Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
3. Dasa-Balā Vagga

Sutta 25

Bhūmija Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][bodh][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Sāvatthiyaṁ-|| ||

2. Atha kho āyasmā Bhumijo||
sāyaṇha-samayaṁ patisallānā vuṭṭhito||
yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

[38] Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā||
eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho||
āyasmā Bhumijo āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

3. Santāvuso Sāriputta,||
eke samaṇa-brāhmaṇā||
kamma-vādā||
sayaṁ-kataṁ sukha-dukkhaṁ paññāpenti.|| ||

Santi pan'āvuso Sāriputta,||
eke samaṇa-brāhmaṇā||
kamma-vādā||
paraṁ-kataṁ sukha-dukkhaṁ paññāpenti.|| ||

Santi pan'āvuso Sāriputta,||
eke samaṇa-brāhmaṇā||
kamma-vādā||
sayaṁ-katañ ca||
paraṁ-katañ ca||
sukha-dukkhaṁ paññāpenti.|| ||

Santi pan'āvuso Sāriputta,||
eke samaṇa-brāhmaṇā||
kamma-vādā||
asayaṁ-kāraṁ||
aparaṁ-kāraṁ||
adhicca-samuppannaṁ||
sukha-dukkhaṁ paññāpenti.|| ||

4. Idha pan'āvuso Sāriputta,||
Samaṇo Gotamo||
kiṁ vādī,||
kim akkhāyī?|| ||

Kathaṁ vyākaramānā ca mayaṁ vutta-vādino c'eva Samaṇassa Gotamassa assāma||
na ca Samaṇaṁ Gotamaṁ abhūtena abbhācikkheyyāma?|| ||

Dhammassa c'ānudhammaṁ vyākareyyāma||
na ca koci saha-dhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā" ti?|| ||

Paṭicca-samuppannaṁ kho āvuso sukha-dukkhaṁ vuttaṁ Bhagavatā.

Kim paṭicca?|| ||

Phassaṇ paṭicca.|| ||

Iti vadaṁ vuttavādī c'eva Bhagavato assa||
na ca Bhagavantaṁ abhūtena abbh'ācikkheyya||
dhammassa c'ānudhammaṁ vyākareyya||
na ca koci saha-dhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.|| ||

8. Tatra āvuso ye te samaṇa-brāhmaṇā kamma-vādā sayaṁ-kataṁ sukha-dukkhaṁ paññāpenti,||
tad api phassapacacayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṁ-kataṁ sukha-dukkhaṁ paññāpenti||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṁ-katañ ca paraṁ-katañ ca sukha-dukkhaṁ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṁ-kāraṁ aparaṁ-kāraṁ adhicca-samuppannaṁ sukha-dukkhaṁ paññāpenti,||
tad api phassa-paccayā.|| ||

9. Tatra āvuso ye te samaṇa-brāhmaṇā kamma-vādā sayaṁ-kataṁ sukha-dukkhaṁ paññāpenti,||
te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṁ-kataṁ sukha-dukkhaṁ paññāpenti,||
te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Ye pi te [39] samaṇa-brāhmaṇā kamma-vādā sayaṁ-katañ ca paraṁ-katañ ca sukha-dukkhaṁ paññāpenti,||
te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṁ-kāraṁ aparaṁ-kāraṁ adhicca-samuppannaṁ sukha-dukkhaṁ paññāpenti,||
te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjatī" ti.|| ||

 


 

Assosi kho āyasmā Ānando āyasmato Sāriputtassa āyasmatā Bhūmijena saddhiṁ imaṁ kathā-sallāpaṁ.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā emantaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando yāvatako āyasmato Sāriputtassa āyasmatā Bhūmijena saddhiṁ ahosi kathā-sallāpo,||
taṁ sabbaṁ Bhagavato ārocesi.|| ||

 


 

Sādhu sādhu Ānanda,||
yathā taṁ Sāriputto ca sammā vyākaramāno vyākareyya,||
paṭicca-samuppannaṁ kho Ānanda sukha-dukkhaṁ vuttaṁ mayā.|| ||

Kiṁ paṭicca?|| ||

Phassaṇ paṭicca.|| ||

Iti vadaṁ vuttavādī c'eva me assa||
na ca maṁ abhūtena abbh'ācikkheyya,||
dhammassa c'ānudhammaṁ vyākareyya,||
na ca ko ci saha-dhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.|| ||

13. Tatr'Ānanda, ye te samaṇa-brāhmaṇā kamma-vādā sayaṁ-kataṁ sukha-dukkhaṁ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṁ-kataṁ sukha-dukkhaṁ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṁ-katañ ca paraṁ-katañ ca sukha-dukkhaṁ paññāpenti,||
tad api phassa-paccayā.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṁ-kāraṁ aparaṁ-kāraṁ adhicca-samuppannaṁ sukha-dukkhaṁ paññāpenti,||
tad api phassa-paccayā.|| ||

14. Tatr'Ānanda ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṁ-kataṁ sukha-dukkhaṁ paññāpenti,||
te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā paraṁ-kataṁ sukha-dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā sayaṁ-katañ ca paraṁ-katañ ca sukha-dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Ye pi te samaṇa-brāhmaṇā kamma-vādā asayaṁ-kāraṁ aparaṁ-kāraṁ adhicca-samuppannaṁ sukha-dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

 


 

13. Kāye vā h'Ānanda sati||
kāya-sañcetanā-hetu||
uppajjati||
[40] ajjhattaṁ sukha-dukkhaṁ;|| ||

vācāya vā h'Ānanda sati||
vacī-sañcetanā-hetu||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ;|| ||

mane vā h'Ānanda sati||
mano-sañcetanā-hetu||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||

 

§

 

Avijjā-paccayā va||
sāmaṁ vā||
taṁ, Ānanda, kāya-saṅkhāraṁ abhisaṅkhāroti||
yam paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ;|| ||

pare vāssa taṁ, Ānanda,||
kāya-saṅkhāraṁ abhisaṅkhāronti||
yam paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||

Sampajāno vā taṁ, Ānanda,||
kāya-saṅkhāraṁ abhisaṅkhāroti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ;|| ||

asampajāno vā taṁ, Ānanda,||
kāya-saṅkhāraṁ abhisaṅkhāroti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||

-◦-

Avijjā-paccayā va||
sāmaṁ vā taṁ, Ānanda,||
vacī-saṅkhāraṁ abhisaṅkhāroti||
yam paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ,||
pare vāssa taṁ, Ānanda,||
vacī-saṅkhāraṁ abhisaṅkhāronti||
yam paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||

Sampajāno vā taṁ, Ānanda,||
vacī-saṅkhāraṁ abhisaṅkhāroti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ,||
asampajāno vā taṁ, Ānanda,||
vacī-saṅkhāraṁ abhisaṅkhāroti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||

-◦-

Avijjā-paccayā va||
sāmaṁ vā taṁ, Ānanda,||
mano-saṅkhāraṁ abhisaṅkhāroti||
yam paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ,||
pare vāssa taṁ, Ānanda,||
mano-saṅkhāraṁ abhisaṅkhāronti||
yam paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||

Sampajāno vā taṁ, Ānanda,||
mano-saṅkhāraṁ abhisaṅkhāroti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ,||
asampajāno vā taṁ, Ānanda,||
mano-saṅkhāraṁ abhisaṅkhāroti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||

Imesu, Ānanda,||
dhammesu avijjā anupatitā.|| ||

 

§

 

Avijjāya tv'eva, Ānanda,||
asesa-virāga-nirodhā||
so kāyo na hoti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||

Sā vācā na hoti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||

So mano na hoti||
yaṁ paccayāssa taṁ||
[41] uppajjati||
ajjhattaṁ sukha-dukkhaṁ.|| ||

Khettaṁ taṁ na hoti||
vatthu taṁ na hoti||
āyatanaṁ taṁ na hoti||
adhikaraṇaṁ taṁ na hoti||
yaṁ paccayāssa taṁ||
uppajjati||
ajjhattaṁ sukha-dukkhan ti."|| ||


Contact:
E-mail
Copyright Statement