Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
3. Dasa-Balā Vagga

Sutta 23

Upanisa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[29]

[1][pts][than][bodh][bodh 2][olds] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Sāvatthiyaṁ-|| ||

"Jānato ahaṁ bhikkhave,||
passato asāvānaṁ khayaṁ vadāmi||
no ajānato no apassato.|| ||

Kiñ ca bhikkhave jānato kiṁ passato āsavānaṁ khayo hoti?|| ||

'Iti rūpaṁ||
iti rūpassa samudayo||
iti rūpassa atthaṅgamo.|| ||

Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅgamo.|| ||

Iti saññā,||
iti saññāya samudayo,||
ita saññāya atthaṅgamo.|| ||

Iti saṅkhārā,||
iti saṅkhārānaṁ samudayo,||
iti saṅkhārānaṁ atthaṅgamo.|| ||

Iti viññāṇaṁ,||
iti viññāṇassa samudayo||
iti viññāṇassa atthaṅgamo' ti.|| ||

Evaṁ kho bhikkhave jānato evaṁ passato āsavānaṁ khayo hoti.|| ||

 

§

 

[30] Yam pissa taṁ bhikkhave,||
khayasmiṁ khaye ñāṇaṁ,||
tam pi sa-upanisaṁ vadāmi||
no anupanisaṁ.|| ||

Kā ca bhikkhave khaye ñāṇassa upanisā?|| ||

Vimuttī ti-ssa vacanīyaṁ.|| ||

Vimuttim-pahaṁ bhikkhave sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, vimuttiyā upanisā?|| ||

Virāgo ti-ssa vacanīyaṁ.|| ||

Virāgam pahaṁ bhikkhave sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, virāgassa upanisā?|| ||

Nibbidā ti-ssa vacanīyaṁ.|| ||

Nibbidam pahaṁ bhikkhave sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, nibbidāya upanisā?|| ||

Yathā-bhūta-ñāṇa-dassanan ti-ssa vacanīyaṁ.|| ||

Yathā-bhūta-ñāṇa-dassanam pahaṁ bhikkhave sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, yathā-bhūta-ñāṇa-dassanassa upanisā?|| ||

Samādhī ti-ssa vacanīyaṁ.|| ||

Samādhim pahaṁ bhikkhave sa-upanisaṁ vadāmi||
no anupanisaṁ.|| ||

Kā ca bhikkhave, samādhissa upanisā?|| ||

Sukhan ti-ssa vacanīyaṁ.|| ||

Sukham pahaṁ bhikkhave sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, sukhassa upanisā?|| ||

Passaddhī ti-ssa vacanīyaṁ.|| ||

Passaddhim pahaṁ bhikkhave sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, passaddhiyā upanisā?|| ||

Pīti ti-ssa vacanīyaṁ.|| ||

Pītim pahaṁ bhikkhave sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave pītiyā upanisā?|| ||

Pāmujjan ti-ssa vacanīyaṁ.|| ||

Pāmujjam pahaṁ bhikkhave sa-upanisaṁ vadāmi||
no anupanisaṁ.|| ||

Kā ca bhikkhave, pāmujjassa upanisā?|| ||

Saddhā ti-ssa vacanīyaṁ.|| ||

Saddham pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

[31] Kā ca bhikkhave, saddhāya upanisā?|| ||

Dukkhan ti-ssa vacanīyaṁ.|| ||

Dukkham pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, dukkhassa upanisā?|| ||

Jātī ti-ssa vacanīyaṁ.|| ||

Jātim pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, jātiyā upanisā?|| ||

Bhavo ti-ssa vacanīyaṁ.|| ||

Bhavam pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, bhavassa upanisā?|| ||

Upādānan ti-ssa vacanīyaṁ.|| ||

Upādānam pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, upādānassa upanisā?|| ||

Taṇhā ti-ssa vacanīyaṁ.|| ||

Taṇham pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, taṇhāya upanisā?|| ||

Vedanā ti-ssa vacanīyaṁ.|| ||

Vedanam pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, vedanāya upanisā?|| ||

Phasso ti-ssa vacanīyaṁ.|| ||

Phassam pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, phassassa upanisā?|| ||

Saḷāyatanan ti-ssa vacanīyaṁ.|| ||

Saḷāyatanam pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, saḷāyatanassa upanisā?|| ||

Nāma-rūpan ti-ssa vacanīyaṁ.|| ||

Nāma-rūpam pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, nāma-rūpassa upanisā?|| ||

Viññāṇan ti-ssa vacanīyaṁ.|| ||

Viññāṇam pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||

Kā ca bhikkhave, viññāṇassa upanisā?|| ||

Saṅkhārā ti-ssa vacanīyaṁ.|| ||

Saṅkhāre pahaṁ bhikkhave, sa-upanise vadāmi,||
no anupanise.|| ||

Kā ca bhikkhave, saṅkhārānaṁ upanisā?|| ||

Avijjā ti-ssa vacanīyaṁ.|| ||

Iti kho bhikkhave,||
avijj'ūpanisā saṅkhārā;||
saṅkhār'ūpanisaṁ viññāṇaṁ;||
viññāṇ'ūpanisaṁ nāma-rūpaṁ;||
nāma-rūp'ūpanisaṁ saḷāyatanaṁ;||
saḷāyatan'ūpaniso phasso;||
pass'ūpanisā vedanā;||
vedan'ūpanisā taṇhā;||
taṇh'ūpanisaṁ upādānaṁ;||
upādān'ūpaniso bhavo;||
bhav'ūpanisā jāti;||
jāt'ūpanisaṁ dukkhaṁ;||
dukkh'ūpanisā saddhā;||
saddh'ūpanisaṁ pāmujjaṁ;||
pāmujj'ūpanisā pīti;||
pīt'ūpanisā passaddhi;||
passaddh'ūpanisaṁ sukhaṁ;||
sukh'ūpaniso samādhi;||
samādh'ūpanisaṁ yathā-bhūta-ñāṇa-dassanaṁ;||
yathā-bhūta-ñāṇa-dassan'ūpanisā [32] nibbidā.;||
nibbid'ūpaniso virāgo;||
virāg'ūpanisā vimutti;||
vimutt'ūpanisaṁ khaye ñāṇaṁ.|| ||

Seyyathā pi, bhikkhave,||
upari-pabbate thulla-phusatake deve vassante tam udakaṁ yathā ninnaṁ pavattamānam||
pabbata-kandara-padara-sākhā paripūreti||
pabbata-kandara-padara-sākhā paripūrā||
kusobbhe paripūrenti,||
kusubbhā paripūrā||
mahā-sobbhe paripūrenti,||
mahā-sobbhā paripūrā||
kunnadiyo paripūrenti,||
kunnadiyo paripūrā||
mahā-nadiyo paripūrenti,||
mahā-nadiyo paripūrā||
mahā-samuddaṁ sāgaram paripūrenti.|| ||

Evam eva kho bhikkhave,||
avijj'ūpanisā saṅkhārā.|| ||

Saṅkhār'ūpanisaṁ viññāṇaṁ.|| ||

Viññāṇ'ūpanisaṁ nāma-rūpaṁ.|| ||

Nāma-rūp'ūpanisaṁ saḷāyatanaṁ.|| ||

Saḷāyatan'ūpaniso phasso.|| ||

Pass'ūpanisā vedanā.|| ||

Vedan'ūpanisā taṇhā.|| ||

Taṇh'ūpanisaṁ upādānaṁ.|| ||

Upādān'ūpaniso bhavo.|| ||

Bhav'ūpanisā jāti.|| ||

Jāt'ūpanisaṁ dukkhaṁ.|| ||

Dukkh'ūpanisā saddhā.|| ||

Saddh'ūpanisaṁ pāmujjaṁ.|| ||

Pāmujj'ūpanisā pīti.|| ||

Pīt'ūpanisā passaddhi.|| ||

Passaddh'ūpanisaṁ sukhaṁ.|| ||

Sukh'ūpaniso samādhi.|| ||

Samādh'ūpanisaṁ yathā-bhūta-ñāṇa-dassanaṁ.|| ||

Yathā-bhūta-ñāṇa-dassan'ūpanisā nibbidā.|| ||

Nibbid'ūpaniso virāgo.|| ||

Virāg'ūpanisā vimutti.|| ||

Vimutt'ūpanisāaṁ khaye ñāṇan" ti.|| ||


Contact:
E-mail
Copyright Statement