Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
3. Dasa-Balā Vagga

Sutta 30

Dutiya Samaṇa-Brāhmaṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[46]

[1][pts][bodh][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
jarā-māraṇaṁ na parijānanti,||
jarā-māraṇa samudayaṁ na parijānanti,||
jarā-māraṇanirodhaṁ na parijānanti,||
jarā-māraṇanirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||

Te vata jarā-māraṇaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Jātiṁ na parijānanti,||
jāti samudayaṁ na parijānanti,||
jāti-nirodhaṁ na parijānanti,||
jāti-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||

Te vata jātiṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Bhavaṁ na parijānanti,||
bhavasamudayaṁ na parijānanti,||
bhava-nirodhaṁ na parijānanti,||
bhava-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||

Te vata bhavaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Upādānaṁ na parijānanti,||
upādānasamudayaṁ na parijānanti,||
upādāna-nirodhaṁ na parijānanti,||
upādāna-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||

Te vata upādānaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Taṇhaṁ na parijānanti,||
taṇhāsamudayaṁ na parijānanti,||
taṇhā-nirodhaṁ na parijānanti,||
taṇhā-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||

Te vata taṇhaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Vedanaṁ na parijānanti,||
vedanā-samudayaṁ na parijānanti,||
vedanā-nirodhaṁ na parijānanti,||
vedanā-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||

Te vata vedanaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Phassaṇ na parijānanti,||
phassa-samudayaṁ na parijānanti,||
phassa-nirodhaṁ na parijānanti,||
phassa-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||

Te vata phassaṇ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Saḷāyatanaṁ na parijānanti,||
saḷāyatanasamudayaṁ na parijānanti,||
saḷāyatana-nirodhaṁ na parijānanti,||
saḷāyatana-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||

Te vata saḷāyatanaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Nāma-rūpaṁ na parijānanti,||
nāma-rūpa-samudayaṁ na parijānanti,||
nāma-rūpa-nirodhaṁ na parijānanti,||
nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||

Te vata nāma-rūpaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Viññāṇaṁ na parijānanti,||
viññāṇa-samudayaṁ na parijānanti,||
viññāṇa-nirodhaṁ na parijānanti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||

Te vata viññāṇaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Saṅkhāre na parijānanti,||
saṅkhārasamudayaṁ na parijānanti,||
saṅkhāra-nirodhaṁ na parijānanti,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||

Te vata saṅkhāre samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||

 


 

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
jarā-māraṇaṁ parijānanti,||
jarā-māraṇa samudayaṁ parijānanti,||
jarā-māraṇanirodhaṁ parijānanti,||
jarā-māraṇanirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||

Te vata jarā-māraṇaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||

Jātiṁ parijānanti,||
jāti samudayaṁ parijānanti,||
jāti-nirodhaṁ parijānanti,||
jāti-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||

Te vata jātiṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||

Bhavaṁ parijānanti,||
bhavasamudayaṁ parijānanti,||
bhava-nirodhaṁ parijānanti,||
bhava-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||

Te vata bhavaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||

Upādānaṁ parijānanti,||
upādānasamudayaṁ parijānanti,||
upādāna-nirodhaṁ parijānanti,||
upādāna-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||

Te vata upādānaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||

Taṇhaṁ parijānanti,||
taṇhāsamudayaṁ parijānanti,||
taṇhā-nirodhaṁ parijānanti,||
taṇhā-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||

Te vata taṇhaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||

Vedanaṁ parijānanti,||
vedanā-samudayaṁ parijānanti,||
vedanā-nirodhaṁ parijānanti,||
vedanā-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||

Te vata vedanaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||

Phassaṇ parijānanti,||
phassa-samudayaṁ parijānanti,||
phassa-nirodhaṁ parijānanti,||
phassa-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||

Te vata phassaṇ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||

Saḷāyatanaṁ parijānanti,||
saḷāyatanasamudayaṁ parijānanti,||
saḷāyatana-nirodhaṁ parijānanti,||
saḷāyatana-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||

Te vata saḷāyatanaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||

Nāma-rūpaṁ parijānanti,||
nāma-rūpa-samudayaṁ parijānanti,||
nāma-rūpa-nirodhaṁ parijānanti,||
nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||

Te vata nāma-rūpaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||

Viññāṇaṁ parijānanti,||
viññāṇa-samudayaṁ parijānanti,||
viññāṇa-nirodhaṁ parijānanti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||

Te vata viññāṇaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||

Saṅkhāre parijānanti,||
saṅkhārasamudayaṁ parijānanti,||
saṅkhāra-nirodhaṁ parijānanti,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||

Te vata saṅkhāre samatikkamma ṭhassantīti ṭhāname taṁ vijjati" ti.|| ||

Dasa-Bala Vagga Tatiya


Contact:
E-mail
Copyright Statement