Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
3. Dasa-Balā Vagga
Sutta 30
Dutiya Samaṇa-Brāhmaṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
jarā-māraṇaṁ na parijānanti,||
jarā-māraṇa samudayaṁ na parijānanti,||
jarā-māraṇanirodhaṁ na parijānanti,||
jarā-māraṇanirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||
Te vata jarā-māraṇaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Jātiṁ na parijānanti,||
jāti samudayaṁ na parijānanti,||
jāti-nirodhaṁ na parijānanti,||
jāti-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||
Te vata jātiṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Bhavaṁ na parijānanti,||
bhavasamudayaṁ na parijānanti,||
bhava-nirodhaṁ na parijānanti,||
bhava-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||
Te vata bhavaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Upādānaṁ na parijānanti,||
upādānasamudayaṁ na parijānanti,||
upādāna-nirodhaṁ na parijānanti,||
upādāna-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||
Te vata upādānaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Taṇhaṁ na parijānanti,||
taṇhāsamudayaṁ na parijānanti,||
taṇhā-nirodhaṁ na parijānanti,||
taṇhā-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||
Te vata taṇhaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Vedanaṁ na parijānanti,||
vedanā-samudayaṁ na parijānanti,||
vedanā-nirodhaṁ na parijānanti,||
vedanā-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||
Te vata vedanaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Phassaṇ na parijānanti,||
phassa-samudayaṁ na parijānanti,||
phassa-nirodhaṁ na parijānanti,||
phassa-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||
Te vata phassaṇ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Saḷāyatanaṁ na parijānanti,||
saḷāyatanasamudayaṁ na parijānanti,||
saḷāyatana-nirodhaṁ na parijānanti,||
saḷāyatana-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||
Te vata saḷāyatanaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Nāma-rūpaṁ na parijānanti,||
nāma-rūpa-samudayaṁ na parijānanti,||
nāma-rūpa-nirodhaṁ na parijānanti,||
nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||
Te vata nāma-rūpaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Viññāṇaṁ na parijānanti,||
viññāṇa-samudayaṁ na parijānanti,||
viññāṇa-nirodhaṁ na parijānanti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||
Te vata viññāṇaṁ samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Saṅkhāre na parijānanti,||
saṅkhārasamudayaṁ na parijānanti,||
saṅkhāra-nirodhaṁ na parijānanti,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ na parijānanti.|| ||
Te vata saṅkhāre samatikkamma ṭhassantīti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
jarā-māraṇaṁ parijānanti,||
jarā-māraṇa samudayaṁ parijānanti,||
jarā-māraṇanirodhaṁ parijānanti,||
jarā-māraṇanirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||
Te vata jarā-māraṇaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||
Jātiṁ parijānanti,||
jāti samudayaṁ parijānanti,||
jāti-nirodhaṁ parijānanti,||
jāti-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||
Te vata jātiṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||
Bhavaṁ parijānanti,||
bhavasamudayaṁ parijānanti,||
bhava-nirodhaṁ parijānanti,||
bhava-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||
Te vata bhavaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||
Upādānaṁ parijānanti,||
upādānasamudayaṁ parijānanti,||
upādāna-nirodhaṁ parijānanti,||
upādāna-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||
Te vata upādānaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||
Taṇhaṁ parijānanti,||
taṇhāsamudayaṁ parijānanti,||
taṇhā-nirodhaṁ parijānanti,||
taṇhā-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||
Te vata taṇhaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||
Vedanaṁ parijānanti,||
vedanā-samudayaṁ parijānanti,||
vedanā-nirodhaṁ parijānanti,||
vedanā-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||
Te vata vedanaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||
Phassaṇ parijānanti,||
phassa-samudayaṁ parijānanti,||
phassa-nirodhaṁ parijānanti,||
phassa-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||
Te vata phassaṇ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||
Saḷāyatanaṁ parijānanti,||
saḷāyatanasamudayaṁ parijānanti,||
saḷāyatana-nirodhaṁ parijānanti,||
saḷāyatana-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||
Te vata saḷāyatanaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||
Nāma-rūpaṁ parijānanti,||
nāma-rūpa-samudayaṁ parijānanti,||
nāma-rūpa-nirodhaṁ parijānanti,||
nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||
Te vata nāma-rūpaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||
Viññāṇaṁ parijānanti,||
viññāṇa-samudayaṁ parijānanti,||
viññāṇa-nirodhaṁ parijānanti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||
Te vata viññāṇaṁ samatikkamma ṭhassantīti ṭhāname taṁ vijjati.|| ||
Saṅkhāre parijānanti,||
saṅkhārasamudayaṁ parijānanti,||
saṅkhāra-nirodhaṁ parijānanti,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ parijānanti.|| ||
Te vata saṅkhāre samatikkamma ṭhassantīti ṭhāname taṁ vijjati" ti.|| ||
Dasa-Bala Vagga Tatiya