Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
2. Āhāra Vagga

Sutta 16

Dhamma-Kathiko Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[18]

[1][pts][olds][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Sāvatthiyaṁ -|| ||

2. Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

3. Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"'Dhamma-kathiko Dhamma-kathiko' ti bhante vuccati.|| ||

Kittāvatā nu kho bhante,||
Dhamma-kathiko hotī" ti?|| ||

4. "Jarā-māraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||

5. Jarā-māraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma-paṭipanno bhikkhū' ti alaṁ vacanāya.|| ||

6. Jarā-māraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||

Jātiyā ce bhikkhu||
nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||

Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||

Upādānassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||

Taṇhāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||

Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||

Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||

Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacakāya.|| ||

Nāma-rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||

Saṅkhārānaṁ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||

Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||

Jātiyā ce bhikkhu nibbidāya virāgāya nirodhāya paḍipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||

Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||

Upādānassa ce bhikkhu nibbidāya virāgāya nirodāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||

Taṇhāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||

Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||

Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||

Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||

Nāma-rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||

Saṅkhārānaṁ ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||

Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||

Jātiyā ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||

Bhavassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||

Upādānassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||

Taṇhāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||

Vedanāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||

Phassassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||

Saḷāyatanassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||

Nāma-rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||

Viññāṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
daṭiṭhadhamma-nibbāṇa-p-patto bhikkhūti alaṁ vacanāya.|| ||

Saṅkhārānaṁ ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||

Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāyā' ti.|| ||


Contact:
E-mail
Copyright Statement