samaṇa-Brāhmaṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[14]

[1][pts][bodh][olds] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarā-māraṇaṁ na-p-pajānanti,||
jarā-māraṇa-samudayaṁ na-p-pajānanti,||
jarā-māraṇa-nirodhaṁ na-p-pajānanti||
jarā-māraṇa-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;|| ||

jātiṁ na-p-pajānanti,||
jāti-samudayaṁ na-p-pajānanti,||
jāti-nirodhaṁ na-p-pajānanti,||
jāti-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;|| ||

Bhavaṁ na-p-pajānanti,||
bhava-samudayaṁ na-p-pajānanti,||
bhava-nirodhaṁ na-p-pajānanti,||
bhava-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;|| ||

upādānaṁ na-p-pajānanti,||
upādāna-samudayaṁ na-p-pajānanti,||
upādāna-nirodhaṁ na-p-pajānanti,||
upādāna-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;|| ||

taṇhaṁ na-p-pajānanti,||
taṇhā-samudayaṁ na-p-pajānanti,||
taṇhā-nirodhaṁ na-p-pajānanti,||
taṇhā-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;|| ||

vedanaṁ na-p-pajānanti,||
vedanā-samudayaṁ na-p-pajānanti,||
vedanā-nirodhaṁ na-p-pajānanti,||
vedanā-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;|| ||

phassaṇ na-p-pajānanti,||
phassa-samudayaṁ na-p-pajānanti,||
phassa-nirodhaṁ na-p-pajānanti,||
phassa-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;|| ||

saḷāyatanaṁ na-p-pajānanti,||
saḷāyatana-samudayaṁ na-p-pajānanti,||
saḷāyatana-nirodhaṁ na-p-pajānanti,||
saḷāyatana-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;|| ||

nāma-rūpaṁ na-p-pajānanti,||
nāma-rūpa-samudayaṁ na-p-pajānanti,||
nāma-rūpa-nirodhaṁ na-p-pajānanti,||
nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;|| ||

viññāṇaṁ na-p-pajānanti,||
viññāṇa-samudayaṁ na-p-pajānanti,||
viññāṇa-nirodhaṁ na-p-pajānanti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;|| ||

saṅkhāre na-p-pajānanti,||
saṅkhāra-samudayaṁ na-p-pajānanti,||
saṅkhāra-nirodhaṁ na-p-pajānanti,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ na-p-pajānanti;|| ||

[15] na me te bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā||
brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme||
sayaṁ abhiññā||
sacchi-katvā||
upasampajja viharanti."|| ||

 

§

 

"Ye ca kho keci bhikkhave,||
samaṇā vā brahmaṇā vā jarā-māraṇaṁ pajānanti,||
jarā-māraṇa-samudayaṁ pajānanti,||
jarā-māraṇa-nirodhaṁ pajānanti,||
jarā-māraṇa-nirodha-gāminiṁ paṭipadaṁ pajānanti;|| ||

jātiṁ pajānanti,||
jāti-samudayaṁ pajānanti,||
jāti-nirodhaṁ pajānanti,||
jāti-nirodha-gāminiṁ paṭipadaṁ pajānanti;|| ||

bhavaṁ pajānanti,||
bhava-samudayaṁ pajānanti,||
bhava-nirodhaṁ pajānanti,||
bhava-nirodha-gāminiṁ paṭipadaṁ pajānanti;|| ||

upādanaṁ pajānanti,||
upādāna-samudayaṁ pajānanti,||
upādāna-nirodhaṁ pajānanti,||
upādāna-nirodha-gāminiṁ paṭipadaṁ pajānanti;|| ||

taṇhaṁ pajānanti,||
taṇhā-samudayaṁ pajānanti,||
taṇhā-nirodhaṁ pajānanti,||
taṇhā-nirodha-gāminiṁ paṭipadaṁ pajānanti;|| ||

vedanā pajānanti,||
vedanā-samudayaṁ pajānanti,||
vedanā-nirodhaṁ pajānanti,||
vedanā-nirodha-gāminiṁ paṭipadaṁ pajānanti;|| ||

phassaṇ pajānanti,||
phassa-samudayaṁ pajānanti,||
phassa-nirodhaṁ pajānanti,||
phassa-nirodha-gāminiṁ paṭipadaṁ pajānanti;|| ||

saḷāyatanaṁ pajānanti,||
saḷāyatana-samudayaṁ pajānanti,||
saḷāyatana-nirodhaṁ pajānanti,||
saḷāyatana-nirodha-gāminiṁ paṭipadaṁ pajānanti;|| ||

nāma-rūpaṁ pajānanti,||
nāma-rūpa-samudayaṁ pajānanti,||
nāma-rūpa-nirodhaṁ pajānanti,||
nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ pajānanti;|| ||

viññāṇaṁ pajānanti,||
viññāṇa-samudayaṁ pajānanti,||
viññāṇa-nirodhaṁ pajānanti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ pajānanti;|| ||

saṅkhāre pajānanti,||
saṅkhāra-samudayaṁ pajānanti,||
saṅkhāra-nirodhaṁ pajānanti,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ pajānanti;|| ||

te kho me bhikkhave, samaṇā vā brahāmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu ca brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañ ca||
brahmaññ'atthañ ca||
diṭṭhe'va dhamme||
sayaṁ abhiññā||
sacchi-katvā||
upasampajja viharantī" ti.|| ||


Contact:
E-mail
Copyright Statement