Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
2. Āhāra Vagga
Sutta 16
Dhamma-Kathiko Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Sāvatthiyaṁ -|| ||
2. Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
3. Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"'Dhamma-kathiko Dhamma-kathiko' ti bhante vuccati.|| ||
Kittāvatā nu kho bhante,||
Dhamma-kathiko hotī" ti?|| ||
4. "Jarā-māraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
5. Jarā-māraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma-paṭipanno bhikkhū' ti alaṁ vacanāya.|| ||
6. Jarā-māraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||
■
Jātiyā ce bhikkhu||
nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Upādānassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Taṇhāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacakāya.|| ||
Nāma-rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Saṅkhārānaṁ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
■
Jātiyā ce bhikkhu nibbidāya virāgāya nirodhāya paḍipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||
Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||
Upādānassa ce bhikkhu nibbidāya virāgāya nirodāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||
Taṇhāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||
Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||
Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||
Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||
Nāma-rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||
Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||
Saṅkhārānaṁ ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||
Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhū' ti alaṁ vacanāya.|| ||
■
Jātiyā ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||
Bhavassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||
Upādānassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||
Taṇhāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||
Vedanāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||
Phassassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||
Saḷāyatanassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||
Nāma-rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||
Viññāṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
daṭiṭhadhamma-nibbāṇa-p-patto bhikkhūti alaṁ vacanāya.|| ||
Saṅkhārānaṁ ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāya.|| ||
Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-nibbāṇa-p-patto bhikkhū' ti alaṁ vacanāyā' ti.|| ||