Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
4. Kaḷara-Khattiya Vagga
Sutta 31
Bhūta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ||
Ekaṁ samayaṁ Sāvatthiyaṁ-|| ||
Tatra kho Bhagavā āyasmantaṁ Sāriputtaṁ āmantetasi.|| ||
"Vuttam idaṁ Sāriputta, Pārāyaṇe Ajita-pañhe:|| ||
'Ye ca saṅkhāta dhammāse ye ca sekhā puthū idha,||
Tesaṁ me nipako iriyaṁ puṭṭho pabrūhi mārisā' ti.|| ||
Imassa nu kho Sāriputta,||
saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo" ti?|| ||
Evaṁ vutte āyasmā Sāriputto tuṇhī ahosi.|| ||
■
Dutiyam pi kho Bhagavā āyasmantaṁ Sāriputtaṁ āmantetasi.|| ||
"Vuttam idaṁ Sāriputta, Pārāyaṇe Ajita-pañhe:|| ||
'Ye ca saṅkhāta dhammāse ye ca sekhā puthū idha,||
Tesaṁ me nipako iriyaṁ puṭṭho pabrūhi mārisā' ti.|| ||
Imassa nu kho Sāriputta,||
saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo" ti?|| ||
Evaṁ vutte āyasmā dutiyam pi Sāriputto tuṇhī ahosi.|| ||
■
Tatiyam pi kho Bhagavā āyasmantaṁ Sāriputtaṁ āmantetasi.|| ||
"Vuttam idaṁ Sāriputta, Pārāyaṇe Ajita-pañhe:|| ||
'Ye ca saṅkhāta dhammāse ye ca sekhā puthū idha,||
Tesaṁ me nipako iriyaṁ puṭṭho pabrūhi mārisā' ti.|| ||
[48] Imassa nu kho Sāriputta saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo" ti?|| ||
Evaṁ vutte tatiyam pi kho āyasmā sāraputto tuṇhī ahosi.|| ||
■
5. "'Bhūtam idan' ti Sāriputta passasi?|| ||
'Bhūtam idan' ti Sāriputta passasī" ti?|| ||
6. "'Bhūtam idan' ti bhante yathā-bhūtaṁ samma-p-paññāya passati.|| ||
'Bhūtam idan' ti yathā-bhūtaṁ samma-p-paññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
'Tad āhāra-sambhavan' ti yathā-bhūtaṁ samma-p-paññāya passati.|| ||
'Tad āhāra-sambhavan' ti yathā-bhūtaṁ samma-p-paññāya disvā āhāra-sambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
'Tad-āhāra-nirodhā yaṁ bhūtaṁ taṁ nirodha-dhamman' ti yathā-bhūtaṁ samma-p-paññāya passati.|| ||
'Tad āhāra-nirodhā yaṁ bhūtaṁ taṁ nirodha-dhamman' ti yathā-bhūtaṁ samma-p-paññāya disvā nirodha-dhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
Evaṁ kho bhante, sekho hoti.|| ||
7. Katañ ca bhante, saṅkhāta-dhammo hoti?|| ||
'Bhūtam-idan' ti bhante yathā-bhūtaṁ samma-p-paññāya passati.|| ||
'Bhūtam-idan' ti yathā-bhūtaṁ samma-p-paññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti.|| ||
'Tad āhāra-sambhavan' ti yathā-bhūtaṁ samma-p-paññāya passati.|| ||
'Tad āhāra-sambhavan' ti yathā-bhūtaṁ samma-p-paññāya disvā āhāra-sambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti.|| ||
Tad āhāra-nirodhā - yaṁ bhūtaṁ taṁ nirodha-dhamman' ti yathā-bhūtaṁ samma-p-paññāya passati.|| ||
Tad āhāra-nirodhā yaṁ bhūtaṁ taṁ nirodha-dhamman' ti yathā-bhūtaṁ samma-p-paññāya disvā nirodha-dhammassa nibbidā virāgā nirodhā anupādā vimutto hoti.|| ||
Evaṁ kho bhante saṅkhāta-dhammo hoti.|| ||
Iti kho bhante yaṁ taṁ vuttaṁ pārāyaṇe ajitapañhe:|| ||
"Ye ca saṅkhāta-dhammāse ye ca sekhā puthū idha, Tesaṁ me nipako irayaṁ puṭṭho pabrūhi mārisā" ti.|| ||
Imassa khv'āhaṁ bhante saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmī' ti.|| ||
§
Sādhu sādhu, Sāriputta!|| ||
'Bhūtam-idan' ti Sāriputta, yathā-bhūtaṁ samma-p-paññāya passati.|| ||
'Bhūtam-idan' ti yathā-bhūtaṁ samma-p-paññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
'Tad āhāra-sambhavan' ti yathā-bhūtaṁ samma-p-paññāya passati.|| ||
'Tad āhāra-sambhavan' ti yathā-bhūtaṁ samma-p-paññāya disvā āhāra-sambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
'Tad āhāra-nirodhā - yaṁ bhūtaṁ taṁ nirodha-dhamman' ti yathā-bhūtaṁ samma-p-paññāya passati.|| ||
'Tad āhāra-nirodhā - yaṁ bhūtaṁ taṁ nirodha-dhamman' ti yathā-bhūtaṁ samma-p-paññāya disvā nirodha-dhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||
Evaṁ kho Sāriputta sekho hoti.|| ||
■
Katañ ca Sāriputta,||
saṅkhāta-dhammo hoti?|| ||
'Bhūtam-idan' ti Sāriputta,||
yathā-bhūtaṁ samma-p-paññāya passati.|| ||
'Bhūtam-idan' ti yathā-bhūtaṁ samma-p-paññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti.|| ||
'Tad āhāra-sambhavan' ti yathā-bhūtaṁ samma-p-paññāya passati.|| ||
'Tad āhāra-sambhavan' ti yathā-bhūtaṁ samma-p-paññāya disvā āhāra-sambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti.|| ||
'Tad āhāra-nirodhā - yaṁ bhūtaṁ taṁ nirodha-dhamman' ti yathā-bhūtaṁ samma-p-paññāya passati.|| ||
'Tad āhāra-nirodhā yaṁ bhūtaṁ taṁ nirodha-dhamman'ti yathā-bhūtaṁ samma-p-paññāya [50] disvā nirodha-dhammassa nibbidā virāgā [49] nirodhā anupādā vimutto hoti.|| ||
Evaṁ kho Sāriputta,||
saṅkhāta-dhammo hoti.|| ||
Iti kho Sāriputta,||
yaṁ taṁ vuttaṁ pārāyaṇe ajitapañhe:|| ||
'Ye ca saṅkhāta-dhammāse ye ca sekhā puthū idha, Tesaṁ me nipako irayaṁ puṭṭho pabrūhi mārisā' ti.|| ||
Imassa kho Sāriputta,||
saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo" ti.|| ||