Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
2. Āhāra Vagga

Sutta 20

Paccaya (Paccayuppanna) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[25]

[1][pts][than][bodh][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

2. "Paṭicca-samuppādañ ca vo bhikkhave,||
desissāmi||
paṭicca-samuppanne ca dhamme.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante"||
ti kho ke bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

3. "Katamo ca bhikkhave, paṭicca-samuppādo?|| ||

Jāti-paccayā bhikkhave jarā-maraṇaṃ:|| ||

Uppādā vā Tathāgatānaṃ||
anuppādā vā Tathāgatānaṃ||
ṭhitā va sā dhātu||
dhamma-t-thikatā||
dhamma-niyāmatā||
ida-paccayatā.|| ||

Taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā abhisametvā||
ācikkhati||
deseti||
paññapeti||
paṭṭhapeti||
vivarati||
vibhajati||
uttānīkaroti.|| ||

'Passathā' ti||
cāha:|| ||

'jāti-paccayā, bhikkhave||
jarā-maraṇaṃ.'|| ||

Iti kho bhikkhave,||
yā tatra tathatā avitathatā||
anaññathatā||
ida-p-paccayatā.|| ||

Ayaṃ vuccati bhikkhave, paṭicca-samuppādo.)|| ||

Bhava-paccayā bhikkhave jāti:|| ||

Uppādā vā Tathāgatānaṃ||
anuppādā vā Tathāgatānaṃ||
ṭhitā va sā dhātu||
dhammatthikatā||
dhammaniyāmatā||
ida-paccayatā.|| ||

Taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā abhisametvā||
ācikkhati deseti||
paññapeti||
paṭṭhapeti||
vivarati||
vibhajati||
uttānīkaroti.|| ||

'Passathā' ti cāha:|| ||

Bhava-paccayā bhikkhave jāti.'|| ||

Iti kho bhikkhave,||
yā tatra tathatā avitathatā||
anaññathatā||
ida-p-paccayatā.|| ||

Ayaṃ vuccati bhikkhave, paṭicca-samuppādo.|| ||

Upādāna-paccayā bhikkhave bhavo:|| ||

Uppādā vā Tathāgatānaṃ||
anuppādā vā Tathāgatānaṃ||
ṭhitā va sā dhātu||
dhammatthikatā||
dhammaniyāmatā||
ida-paccayatā.|| ||

Taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā abhisametvā||
ācikkhati deseti||
paññapeti||
paṭṭhapeti||
vivarati||
vibhajati||
uttānīkaroti.|| ||

'Passathā' ti cāha:|| ||

Upādāna-paccayā bhikkhave bhavo.'|| ||

Iti kho bhikkhave,||
yā tatra tathatā avitathatā||
anaññathatā||
ida-p-paccayatā.|| ||

Ayaṃ vuccati bhikkhave, paṭicca-samuppādo.)|| ||

Taṇhā-paccayā bhikkhave upādānaṃ:|| ||

Uppādā vā Tathāgatānaṃ||
anuppādā vā Tathāgatānaṃ||
ṭhitā va sā dhātu||
dhammatthikatā||
dhammaniyāmatā||
ida-paccayatā.|| ||

Taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā abhisametvā||
ācikkhati deseti||
paññapeti||
paṭṭhapeti||
vivarati||
vibhajati||
uttānīkaroti.|| ||

'Passathā' ti cāha:|| ||

Taṇhā-paccayā bhikkhave upādānaṃ.'|| ||

Iti kho bhikkhave,||
yā tatra tathatā avitathatā||
anaññathatā||
ida-p-paccayatā.|| ||

Ayaṃ vuccati bhikkhave, paṭicca-samuppādo.)|| ||

Vedanā-paccayā bhikkhave taṇhā:|| ||

Uppādā vā Tathāgatānaṃ||
anuppādā vā Tathāgatānaṃ||
ṭhitā va sā dhātu||
dhammatthikatā||
dhammaniyāmatā||
ida-paccayatā.|| ||

Taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā abhisametvā||
ācikkhati deseti||
paññapeti||
paṭṭhapeti||
vivarati||
vibhajati||
uttānīkaroti.|| ||

'Passathā' ti cāha:|| ||

Vedanā-paccayā bhikkhave taṇhā.'|| ||

Iti kho bhikkhave,||
yā tatra tathatā avitathatā||
anaññathatā||
ida-p-paccayatā.|| ||

Ayaṃ vuccati bhikkhave, paṭicca-samuppādo.)|| ||

Phassa-paccayā bhikkhave vedanā:|| ||

Uppādā vā Tathāgatānaṃ||
anuppādā vā Tathāgatānaṃ||
ṭhitā va sā dhātu||
dhammatthikatā||
dhammaniyāmatā||
ida-paccayatā.|| ||

Taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā abhisametvā||
ācikkhati deseti||
paññapeti||
paṭṭhapeti||
vivarati||
vibhajati||
uttānīkaroti.|| ||

'Passathā' ti cāha:|| ||

Phassa-paccayā bhikkhave vedanā.'|| ||

Iti kho bhikkhave,||
yā tatra tathatā avitathatā||
anaññathatā||
ida-p-paccayatā.|| ||

Ayaṃ vuccati bhikkhave, paṭicca-samuppādo.)|| ||

Saḷāyatana-paccayā bhikkhave phasso:|| ||

Uppādā vā Tathāgatānaṃ||
anuppādā vā Tathāgatānaṃ||
ṭhitā va sā dhātu||
dhammatthikatā||
dhammaniyāmatā||
ida-paccayatā.|| ||

Taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā abhisametvā||
ācikkhati deseti||
paññapeti||
paṭṭhapeti||
vivarati||
vibhajati||
uttānīkaroti.|| ||

'Passathā' ti cāha:|| ||

saḷāyatana-paccayā bhikkhave phasso.'|| ||

Iti kho bhikkhave,||
yā tatra tathatā avitathatā||
anaññathatā||
ida-p-paccayatā.|| ||

Ayaṃ vuccati bhikkhave, paṭicca-samuppādo.)|| ||

Nāma-rūpa-paccayā bhikkhave saḷāyatanaṃ:|| ||

Uppādā vā Tathāgatānaṃ||
anuppādā vā Tathāgatānaṃ||
ṭhitā va sā dhātu||
dhammatthikatā||
dhammaniyāmatā||
ida-paccayatā.|| ||

Taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā abhisametvā||
ācikkhati deseti||
paññapeti||
paṭṭhapeti||
vivarati||
vibhajati||
uttānīkaroti.|| ||

'Passathā' ti cāha:|| ||

Nāma-rūpa-paccayā bhikkhave saḷāyatanaṃ.'|| ||

Iti kho bhikkhave,||
yā tatra tathatā avitathatā||
anaññathatā||
ida-p-paccayatā.|| ||

Ayaṃ vuccati bhikkhave, paṭicca-samuppādo.)|| ||

Viññāṇa-paccayā bhikkhave nāma-rūpaṃ:|| ||

Uppādā vā Tathāgatānaṃ||
anuppādā vā Tathāgatānaṃ||
ṭhitā va sā dhātu||
dhammatthikatā||
dhammaniyāmatā||
ida-paccayatā.|| ||

Taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā abhisametvā||
ācikkhati deseti||
paññapeti||
paṭṭhapeti||
vivarati||
vibhajati||
uttānīkaroti.|| ||

'Passathā' ti cāha:|| ||

Viññāṇa-paccayā bhikkhave nāma-rūpaṃ.'|| ||

Iti kho bhikkhave,||
yā tatra tathatā avitathatā||
anaññathatā||
ida-p-paccayatā.|| ||

Ayaṃ vuccati bhikkhave, paṭicca-samuppādo.)|| ||

Saṇkhāra-paccayā bhikkhave viññāṇaṃ:|| ||

Uppādā vā Tathāgatānaṃ||
anuppādā vā Tathāgatānaṃ||
ṭhitā va sā dhātu||
dhammatthikatā||
dhammaniyāmatā||
ida-paccayatā.|| ||

Taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā abhisametvā||
ācikkhati deseti||
paññapeti||
paṭṭhapeti||
vivarati||
vibhajati||
uttānīkaroti.|| ||

'Passathā' ti cāha:|| ||

Saṇkhāra-paccayā bhikkhave viññāṇaṃ.'|| ||

Iti kho bhikkhave,||
yā tatra tathatā avitathatā||
anaññathatā||
ida-p-paccayatā.|| ||

Ayaṃ vuccati bhikkhave, paṭicca-samuppādo.)|| ||

5. Avijjā-paccayā bhikkhave saṇkhārā:|| ||

Uppādā vā Tathāgatānaṃ||
anuppādā vā Tathāgatānaṃ||
ṭhitā va sā dhātu||
dhammatthikatā||
dhammaniyāmatā||
ida-paccayatā.|| ||

Taṃ Tathāgato abhisambujjhati,||
[26] abhisameti,||
abhisambujjhitvā abhisametvā||
ācikkhati deseti||
paññapeti||
paṭṭhapeti||
vivarati||
vibhajati||
uttānīkaroti.|| ||

'Passathā' ti cāha:|| ||

Avijjā-paccayā bhikkhave saṇkhārā.'|| ||

Iti kho bhikkhave,||
yā tatra tathatā avitathatā||
anaññathatā||
ida-p-paccayatā.|| ||

Ayaṃ vuccati bhikkhave, paṭicca-samuppādo.|| ||

 


 

6. Katame ca bhikkhave, paṭicca-samuppannā dhammā?|| ||

Jarāmaraṇaṃ bhikkhave,||
aniccaṃ saṇkhataṃ||
paṭicca-samuppannaṃ,||
khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhammaṃ.|| ||

Jāti bhikkhave,||
aniccaṃ saṇkhataṃ||
paṭicca-samuppannaṃ,||
khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhammaṃ.|| ||

Bhavo bhikkhave,||
aniccaṃ saṇkhataṃ||
paṭicca-samuppannaṃ,||
khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhammaṃ.|| ||

Upādānaṃ bhikkhave,||
aniccaṃ saṇkhataṃ||
paṭicca-samuppannaṃ,||
khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhammaṃ.|| ||

Taṇhā bhikkhave,||
aniccaṃ saṇkhataṃ||
paṭicca-samuppannaṃ,||
khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhammaṃ.|| ||

Vedanā bhikkhave,||
aniccaṃ saṇkhataṃ||
paṭicca-samuppannaṃ,||
khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhammaṃ.|| ||

Phasso bhikkhave,||
aniccaṃ saṇkhataṃ||
paṭicca-samuppannaṃ,||
khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhammaṃ.|| ||

saḷāyatanaṃ bhikkhave,||
aniccaṃ saṇkhataṃ||
paṭicca-samuppannaṃ,||
khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhammaṃ.|| ||

Nāma-rūpaṃ bhikkhave,||
aniccaṃ saṇkhataṃ||
paṭicca-samuppannaṃ,||
khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhammaṃ.|| ||

Viññāṇaṃ bhikkhave,||
aniccaṃ saṇkhataṃ||
paṭicca-samuppannaṃ,||
khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhammaṃ.|| ||

Saṇkhārā bhikkhave,||
aniccaṃ saṇkhataṃ||
paṭicca-samuppannaṃ,||
khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhammaṃ.|| ||

Avijjā bhikkhave,||
aniccaṃ saṇkhataṃ||
paṭicca-samuppannaṃ,||
khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhammaṃ.|| ||

Ime vuccanti bhikkhave,||
paṭicca-samuppannā dhammā.|| ||

 


 

18. Yato kho bhikkhave,||
ariya-sāvakassa ayañ ca paṭicca-samuppādo||
ime ca paṭicca-samuppannā dhammā||
yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti,||
so vata pubbantaṃ vā paridhāvissati:|| ||

'Ahosiṃ nu khv'āhaṃ atītam addhānaṃ?|| ||

Na nu kho ahosiṃ atītam addhānaṃ?|| ||

Kiṃ nu kho ahosiṃ atītam addhānaṃ?|| ||

Kathaṃ nu kho ahosiṃ atītam addhānaṃ?|| ||

Kiṃ hutvā kiṃ ahosiṃ||
nu khv'āhaṃ atītam addhānan' ti?|| ||

19. Aparantaṃ vā upadhāvissati:|| ||

'Bhavissāmi nu khv'āhaṃ anāgatam addhānaṃ?|| ||

Na nu kho bhavissāmi [27] anāgatam addhānaṃ?|| ||

Kiṃ nu kho bhavissāmi anāgatam addhānaṃ?|| ||

Kathaṃ nu kho bhavissāmi anāgatam addhānaṃ?|| ||

Kiṃ hutvā kiṃ bhavissāmi nu khv'āhaṃ anāgatam addhānan' ti?|| ||

20. Etarahi vā pacc'uppannaṃ addhānaṃ ajjhattaṃ kathaṃ-kathī bhavissati:|| ||

'Ahaṃ nu khosmi?|| ||

No nu khosmi?|| ||

Kiṃ nu khosmi?|| ||

Kathaṃ nu khosmi?|| ||

Ayaṃ nu kho satto kuto āgato,||
so kuhiṃ gāmī bhavissatī' ti?|| ||

N'etaṃ ṭhānaṃ vijjati.|| ||

21. Taṃ kissa hetu?|| ||

Tathā hi bhikkhave,||
ariya-sāvakassa ayañ ca paṭicca-samuppādo,||
ime ca paṭicca-samuppannā dhammā yathā-bhūtaṃ samma-p-paññāya su-diṭṭhāti.|| ||

Dasamaṃ.|| ||

Āhāra-Vaggo dutiyo


Contact:
E-mail
Copyright Statement