Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
3. Dasa-Balā Vagga

Sutta 22

Dutiya Dasa-Balā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[28]

[1][pts][bodh][olds] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

2. "Dasa-bala-samannāgato bhikkhave, Tathāgato catūhi ca vesārajjehi samannāgato āsabhaṁ ṭhānaṁ paṭijānāti||
parisāsu sīha-nādaṁ nadati||
brahma-cakkaṁ pavatteti:|| ||

Iti rūpaṁ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅgamo.|| ||

Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅgamo.|| ||

Iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅgamo.|| ||

Iti saṅkhārā,||
iti saṅkhārānaṁ samudayo,||
iti saṅkhārānaṁ atthaṅgamo.|| ||

Iti viññāṇaṁ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅgamo.|| ||

Iti imasmiṁ sati idaṁ hoti.|| ||

Imass'uppādā idaṁ uppajjati.|| ||

Imasmiṁ asati idaṁ na hoti.|| ||

Imassa nirodhā idaṁ nirujjhati.|| ||

Yad idaṁ:|| ||

3. Avijjā-paccayā bhikkhave saṅkhārā||
saṅkhāra-paccayā viññāṇaṁ||
viññāṇa-paccayā nāma-rūpaṁ||
nāma-rūpa-paccayā saḷāyatanaṁ||
saḷāyatana-paccayā phasso||
phassa-paccayā vedanā||
vedanā-paccayā taṇhā||
taṇhā-paccayā upādānaṁ||
upādāna-paccayā bhavo||
bhava-paccayā jāti||
jāti-paccayā jarā-maraṇaṁ soka-parideva-dukkha-domanassupāyasā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

4. Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho||
saṅkhāra-nirodhā viññāṇa-nirodho||
viññāṇa-nirodhā nāma-rūpa-nirodho||
nāma-rūpa-nirodhā saḷāyatana-nirodho||
saḷāyatana-nirodhā phassa-nirodho||
phassa-nirodhā vedanā-nirodho||
vedanā-nirodhā taṇhā-nirodho||
taṇhā-nirodhā upādāna-nirodho||
upādāna-nirodhā bhava-nirodho||
bhava-nirodhā jāti-nirodho||
jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanāssupāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī.|| ||

 

§

 

Evaṁ svākkhāto, bhikkhave,||
mayā dhammo,||
uttāno,||
vivaṭo,||
pakāsito,||
chinna-pilotiko.|| ||

Evaṁ svākkhāte kho, bhikkhave,||
mayā dhamme,||
uttāne,||
vivaṭe,||
pakāsite,||
chinnapilotike,||
alameva||
saddhā pabbajitena||
kula-puttena||
viriyaṁ ārabhituṁ:|| ||

'Kāmaṁ taco ca||
nahāru ca||
aṭṭhi ca avasissatu,||
sarīre upasussatu||
maṁsa-lohitaṁ,||
yaṁ taṁ purisatthāmena||
purisa-viriyena||
purisa-parakkamena||
pattabbaṁ na taṁ apāpuṇitvā viriyassa saṇṭhānaṁ bhavissati.' ti.|| ||

[29] Dukkhaṁ hi bhikkhave,||
kusīto viharati||
vokiṇṇo pāpakehi akusalehi dhammehi.|| ||

Mahantañ ca||
sadatthaṁ parihāpeti.|| ||

Āraddha-viriyo ca kho, bhikkhave||
sukhaṁ viharati||
pavivitto pāpakehi akusalehi dhammehi,||
mahantañ ca sadatthaṁ paripūreti.|| ||

Na bhikkhave, hīnena aggassa patti hoti||
aggena ca kho aggassa patti hoti.

Maṇḍapeyyamidaṁ, bhikkhave,||
Brahma-cariyaṁ.

Satthā sammukhī-bhūto||
tasmātiha bhikkhave,||
viriyaṁ ārabhatha appattassa pattiyā,||
anadhigatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya:|| ||

'Evaṁ no ayaṁ amhākaṁ pabbajjā avañjhā bhavissati,||
saphalā saudrayā,||
yesaṇ mayaṁ paribhuñjāma,||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṇ te kārā amhesu maha-p-phalā bhavissanti mahā-nisaṁsā' ti.|| ||

Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||

Attatthaṁ vā hi, bhikkhave,||
sampassamānena||
alameva appamādena sampādetuṁ.|| ||

Paratthaṁ vā hi, bhikkhave,||
sampassamānena||
alameva appamādena sampādetuṁ.|| ||

Ubhayatthaṁ vā hi, bhikkhave,||
sampassamānena||
alameva appamādena sampādetun" ti.|| ||


Contact:
E-mail
Copyright Statement