Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
3. Dasa-Balā Vagga
Sutta 28
Bhikkhu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
Idha, bhikkhave, bhikkhu jarā-māraṇaṁ pajānāti,||
jarā-māraṇasamudayaṁ pajānāti,||
jarā-māraṇanirodhaṁ pajānāti,||
jarā-māraṇa nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
Jātiṁ pajānāti,||
jāti samudayaṁ pajānāti,||
jāti-nirodhaṁ pajānāti,||
jāti-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
Bhavaṁ pajānāti,||
bhavasamudayaṁ pajānāti,||
bhava-nirodhaṁ pajānāti,||
bhava-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
Upādānaṁ pajānāti,||
upādānasamudayaṁ pajānāti,||
upādāna-nirodhaṁ pajānāti,||
upādāna-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
[44] Taṇhaṁ pajānāti,||
taṇhāsamudayaṁ pajānāti,||
taṇhā-nirodhaṁ pajānāti,||
taṇhā-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
Vedanaṁ pajānāti,||
vedanā-samudayaṁ pajānāti,||
vedanā-nirodhaṁ pajānāti,||
vedanā-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
Phassaṇ pajānāti,||
phassa-samudayaṁ pajānāti,||
phassa-nirodhaṁ pajānāti,||
phassa-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
Saḷāyatanaṁ pajānāti,||
saḷāyatanasamudayaṁ pajānāti,||
saḷāyatana-nirodhaṁ pajānāti,||
saḷāyatana-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
Nāma-rūpaṁ pajānāti,||
nāma-rūpa-samudayaṁ pajānāti,||
nāma-rūpa-nirodhaṁ pajānāti,||
nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
Viññāṇaṁ pajānāti,||
viññāṇa-samudayaṁ pajānāti,||
viññāṇa-nirodhaṁ pajānāti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
Saṅkhāre pajānāti,||
saṅkhārasamudayaṁ pajānāti,||
saṅkhāra-nirodhaṁ pajānāti,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
§
Katamañ ca bhikkhave jarā-māraṇaṁ?|| ||
Yā tesaṇ tesaṇ sattāṇaṁ tamhi tamhi satta-nikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṇhāni indriyānaṁ paripāko,||
ayaṁ vuccati jarā.|| ||
Yā tesaṇ tesaṇ sattāṇaṁ tamhā tamhā satta-nikāyā cuti cavanatā bhedo antara-dhānaṁ maccu-māraṇaṁ kāla-kiriyā khandhānaṁ bhedo kaḷebarassa nikkhepo jīvit'indriyassa upacchedo,||
idaṁ vuccati māraṇaṁ.|| ||
Iti ayañ ca jarā idaṁ ca māraṇaṁ idaṁ vuccati bhikkhave jarā-māraṇaṁ.|| ||
Jāti-samudayā jarā-māraṇa-samudayo,||
jāti-nirodhā jarā-māraṇa-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo jarā-māraṇa-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
■
Katamā ca bhikkhave jāti?|| ||
Yā tesaṇ tesaṇ sattāṇaṁ tamhi tamhi satta-nikāye jāti sañjāti okkanti nibbatti abhinibbatti,||
khandhānaṁ pātu-bhāvo āyatanānaṁ paṭilābho,||
ayaṁ vuccati bhikkhave jāti.|| ||
Bhava-samudayā jāti-samudayo.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo jāti-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
■
Katamo ca bhikkhave, bhavo?|| ||
Tayo me bhikkhave, bhavā:|| ||
Kāma-bhavo,||
rūpa-bhavo,||
arūpa-bhavo.|| ||
Ayaṁ vuccati bhikkhave, bhavo.|| ||
Upādāna-samudayā bhava-samudayo.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo bhava-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
■
Katamañ ca bhikkhave upādānaṁ?|| ||
Cattār'imāni bhikkhave, upādānāni:|| ||
Kām'ūpadānaṁ,||
diṭṭh'ūpadānaṁ,||
sīla-b-bat'ūpadānaṁ,||
att'avād'ūpādānaṁ.|| ||
Idaṁ vuccati bhikkhave upādānaṁ.|| ||
Taṇhā-samudayā upādāna-samudayo.|| ||
Taṇhā-nirodhā upādāna-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo upādāna-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
■
Katamā ca bhikkhave taṇhā?|| ||
Chayime bhikkhave, taṇhā-kāyā:|| ||
Rūpa-taṇhā,||
sadda-taṇhā,||
gandha-taṇhā,||
rasa-taṇhā,||
phoṭṭhabba-taṇhā,||
dhamma-taṇhā.|| ||
Ayaṁ vuccati bhikkhave taṇhā.|| ||
Vedanā-samudayā taṇhā-samudayo.|| ||
Vedanā-nirodhā taṇhā-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo taṇhā-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
■
Katamā ca bhikkhave vedanā?|| ||
Chayime bhikkhave, vedanākāyā:|| ||
Cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāṇa-samphassajā vedanā,||
jivhā-samphassajā vedanā,||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā.|| ||
Ayaṁ vuccati bhikkhave vedanā.|| ||
Phassa-samudayā vedanā-samudayo.|| ||
Phassa-nirodhā vedanā-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo vedanā-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
■
Katamo ca bhikkhave phasso?|| ||
Chayime bhikkhave, phassa-kāyā:|| ||
Cakkhu-samphasso,||
sota-samphasso,||
ghāṇa-samphasso,||
jivhā-samphasso,||
kāya-samphasso,||
mano-samphasso.|| ||
Ayaṁ vuccati bhikkhave, phasso.|| ||
Saḷāyatana-samudayā phassa-samudayo.|| ||
Saḷāyatana-nirodhā phassa-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo phassa-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
■
Katamaṁ ca bhikkhave saḷāyatanaṁ?|| ||
Cakkhāyatanaṁ,||
sot'āyatanaṁ,||
ghāṇāyatanaṁ,||
jivh-ā-yatanaṁ,||
kāy'āyatanaṁ,||
man'āyatanaṁ.|| ||
Idaṁ vuccati bhikkhave, saḷāyatanaṁ.|| ||
Nāma-rūpa-samudayā saḷāyatana-samudayo.|| ||
Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo saḷāyatana-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
■
Katamaṁ ca bhikkhave nāma-rūpaṁ?|| ||
Vedanā,||
saññā,||
cetanā,||
phasso,||
mana-sikāro,||
idaṁ vuccati nāmaṁ.|| ||
Cattāro ca mahā-bhūtā,||
catunnaṁ ca mahā-bhūtānaṁ upādāyarūpaṁ,||
idaṁ vuccati rūpaṁ.|| ||
Iti idañ ca nāmaṁ,||
idañ ca rūpaṁ,||
idaṁ vuccati bhikkhave, nāma-rūpaṁ.|| ||
Viññāṇa-samudayā nāma-rūpa-samudayo.|| ||
Viññāṇa-nirodhā nāma-rūpa-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo nāma-rūpa-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
■
Katamaṁ ca bhikkhave viññāṇaṁ?|| ||
Chayime bhikkhave, viññāṇa-kāyā:|| ||
Cakkhu-viññāṇaṁ,||
sota-viññāṇaṁ,||
ghāṇa-viññāṇaṁ,||
jivhā-viññāṇaṁ,||
kāya-viññāṇaṁ,||
mano-viññāṇaṁ.|| ||
Idaṁ vuccati bhikkhave, viññāṇaṁ.|| ||
Saṅkhāra-samudayā viññāṇa-samudayo.|| ||
Saṅkhāra-nirodhā viññāṇa-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo viññāṇa-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
■
Katame ca bhikkhave saṅkhārā?|| ||
Tayo me bhikkhave, saṅkhārā:|| ||
Kāya-saṅkhāro,||
vacī-saṅkhāro,||
citta-saṅkhāro,||
ime vuccanti bhikkhave, saṅkhārā.|| ||
Avijjā-samudayā saṅkhāra-samudayo.|| ||
Avijjā-nirodhā saṅkhāra-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo saṅkhāra-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
§
Yato kho bhikkhave, bhikkhu jarā-māraṇaṁ pajānāti,||
jarā-māraṇasamudayaṁ pajānāti,||
jarā-māraṇanirodhaṁ pajānāti,||
jarā-māraṇa nirodha-gāminiṁ paṭipadaṁ pajānāti;|| ||
Jātiṁ pajānāti,||
jāti samudayaṁ pajānāti,||
jāti-nirodhaṁ pajānāti,||
jāti-nirodha-gāminiṁ paṭipadaṁ pajānāti;|| ||
Bhavaṁ pajānāti,||
bhavasamudayaṁ pajānāti,||
bhava-nirodhaṁ pajānāti,||
bhava-nirodha-gāminiṁ paṭipadaṁ pajānāti;|| ||
Upādānaṁ pajānāti,||
upādānasamudayaṁ pajānāti,||
upādāna-nirodhaṁ pajānāti,||
upādāna-nirodha-gāminiṁ paṭipadaṁ pajānāti;|| ||
Taṇhaṁ pajānāti,||
taṇhāsamudayaṁ pajānāti,||
taṇhā-nirodhaṁ pajānāti,||
taṇhā-nirodha-gāminiṁ paṭipadaṁ pajānāti;|| ||
Vedanaṁ pajānāti,||
vedanā-samudayaṁ pajānāti,||
vedanā-nirodhaṁ pajānāti,||
vedanā-nirodha-gāminiṁ paṭipadaṁ pajānāti;|| ||
Phassaṇ pajānāti,||
phassa-samudayaṁ pajānāti,||
phassa-nirodhaṁ pajānāti,||
phassa-nirodha-gāminiṁ paṭipadaṁ pajānāti;|| ||
Saḷāyatanaṁ pajānāti,||
saḷāyatanasamudayaṁ pajānāti,||
saḷāyatana-nirodhaṁ pajānāti,||
saḷāyatana-nirodha-gāminiṁ paṭipadaṁ pajānāti;|| ||
Nāma-rūpaṁ pajānāti,||
nāma-rūpa-samudayaṁ pajānāti,||
nāma-rūpa-nirodhaṁ pajānāti,||
nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ pajānāti;|| ||
[45] Viññāṇaṁ pajānāti,||
viññāṇa-samudayaṁ pajānāti,||
viññāṇa-nirodhaṁ pajānāti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ pajānāti;|| ||
Saṅkhāre pajānāti,||
saṅkhārasamudayaṁ pajānāti,||
saṅkhāra-nirodhaṁ pajānāti,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ pajānāti;|| ||
Ayaṁ vuccati bhikkhave,||
ariya-sāvako diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṁ Sad'Dhammaṁ iti pi,||
passati imaṁ Sad'Dhammaṁ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhayā vijjāya samannāgato iti pi,||
dhamma-sotaṁ samāpanto iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṁ āhacca tiṭṭhati iti pī" ti.|| ||