Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
2. Āhāra Vagga
Sutta 15
Kaccāna-Gotta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][bit][pts][than][bodh][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
[17] [2] Atha kho āyasmā Kaccāna-gotto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
[3] Eka-m-antaṁ nisinno kho||
āyasmā Kaccāna-gotto Bhagavantaṁ etad avoca:|| ||
"'Sammā-diṭṭhi, sammā-diṭṭhī' ti bhante vuccati,||
kittāvatā nu kho bhante sammā-diṭṭhi hotī" ti?|| ||
[4] "Dvayaṁ-nissito kho'yaṁ Kaccāna loko yebhuyyena atthitañ c'eva n'atthitañ ca.|| ||
[5] Loka-samudayañ ca kho Kaccāna yathā-bhūtaṁ samma-p-paññāya passato yā loke n'atthitā,||
sā na hoti.|| ||
Loka-nirodhaṁ kho Kaccāna yathā-bhūtaṁ samma-p-paññāya passato yā loke atthitā,||
sā na hoti.|| ||
[6] Upāy'upādān'ābhinivesa-vinibaddho khvāyaṁ Kaccāna loko yebhuyyena tañ ca upāyupādānaṁ cetaso adhiṭṭhānaṁ abhinivesānusayaṁ na upeti,||
na upādiyati,||
nādhiṭṭhāti 'attā me' ti.|| ||
'Dukkham eva uppajjamānaṁ uppajjati,||
dukkhaṁ nirujjhamānaṁ nirujjhatī' ti||
na kaṅkhati||
na vicikicchati —|| ||
Apara-p-paccayā ñāṇam ev'assa ettha hoti.|| ||
Ettāvatā kho Kaccāna,||
sammā-diṭṭhi hoti.|| ||
[7] 'Sabbam-atthī' ti kho Kaccāna,||
ayam eko anto.|| ||
'Sabbaṁ n'atthī' ti||
ayaṁ dutiyo anto.|| ||
Ete te Kaccāna ubho ante anupagamma majjhena Tathāgato Dhammaṁ deseti.|| ||
[8] Avijjā-paccayā saṅkhārā.|| ||
Saṅkhāra-paccayā viññāṇaṁ.|| ||
Viññāṇa-paccayā nāma-rūpaṁ.|| ||
Nāma-rūpa-paccayā saḷāyatanaṁ.|| ||
Saḷāyatana-paccayā phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho.|| ||
Saṅkhāra-nirodhā viññāṇa-nirodho.|| ||
Viññāṇa-nirodhā nāma-rūpa-nirodho.|| ||
Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||
Saḷāyatana-nirodhā phassa-nirodho.|| ||
Phassa-nirodhā vedanā-nirodho.|| ||
Vedanā-nirodhā taṇhā-nirodho.|| ||
Taṇhā-nirodhā upādāna-nirodho.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'ūpāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||