Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
3. Dasa-Balā Vagga
Sutta 23
Upanisa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][bodh 2][olds] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Sāvatthiyaṁ-|| ||
"Jānato ahaṁ bhikkhave,||
passato asāvānaṁ khayaṁ vadāmi||
no ajānato no apassato.|| ||
Kiñ ca bhikkhave jānato kiṁ passato āsavānaṁ khayo hoti?|| ||
'Iti rūpaṁ||
iti rūpassa samudayo||
iti rūpassa atthaṅgamo.|| ||
Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅgamo.|| ||
Iti saññā,||
iti saññāya samudayo,||
ita saññāya atthaṅgamo.|| ||
Iti saṅkhārā,||
iti saṅkhārānaṁ samudayo,||
iti saṅkhārānaṁ atthaṅgamo.|| ||
Iti viññāṇaṁ,||
iti viññāṇassa samudayo||
iti viññāṇassa atthaṅgamo' ti.|| ||
Evaṁ kho bhikkhave jānato evaṁ passato āsavānaṁ khayo hoti.|| ||
§
[30] Yam pissa taṁ bhikkhave,||
khayasmiṁ khaye ñāṇaṁ,||
tam pi sa-upanisaṁ vadāmi||
no anupanisaṁ.|| ||
Kā ca bhikkhave khaye ñāṇassa upanisā?|| ||
Vimuttī ti-ssa vacanīyaṁ.|| ||
Vimuttim-pahaṁ bhikkhave sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, vimuttiyā upanisā?|| ||
Virāgo ti-ssa vacanīyaṁ.|| ||
Virāgam pahaṁ bhikkhave sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, virāgassa upanisā?|| ||
Nibbidā ti-ssa vacanīyaṁ.|| ||
Nibbidam pahaṁ bhikkhave sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, nibbidāya upanisā?|| ||
Yathā-bhūta-ñāṇa-dassanan ti-ssa vacanīyaṁ.|| ||
Yathā-bhūta-ñāṇa-dassanam pahaṁ bhikkhave sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, yathā-bhūta-ñāṇa-dassanassa upanisā?|| ||
Samādhī ti-ssa vacanīyaṁ.|| ||
Samādhim pahaṁ bhikkhave sa-upanisaṁ vadāmi||
no anupanisaṁ.|| ||
Kā ca bhikkhave, samādhissa upanisā?|| ||
Sukhan ti-ssa vacanīyaṁ.|| ||
Sukham pahaṁ bhikkhave sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, sukhassa upanisā?|| ||
Passaddhī ti-ssa vacanīyaṁ.|| ||
Passaddhim pahaṁ bhikkhave sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, passaddhiyā upanisā?|| ||
Pīti ti-ssa vacanīyaṁ.|| ||
Pītim pahaṁ bhikkhave sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave pītiyā upanisā?|| ||
Pāmujjan ti-ssa vacanīyaṁ.|| ||
Pāmujjam pahaṁ bhikkhave sa-upanisaṁ vadāmi||
no anupanisaṁ.|| ||
Kā ca bhikkhave, pāmujjassa upanisā?|| ||
Saddhā ti-ssa vacanīyaṁ.|| ||
Saddham pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
[31] Kā ca bhikkhave, saddhāya upanisā?|| ||
Dukkhan ti-ssa vacanīyaṁ.|| ||
Dukkham pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, dukkhassa upanisā?|| ||
Jātī ti-ssa vacanīyaṁ.|| ||
Jātim pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, jātiyā upanisā?|| ||
Bhavo ti-ssa vacanīyaṁ.|| ||
Bhavam pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, bhavassa upanisā?|| ||
Upādānan ti-ssa vacanīyaṁ.|| ||
Upādānam pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, upādānassa upanisā?|| ||
Taṇhā ti-ssa vacanīyaṁ.|| ||
Taṇham pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, taṇhāya upanisā?|| ||
Vedanā ti-ssa vacanīyaṁ.|| ||
Vedanam pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, vedanāya upanisā?|| ||
Phasso ti-ssa vacanīyaṁ.|| ||
Phassam pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, phassassa upanisā?|| ||
Saḷāyatanan ti-ssa vacanīyaṁ.|| ||
Saḷāyatanam pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, saḷāyatanassa upanisā?|| ||
Nāma-rūpan ti-ssa vacanīyaṁ.|| ||
Nāma-rūpam pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, nāma-rūpassa upanisā?|| ||
Viññāṇan ti-ssa vacanīyaṁ.|| ||
Viññāṇam pahaṁ bhikkhave, sa-upanisaṁ vadāmi,||
no anupanisaṁ.|| ||
Kā ca bhikkhave, viññāṇassa upanisā?|| ||
Saṅkhārā ti-ssa vacanīyaṁ.|| ||
Saṅkhāre pahaṁ bhikkhave, sa-upanise vadāmi,||
no anupanise.|| ||
Kā ca bhikkhave, saṅkhārānaṁ upanisā?|| ||
Avijjā ti-ssa vacanīyaṁ.|| ||
Iti kho bhikkhave,||
avijj'ūpanisā saṅkhārā;||
saṅkhār'ūpanisaṁ viññāṇaṁ;||
viññāṇ'ūpanisaṁ nāma-rūpaṁ;||
nāma-rūp'ūpanisaṁ saḷāyatanaṁ;||
saḷāyatan'ūpaniso phasso;||
pass'ūpanisā vedanā;||
vedan'ūpanisā taṇhā;||
taṇh'ūpanisaṁ upādānaṁ;||
upādān'ūpaniso bhavo;||
bhav'ūpanisā jāti;||
jāt'ūpanisaṁ dukkhaṁ;||
dukkh'ūpanisā saddhā;||
saddh'ūpanisaṁ pāmujjaṁ;||
pāmujj'ūpanisā pīti;||
pīt'ūpanisā passaddhi;||
passaddh'ūpanisaṁ sukhaṁ;||
sukh'ūpaniso samādhi;||
samādh'ūpanisaṁ yathā-bhūta-ñāṇa-dassanaṁ;||
yathā-bhūta-ñāṇa-dassan'ūpanisā [32] nibbidā.;||
nibbid'ūpaniso virāgo;||
virāg'ūpanisā vimutti;||
vimutt'ūpanisaṁ khaye ñāṇaṁ.|| ||
Seyyathā pi, bhikkhave,||
upari-pabbate thulla-phusatake deve vassante tam udakaṁ yathā ninnaṁ pavattamānam||
pabbata-kandara-padara-sākhā paripūreti||
pabbata-kandara-padara-sākhā paripūrā||
kusobbhe paripūrenti,||
kusubbhā paripūrā||
mahā-sobbhe paripūrenti,||
mahā-sobbhā paripūrā||
kunnadiyo paripūrenti,||
kunnadiyo paripūrā||
mahā-nadiyo paripūrenti,||
mahā-nadiyo paripūrā||
mahā-samuddaṁ sāgaram paripūrenti.|| ||
Evam eva kho bhikkhave,||
avijj'ūpanisā saṅkhārā.|| ||
Saṅkhār'ūpanisaṁ viññāṇaṁ.|| ||
Viññāṇ'ūpanisaṁ nāma-rūpaṁ.|| ||
Nāma-rūp'ūpanisaṁ saḷāyatanaṁ.|| ||
Saḷāyatan'ūpaniso phasso.|| ||
Pass'ūpanisā vedanā.|| ||
Vedan'ūpanisā taṇhā.|| ||
Taṇh'ūpanisaṁ upādānaṁ.|| ||
Upādān'ūpaniso bhavo.|| ||
Bhav'ūpanisā jāti.|| ||
Jāt'ūpanisaṁ dukkhaṁ.|| ||
Dukkh'ūpanisā saddhā.|| ||
Saddh'ūpanisaṁ pāmujjaṁ.|| ||
Pāmujj'ūpanisā pīti.|| ||
Pīt'ūpanisā passaddhi.|| ||
Passaddh'ūpanisaṁ sukhaṁ.|| ||
Sukh'ūpaniso samādhi.|| ||
Samādh'ūpanisaṁ yathā-bhūta-ñāṇa-dassanaṁ.|| ||
Yathā-bhūta-ñāṇa-dassan'ūpanisā nibbidā.|| ||
Nibbid'ūpaniso virāgo.|| ||
Virāg'ūpanisā vimutti.|| ||
Vimutt'ūpanisāaṁ khaye ñāṇan" ti.|| ||