Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
3. Dasa-Balā Vagga

Sutta 21

Paṭhama Dasa-Balā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[27]

[1][pts][bodh][olds] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

2. "Dasa-bala samannāgato bhikkhave, Tathāgato catūhi ca vesārajjehi samannāgato āsabhaṁ ṭhānaṁ paṭijānāti||
parisāsu sīha-nādaṁ nadati||
brahma-cakkaṁ pavatteti:|| ||

[28] Iti rūpaṁ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅgamo.|| ||

Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅgamo.|| ||

Iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅgamo.|| ||

Iti saṅkhārā,||
iti saṅkhārānaṁ samudayo,||
iti saṅkhārānaṁ atthaṅgamo.|| ||

Iti viññāṇaṁ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅgamo.|| ||

Iti imasmiṁ sati idaṁ hoti.|| ||

Imass'uppādā idaṁ uppajjati.|| ||

Imasmiṁ asati idaṁ na hoti.|| ||

Imassa nirodhā idaṁ nirujjhati.|| ||

Yad idaṁ:|| ||

3. Avijjā-paccayā bhikkhave saṅkhārā||
saṅkhāra-paccayā viññāṇaṁ||
viññāṇa-paccayā nāma-rūpaṁ||
nāma-rūpa-paccayā saḷāyatanaṁ||
saḷāyatana-paccayā phasso||
phassa-paccayā vedanā||
vedanā-paccayā taṇhā||
taṇhā-paccayā upādānaṁ||
upādāna-paccayā bhavo||
bhava-paccayā jāti||
jāti-paccayā jarā-maraṇaṁ soka-parideva-dukkha-domanassupāyasā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

4. Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho||
saṅkhāra-nirodhā viññāṇa-nirodho||
viññāṇa-nirodhā nāma-rūpa-nirodho||
nāma-rūpa-nirodhā saḷāyatana-nirodho||
saḷāyatana-nirodhā phassa-nirodho||
phassa-nirodhā vedanā-nirodho||
vedanā-nirodhā taṇhā-nirodho||
taṇhā-nirodhā upādāna-nirodho||
upādāna-nirodhā bhava-nirodho||
bhava-nirodhā jāti-nirodho||
jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanāssupāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti|| ||


Contact:
E-mail
Copyright Statement