Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
2. Āhāra Vagga

Sutta 18

Timbaruka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[22]

[1][pts][bodh][than][olds] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Timbaruko paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kataṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

3. Eka-m-antaṁ nisinno kho Timbaruko paribbājako Bhagavantaṁ etad avoca:|| ||

4. "Kin nu kho bho Gotama||
sayaṁ kataṁ dukkha-sukhanti" ti?|| ||

"Mā hevaṁ Timbaruka" ti Bhagavā avoca.|| ||

5. "Kim pana bho Gotama||
parakataṁ dukkha-sukhanti" ti?|| ||

"Mā hevaṁ Timbaruka" ti Bhagavā avoca.|| ||

6. "Kin nu kho bho Gotama||
sayaṁ katañ ca parakatañ ca dukkha-sukhanti" ti?|| ||

"Mā hevaṁ Timbaruka" ti Bhagavā avoca.|| ||

7. "Kim pana bho Gotama||
asayaṁ-kāraṁ apara-kāraṁ adhicca-samuppannaṁ dukkha-sukhanti" ti?|| ||

"Mā hevaṁ Timbaruka" ti Bhagavā avoca.|| ||

8. "Kin nu kho bho Gotama||
n'atthi dukkha-sukhanti" ti?|| ||

"Na kho Timbaruka||
n'atthi dukkhaṁ.|| ||

Atthi kho Timbaruka||
dukkha-sukhanti" ti.|| ||

9. "Tena hi bhavaṁ Gotamo dukkhaṁ||
na jānāti||
na passatī" ti?|| ||

"Na khv'āhaṁ Timbaruka dukkhaṁ||
na jānāmi||
na passāmi.|| ||

Jānāmi khv'āhaṁ Timbaruka dukkhaṁ||
passāmi khv'āhaṁ Timbaruka dukkha-sukhanti" ti.|| ||

 

 

10. "'Kin nu kho bho Gotama||
sayaṁ-kataṁ dukkha-sukhanti' ti||
iti puṭṭho samāno||
'mā hevaṁ Timbaruka' ti vadesi.|| ||

[23] 'Kim pana bho Gotama parakataṁ dukkha-sukhanti' ti||
iti puṭṭho samāno||
'mā hevaṁ Timbaruka' ti vadesi.|| ||

'Kin nu kho bho Gotama||
sayaṁ-katañ ca parakatañ ca dukkha-sukhanti' ti||
iti puṭṭho samāno||
'mā hevaṁ Timbaruka' ti vadesi.|| ||

'Kim pana bho Gotama asayaṁ-kāraṁ apara-kāraṁ adhicca-samuppannaṁ dukkha-sukhanti' ti||
iti puṭṭho samāno||
'mā hevaṁ Timbaruka' ti vadesi.|| ||

'Kin nu kho bho Gotama n'atthi dukkha-sukhanti' ti||
iti puṭṭho samāno||
'na kho Timbaruka n'atthi dukkhaṁ||
atthi kho Timbaruka dukkha-sukhanti' ti vadesi.|| ||

'Tena hi bhavaṁ Gotamo dukkhaṁ na jānāti||
na passatī' ti||
iti puṭṭho samāno||
'na khv'āhaṁ Timbaruka dukkhaṁ||
na jānāmi||
na passāmi.|| ||

Jānāmi khv'āhaṁ Timbaruka dukkhaṁ||
passāmi khv'āhaṁ Timbaruka dukkha-sukhanti' ti vadesi.|| ||

Ācikkhatu me bhante Bhagavā dukkhaṁ||
desetu me bhante Bhagavā dukkha-sukhanti" ti.|| ||

 

 

11. "'Sā vedanā, so vediyatī' ti||
kho Timbaruka,||
ādito sato||
'sayaṁ kataṁ sukha-dukkha-sukhanti' ti||
evam pahaṁ na vadāmi.|| ||

12. 'Aññā vedanā añño vediyatī' ti||
kho Timbaruka,||
vedanā-bhitunnassa sato||
"paraṁ kataṁ sukha-dukkha-sukhanti' ti,||
evam pahaṁ na vadāmi.|| ||

18. Ete te Timbaruka||
ubho ante anupagamma majjhena Tathāgato dhammaṁ deseti:|| ||

Avijjā-paccayā saṅkhārā,||
saṅkāra-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ,||
nāma-rūpa-paccayā saḷāyatanaṁ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Avijjāya tv'eva [21] asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho||
viññāṇa-nirodhā nāma-rūpa-nirodho||
nāma-rūpa-nirodhā saḷāyatana-nirodho||
saḷāyata-nanirodhā phassa-nirodho||
phassa-nirodhā vedanā-nirodho||
vedanā-nirodhā taṇhā-nirodho||
taṇhā-nirodhā upādāna-nirodho||
upādāna-nirodhā bhava-nirodho||
bhava-nirodhā jāti-nirodho||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'ūpāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||

14. Evaṁ vutte acelo Timbaruka Bhagavantaṁ etad avoca:|| ||

"Abhikkantaṁ bhante!|| ||

Abhikkantaṁ bhante!|| ||

Seyyathā pi bhante||
nikkujjitaṁ vā ukkujjeyya||
paṭi-c-channaṁ vā vivareyya||
mūlhassa vā Maggaṁ ācikkheyya||
andha-kāre vā tela-pajjotaṁ dhāreyya||
cakkhu-manto 'rūpāni dakkhintī' ti.|| ||

Evam evaṁ Bhagavatā aneka-pariyāyena Dhammo pakāsito||
es'āhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca" ti|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||


Contact:
E-mail
Copyright Statement