Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
3. Dasa-Balā Vagga
Sutta 25
Bhūmija Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Sāvatthiyaṁ-|| ||
2. Atha kho āyasmā Bhumijo||
sāyaṇha-samayaṁ patisallānā vuṭṭhito||
yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
[38] Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā||
eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho||
āyasmā Bhumijo āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
3. Santāvuso Sāriputta,||
eke samaṇa-brāhmaṇā||
kamma-vādā||
sayaṁ-kataṁ sukha-dukkhaṁ paññāpenti.|| ||
Santi pan'āvuso Sāriputta,||
eke samaṇa-brāhmaṇā||
kamma-vādā||
paraṁ-kataṁ sukha-dukkhaṁ paññāpenti.|| ||
Santi pan'āvuso Sāriputta,||
eke samaṇa-brāhmaṇā||
kamma-vādā||
sayaṁ-katañ ca||
paraṁ-katañ ca||
sukha-dukkhaṁ paññāpenti.|| ||
Santi pan'āvuso Sāriputta,||
eke samaṇa-brāhmaṇā||
kamma-vādā||
asayaṁ-kāraṁ||
aparaṁ-kāraṁ||
adhicca-samuppannaṁ||
sukha-dukkhaṁ paññāpenti.|| ||
4. Idha pan'āvuso Sāriputta,||
Samaṇo Gotamo||
kiṁ vādī,||
kim akkhāyī?|| ||
Kathaṁ vyākaramānā ca mayaṁ vutta-vādino c'eva Samaṇassa Gotamassa assāma||
na ca Samaṇaṁ Gotamaṁ abhūtena abbhācikkheyyāma?|| ||
Dhammassa c'ānudhammaṁ vyākareyyāma||
na ca koci saha-dhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā" ti?|| ||
Paṭicca-samuppannaṁ kho āvuso sukha-dukkhaṁ vuttaṁ Bhagavatā.
Kim paṭicca?|| ||
Phassaṇ paṭicca.|| ||
Iti vadaṁ vuttavādī c'eva Bhagavato assa||
na ca Bhagavantaṁ abhūtena abbh'ācikkheyya||
dhammassa c'ānudhammaṁ vyākareyya||
na ca koci saha-dhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.|| ||
8. Tatra āvuso ye te samaṇa-brāhmaṇā kamma-vādā sayaṁ-kataṁ sukha-dukkhaṁ paññāpenti,||
tad api phassapacacayā.|| ||
Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṁ-kataṁ sukha-dukkhaṁ paññāpenti||
tad api phassa-paccayā.|| ||
Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṁ-katañ ca paraṁ-katañ ca sukha-dukkhaṁ paññāpenti,||
tad api phassa-paccayā.|| ||
Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṁ-kāraṁ aparaṁ-kāraṁ adhicca-samuppannaṁ sukha-dukkhaṁ paññāpenti,||
tad api phassa-paccayā.|| ||
9. Tatra āvuso ye te samaṇa-brāhmaṇā kamma-vādā sayaṁ-kataṁ sukha-dukkhaṁ paññāpenti,||
te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṁ-kataṁ sukha-dukkhaṁ paññāpenti,||
te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Ye pi te [39] samaṇa-brāhmaṇā kamma-vādā sayaṁ-katañ ca paraṁ-katañ ca sukha-dukkhaṁ paññāpenti,||
te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṁ-kāraṁ aparaṁ-kāraṁ adhicca-samuppannaṁ sukha-dukkhaṁ paññāpenti,||
te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjatī" ti.|| ||
Assosi kho āyasmā Ānando āyasmato Sāriputtassa āyasmatā Bhūmijena saddhiṁ imaṁ kathā-sallāpaṁ.|| ||
Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā emantaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando yāvatako āyasmato Sāriputtassa āyasmatā Bhūmijena saddhiṁ ahosi kathā-sallāpo,||
taṁ sabbaṁ Bhagavato ārocesi.|| ||
Sādhu sādhu Ānanda,||
yathā taṁ Sāriputto ca sammā vyākaramāno vyākareyya,||
paṭicca-samuppannaṁ kho Ānanda sukha-dukkhaṁ vuttaṁ mayā.|| ||
Kiṁ paṭicca?|| ||
Phassaṇ paṭicca.|| ||
Iti vadaṁ vuttavādī c'eva me assa||
na ca maṁ abhūtena abbh'ācikkheyya,||
dhammassa c'ānudhammaṁ vyākareyya,||
na ca ko ci saha-dhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.|| ||
13. Tatr'Ānanda, ye te samaṇa-brāhmaṇā kamma-vādā sayaṁ-kataṁ sukha-dukkhaṁ paññāpenti,||
tad api phassa-paccayā.|| ||
Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṁ-kataṁ sukha-dukkhaṁ paññāpenti,||
tad api phassa-paccayā.|| ||
Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṁ-katañ ca paraṁ-katañ ca sukha-dukkhaṁ paññāpenti,||
tad api phassa-paccayā.|| ||
Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṁ-kāraṁ aparaṁ-kāraṁ adhicca-samuppannaṁ sukha-dukkhaṁ paññāpenti,||
tad api phassa-paccayā.|| ||
14. Tatr'Ānanda ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṁ-kataṁ sukha-dukkhaṁ paññāpenti,||
te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṁ-kataṁ sukha-dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṁ-katañ ca paraṁ-katañ ca sukha-dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṁ-kāraṁ aparaṁ-kāraṁ adhicca-samuppannaṁ sukha-dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
13. Kāye vā h'Ānanda sati||
kāya-sañcetanā-hetu||
uppajjati||
[40] ajjhattaṁ sukha-dukkhaṁ;|| ||
vācāya vā h'Ānanda sati||
vacī-sañcetanā-hetu||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ;|| ||
mane vā h'Ānanda sati||
mano-sañcetanā-hetu||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||
§
Avijjā-paccayā va||
sāmaṁ vā||
taṁ, Ānanda, kāya-saṅkhāraṁ abhisaṅkhāroti||
yam paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ;|| ||
pare vāssa taṁ, Ānanda,||
kāya-saṅkhāraṁ abhisaṅkhāronti||
yam paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||
Sampajāno vā taṁ, Ānanda,||
kāya-saṅkhāraṁ abhisaṅkhāroti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ;|| ||
asampajāno vā taṁ, Ānanda,||
kāya-saṅkhāraṁ abhisaṅkhāroti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||
-◦-
Avijjā-paccayā va||
sāmaṁ vā taṁ, Ānanda,||
vacī-saṅkhāraṁ abhisaṅkhāroti||
yam paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ,||
pare vāssa taṁ, Ānanda,||
vacī-saṅkhāraṁ abhisaṅkhāronti||
yam paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||
Sampajāno vā taṁ, Ānanda,||
vacī-saṅkhāraṁ abhisaṅkhāroti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ,||
asampajāno vā taṁ, Ānanda,||
vacī-saṅkhāraṁ abhisaṅkhāroti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||
-◦-
Avijjā-paccayā va||
sāmaṁ vā taṁ, Ānanda,||
mano-saṅkhāraṁ abhisaṅkhāroti||
yam paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ,||
pare vāssa taṁ, Ānanda,||
mano-saṅkhāraṁ abhisaṅkhāronti||
yam paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||
Sampajāno vā taṁ, Ānanda,||
mano-saṅkhāraṁ abhisaṅkhāroti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ,||
asampajāno vā taṁ, Ānanda,||
mano-saṅkhāraṁ abhisaṅkhāroti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||
Imesu, Ānanda,||
dhammesu avijjā anupatitā.|| ||
§
Avijjāya tv'eva, Ānanda,||
asesa-virāga-nirodhā||
so kāyo na hoti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||
Sā vācā na hoti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||
So mano na hoti||
yaṁ paccayāssa taṁ||
[41] uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||
Khettaṁ taṁ na hoti||
vatthu taṁ na hoti||
āyatanaṁ taṁ na hoti||
adhikaraṇaṁ taṁ na hoti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhan ti."|| ||