Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
3. Dasa-Balā Vagga
Sutta 21
Paṭhama Dasa-Balā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
2. "Dasa-bala samannāgato bhikkhave, Tathāgato catūhi ca vesārajjehi samannāgato āsabhaṁ ṭhānaṁ paṭijānāti||
parisāsu sīha-nādaṁ nadati||
brahma-cakkaṁ pavatteti:|| ||
[28] Iti rūpaṁ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅgamo.|| ||
Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅgamo.|| ||
Iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅgamo.|| ||
Iti saṅkhārā,||
iti saṅkhārānaṁ samudayo,||
iti saṅkhārānaṁ atthaṅgamo.|| ||
Iti viññāṇaṁ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅgamo.|| ||
Iti imasmiṁ sati idaṁ hoti.|| ||
Imass'uppādā idaṁ uppajjati.|| ||
Imasmiṁ asati idaṁ na hoti.|| ||
Imassa nirodhā idaṁ nirujjhati.|| ||
Yad idaṁ:|| ||
3. Avijjā-paccayā bhikkhave saṅkhārā||
saṅkhāra-paccayā viññāṇaṁ||
viññāṇa-paccayā nāma-rūpaṁ||
nāma-rūpa-paccayā saḷāyatanaṁ||
saḷāyatana-paccayā phasso||
phassa-paccayā vedanā||
vedanā-paccayā taṇhā||
taṇhā-paccayā upādānaṁ||
upādāna-paccayā bhavo||
bhava-paccayā jāti||
jāti-paccayā jarā-maraṇaṁ soka-parideva-dukkha-domanassupāyasā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
4. Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho||
saṅkhāra-nirodhā viññāṇa-nirodho||
viññāṇa-nirodhā nāma-rūpa-nirodho||
nāma-rūpa-nirodhā saḷāyatana-nirodho||
saḷāyatana-nirodhā phassa-nirodho||
phassa-nirodhā vedanā-nirodho||
vedanā-nirodhā taṇhā-nirodho||
taṇhā-nirodhā upādāna-nirodho||
upādāna-nirodhā bhava-nirodho||
bhava-nirodhā jāti-nirodho||
jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanāssupāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti|| ||