Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
4. Kaḷara-Khattiya Vagga
Sutta 33
Paṭhama Ñāṇassa Vatthuṇi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
2. "catu-cattārīsaṁ vo bhikkhave, ñāṇa-vatthūni desissāmi.|| ||
Taṁ suṇātha.|| ||
Sādhukaṁ manasi-karotha.|| ||
Bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Katamāni bhikkhave, catu-cattārīsaṁ ñāṇa-vatthūni?|| ||
[57] Jarā-māraṇe ñāṇaṁ,||
jarā-māraṇa-samudaye ñāṇaṁ,||
jarā-māraṇa-nirodhe ñāṇaṁ,||
jarā-māraṇa-nirodha-gāminiyā paṭipadāya ñāṇaṁ.|| ||
Jātiyā ñāṇaṁ,||
jāti-samudaye ñāṇaṁ,||
jāti-nirodhe ñāṇaṁ,||
jāti-nirodha-gāminiyā paṭipadāya ñāṇaṁ.|| ||
Bhave ñāṇaṁ,||
bhava-samudaye ñāṇaṁ,||
bhava-nirodhe ñāṇaṁ,||
bhava-nirodha-gāminiyā paṭipadāya ñāṇaṁ.|| ||
Upādāne ñāṇaṁ,||
upādāna-samudaye ñāṇaṁ,||
upādāna-nirodhe ñāṇaṁ,||
upādāna-nirodha-gāminiyā paṭipadāya ñāṇaṁ.|| ||
Taṇhāya ñāṇaṁ,||
taṇhā-samudaye ñāṇaṁ,||
taṇhā-nirodhe ñāṇaṁ,||
taṇhā-nirodha-gāminiyā paṭipadāya ñāṇaṁ.|| ||
Vedanāya ñāṇaṁ,||
vedanā-samudaye ñāṇaṁ,||
vedanā-nirodhe ñāṇaṁ,||
vedanā-nirodha-gāminiyā paṭipadāya ñāṇaṁ.|| ||
Phasse ñāṇaṁ,||
phassa-samudaye ñāṇaṁ,||
phassa-nirodhe ñāṇaṁ,||
phassa-nirodha-gāminiyā paṭipadāya ñāṇaṁ.|| ||
Saḷāyatane ñāṇaṁ,||
saḷāyatana-samudaye ñāṇaṁ,||
saḷāyatana-nirodhe ñāṇaṁ,||
saḷāyatana-nirodha-gāminiyā paṭipadāya ñāṇaṁ.|| ||
Nāma-rūpe ñāṇaṁ,||
nāma-rūpa-samudaye ñāṇaṁ,||
nāma-rūpa-nirodhe ñāṇaṁ,||
nāma-rūpa-nirodha-gāminiyā paṭipadāya ñāṇaṁ.|| ||
Viññāṇe ñāṇaṁ,||
viññāṇa-samudaye ñāṇaṁ,||
viññāṇa-nirodhe ñāṇaṁ,||
viññāṇa-nirodha-gāminiyā paṭipadāya ñāṇaṁ.|| ||
Saṅkhāresu ñāṇaṁ,||
saṅkhāra-samudaye ñāṇaṁ,||
saṅkhāra-nirodhe ñāṇaṁ,||
saṅkhāra-nirodha-gāminiyā paṭipadāya ñāṇaṁ.|| ||
Imāni vuccanti bhikkhave catu-cattārīsaṁ ñāṇa-vatthūni.|| ||
Katamañ ca bhikkhave, jarā-māraṇaṁ?|| ||
Yā tesaṇ tesaṇ sattāṇaṁ tamhi tamhi satta-nikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṇhāni indriyānaṁ paripāko,||
ayaṁ vuccati jarā.|| ||
Yā tesaṇ tesaṇ sattāṇaṁ tamhā tamhā satta-nikāyā cuti cavanatā bhedo antara-dhānaṁ maccu-māraṇaṁ kāla-kiriyā khandhānaṁ bhedo kaḷebarassa nikkhepo jīvit'indriyassa upacchedo,||
idaṁ vuccati māraṇaṁ.|| ||
Iti ayañ ca jarā idaṁ ca māraṇaṁ idaṁ vuccati bhikkhave jarā-māraṇaṁ.|| ||
Jāti-samudayā jarā-māraṇa-samudayo,||
jāti-nirodhā jarā-māraṇa-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo jarā-māraṇa-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Yato kho bhikkhave, ariya-sāvako evaṁ jarā-māraṇaṁ pajānāti,||
evaṁ jarā-māraṇa-samudayaṁ pajānāti,||
[58] evaṁ jarā-māraṇa-nirodhaṁ pajānāti,||
evaṁ jarā-māraṇa nirodha-gāminiṁ paṭipadaṁ pajānāti,||
idam assa dhamme ñāṇaṁ.|| ||
So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṁ neti.|| ||
Ye kho keci atītam addhānaṁ samaṇā vā brāhmaṇā vā jarā-māraṇaṁ abbhaññaṁsu,||
jarā-māraṇa-samudayaṁ abbhaññaṁsu,||
jarā-māraṇa-nirodhaṁ abbhaññaṁsu,||
jarā-māraṇa-nirodha-gāminiṁ paṭipadaṁ abbhaññaṁsu,||
sabbe te evam evam abbhaññaṁsu.|| ||
Seyyathā-pahaṁ etarahi.|| ||
Ye pi hi keci anāgatam addhānaṁ samaṇā vā brāhmaṇā vā jarā-māraṇaṁ abhijānissanti,||
jarā-māraṇa-samudayaṁ abhijānissanti||
jarā-māraṇa-nirodhaṁ abhijānissanti,||
jarā-māraṇa-nirodha-gāminiṁ paṭipadaṁ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||
Seyyathā-pahaṁ etarahi.|| ||
Idam assa anvaye ñāṇaṁ.|| ||
Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṁ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṁ Sad'Dhammaṁ iti pi,||
passati imaṁ Sad'Dhammaṁ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṁ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṁ āhacca tiṭṭhati iti pī.
■
Katamā ca bhikkhave jāti?|| ||
Yā tesaṇ tesaṇ sattāṇaṁ tamhi tamhi satta-nikāye jāti sañjāti okkanti nibbatti abhinibbatti,||
khandhānaṁ pātu-bhāvo āyatanānaṁ paṭilābho,||
ayaṁ vuccati bhikkhave jāti.|| ||
Bhava-samudayā jāti-samudayo.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo jāti-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Yato kho bhikkhave, ariya-sāvako evaṁ jātiṁ pajānāti,||
evaṁ jāti samudayaṁ pajānāti,||
evaṁ jāti-nirodhaṁ pajānāti,||
evaṁ jāti-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
idam assa dhamme ñāṇaṁ.|| ||
So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṁ neti.|| ||
Ye kho keci atītam addhānaṁ samaṇā vā brāhmaṇā vā jāti abbhaññaṁsu,||
jāti-samudayaṁ abbhaññaṁsu,||
jāti-nirodhaṁ abbhaññaṁsu,||
jāti-nirodha-gāminiṁ paṭipadaṁ abbhaññaṁsu,||
sabbe te evam evam abbhaññaṁsu.|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Ye pi hi keci anāgatam addhānaṁ samaṇā vā brāhmaṇā vā jāti abhijānissanti,||
jāti-samudayaṁ abhijānissanti||
jāti-nirodhaṁ abhijānissanti,||
jāti-nirodha-gāminiṁ paṭipadaṁ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Idam assa anvaye ñāṇaṁ.|| ||
Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṁ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṁ Sad'Dhammaṁ iti pi,||
passati imaṁ Sad'Dhammaṁ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṁ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṁ āhacca tiṭṭhati iti pī.
■
Katamo ca bhikkhave, bhavo?|| ||
Tayo me bhikkhave, bhavā:|| ||
Kāma-bhavo,||
rūpa-bhavo,||
arūpa-bhavo.|| ||
Ayaṁ vuccati bhikkhave, bhavo.|| ||
Upādāna-samudayā bhava-samudayo.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo bhava-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Yato kho bhikkhave, ariya-sāvako evaṁ bhavaṁ pajānāti,||
evaṁ bhavasamudayaṁ pajānāti,||
evaṁ bhava-nirodhaṁ pajānāti,||
evaṁ bhava-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
idam assa dhamme ñāṇaṁ.|| ||
So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṁ neti.|| ||
Ye kho keci atītam addhānaṁ samaṇā vā brāhmaṇā vā bhava abbhaññaṁsu,||
bhava-samudayaṁ abbhaññaṁsu,||
bhava-nirodhaṁ abbhaññaṁsu,||
bhava-nirodha-gāminiṁ paṭipadaṁ abbhaññaṁsu,||
sabbe te evam evam abbhaññaṁsu.|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Ye pi hi keci anāgatam addhānaṁ samaṇā vā brāhmaṇā vā bhava abhijānissanti,||
bhava-samudayaṁ abhijānissanti||
bhava-nirodhaṁ abhijānissanti,||
bhava-nirodha-gāminiṁ paṭipadaṁ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Idam assa anvaye ñāṇaṁ.|| ||
Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṁ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṁ Sad'Dhammaṁ iti pi,||
passati imaṁ Sad'Dhammaṁ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṁ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṁ āhacca tiṭṭhati iti pī.
■
Katamañ ca bhikkhave upādānaṁ?|| ||
Cattār'imāni bhikkhave, upādānāni:|| ||
Kām'ūpadānaṁ,||
diṭṭh'ūpadānaṁ,||
sīla-b-bat'ūpadānaṁ,||
att'avād'ūpādānaṁ.|| ||
Idaṁ vuccati bhikkhave upādānaṁ.|| ||
Taṇhā-samudayā upādāna-samudayo.|| ||
Taṇhā-nirodhā upādāna-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo upādāna-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Yato kho bhikkhave, ariya-sāvako evaṁ upādānaṁ pajānāti,||
evaṁ upādāna-samudayaṁ pajānāti,||
evaṁ upādāna-nirodhaṁ pajānāti,||
evaṁ upādāna-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
idam assa dhamme ñāṇaṁ.|| ||
So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṁ neti.|| ||
Ye kho keci atītam addhānaṁ samaṇā vā brāhmaṇā vā upādāna abbhaññaṁsu,||
upādāna-samudayaṁ abbhaññaṁsu,||
upādāna-nirodhaṁ abbhaññaṁsu,||
upādāna-nirodha-gāminiṁ paṭipadaṁ abbhaññaṁsu,||
sabbe te evam evam abbhaññaṁsu.|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Ye pi hi keci anāgatam addhānaṁ samaṇā vā brāhmaṇā vā upādāna abhijānissanti,||
upādāna-samudayaṁ abhijānissanti||
upādāna-nirodhaṁ abhijānissanti,||
upādāna-nirodha-gāminiṁ paṭipadaṁ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Idam assa anvaye ñāṇaṁ.|| ||
Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṁ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṁ Sad'Dhammaṁ iti pi,||
passati imaṁ Sad'Dhammaṁ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṁ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṁ āhacca tiṭṭhati iti pī.
■
Katamā ca bhikkhave taṇhā?|| ||
Chayime bhikkhave, taṇhā-kāyā:|| ||
Rūpa-taṇhā,||
sadda-taṇhā,||
gandha-taṇhā,||
rasa-taṇhā,||
phoṭṭhabba-taṇhā,||
dhamma-taṇhā.|| ||
Ayaṁ vuccati bhikkhave taṇhā.|| ||
Vedanā-samudayā taṇhā-samudayo.|| ||
Vedanā-nirodhā taṇhā-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo taṇhā-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Yato kho bhikkhave, ariya-sāvako evaṁ taṇhaṁ pajānāti,||
evaṁ taṇhā-samudayaṁ pajānāti,||
evaṁ taṇhā-nirodhaṁ pajānāti,||
evaṁ taṇhā-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
idam assa dhamme ñāṇaṁ.|| ||
So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṁ neti.|| ||
Ye kho keci atītam addhānaṁ samaṇā vā brāhmaṇā vā taṇhā abbhaññaṁsu,||
taṇhā-samudayaṁ abbhaññaṁsu,||
taṇhā-nirodhaṁ abbhaññaṁsu,||
taṇhā-nirodha-gāminiṁ paṭipadaṁ abbhaññaṁsu,||
sabbe te evam evam abbhaññaṁsu.|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Ye pi hi keci anāgatam addhānaṁ samaṇā vā brāhmaṇā vā taṇhā abhijānissanti,||
taṇhā-samudayaṁ abhijānissanti||
taṇhā-nirodhaṁ abhijānissanti,||
taṇhā-nirodha-gāminiṁ paṭipadaṁ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Idam assa anvaye ñāṇaṁ.|| ||
Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṁ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṁ Sad'Dhammaṁ iti pi,||
passati imaṁ Sad'Dhammaṁ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṁ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṁ āhacca tiṭṭhati iti pī.
■
Katamā ca bhikkhave vedanā?|| ||
Chayime bhikkhave, vedanākāyā:|| ||
Cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāṇa-samphassajā vedanā,||
jivhā-samphassajā vedanā,||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā.|| ||
Ayaṁ vuccati bhikkhave vedanā.|| ||
Phassa-samudayā vedanā-samudayo.|| ||
Phassa-nirodhā vedanā-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo vedanā-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Yato kho bhikkhave, ariya-sāvako evaṁ vedanaṁ pajānāti,||
evaṁ vedanā-samudayaṁ pajānāti,||
evaṁ vedanā-nirodhaṁ pajānāti,||
evaṁ vedanā-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
idam assa dhamme ñāṇaṁ.|| ||
So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṁ neti.|| ||
Ye kho keci atītam addhānaṁ samaṇā vā brāhmaṇā vā vedanā abbhaññaṁsu,||
vedanā-samudayaṁ abbhaññaṁsu,||
vedanā-nirodhaṁ abbhaññaṁsu,||
vedanā-nirodha-gāminiṁ paṭipadaṁ abbhaññaṁsu,||
sabbe te evam evam abbhaññaṁsu.|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Ye pi hi keci anāgatam addhānaṁ samaṇā vā brāhmaṇā vā vedanā abhijānissanti,||
vedanā-samudayaṁ abhijānissanti||
vedanā-nirodhaṁ abhijānissanti,||
vedanā-nirodha-gāminiṁ paṭipadaṁ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Idam assa anvaye ñāṇaṁ.|| ||
Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṁ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṁ Sad'Dhammaṁ iti pi,||
passati imaṁ Sad'Dhammaṁ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṁ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṁ āhacca tiṭṭhati iti pī.
■
Katamo ca bhikkhave phasso?|| ||
Chayime bhikkhave, phassa-kāyā:|| ||
Cakkhu-samphasso,||
sota-samphasso,||
ghāṇa-samphasso,||
jivhā-samphasso,||
kāya-samphasso,||
mano-samphasso.|| ||
Ayaṁ vuccati bhikkhave, phasso.|| ||
Saḷāyatana-samudayā phassa-samudayo.|| ||
Saḷāyatana-nirodhā phassa-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo phassa-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Yato kho bhikkhave, ariya-sāvako evaṁ phassaṇ pajānāti,||
evaṁ phassa-samudayaṁ pajānāti,||
evaṁ phassa-nirodhaṁ pajānāti,||
evaṁ phassa-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
idam assa dhamme ñāṇaṁ.|| ||
So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṁ neti.|| ||
Ye kho keci atītam addhānaṁ samaṇā vā brāhmaṇā vā phassa abbhaññaṁsu,||
phassa-samudayaṁ abbhaññaṁsu,||
phassa-nirodhaṁ abbhaññaṁsu,||
phassa-nirodha-gāminiṁ paṭipadaṁ abbhaññaṁsu,||
sabbe te evam evam abbhaññaṁsu.|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Ye pi hi keci anāgatam addhānaṁ samaṇā vā brāhmaṇā vā phassa abhijānissanti,||
phassa-samudayaṁ abhijānissanti||
phassa-nirodhaṁ abhijānissanti,||
phassa-nirodha-gāminiṁ paṭipadaṁ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Idam assa anvaye ñāṇaṁ.|| ||
Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṁ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṁ Sad'Dhammaṁ iti pi,||
passati imaṁ Sad'Dhammaṁ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṁ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṁ āhacca tiṭṭhati iti pī.
■
Katamaṁ ca bhikkhave saḷāyatanaṁ?|| ||
Cakkhāyatanaṁ,||
sot'āyatanaṁ,||
ghāṇāyatanaṁ,||
jivh-ā-yatanaṁ,||
kāy'āyatanaṁ,||
man'āyatanaṁ.|| ||
Idaṁ vuccati bhikkhave, saḷāyatanaṁ.|| ||
Nāma-rūpa-samudayā saḷāyatana-samudayo.|| ||
Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo saḷāyatana-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Yato kho bhikkhave, ariya-sāvako evaṁ saḷāyatanaṁ pajānāti,||
evaṁ saḷāyatana-samudayaṁ pajānāti,||
evaṁ saḷāyatana-nirodhaṁ pajānāti,||
evaṁ saḷāyatana-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
idam assa dhamme ñāṇaṁ.|| ||
So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṁ neti.|| ||
Ye kho keci atītam addhānaṁ samaṇā vā brāhmaṇā vā saḷāyatana abbhaññaṁsu,||
saḷāyatana-samudayaṁ abbhaññaṁsu,||
saḷāyatana-nirodhaṁ abbhaññaṁsu,||
saḷāyatana-nirodha-gāminiṁ paṭipadaṁ abbhaññaṁsu,||
sabbe te evam evam abbhaññaṁsu.|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Ye pi hi keci anāgatam addhānaṁ samaṇā vā brāhmaṇā vā saḷāyatana abhijānissanti,||
saḷāyatana-samudayaṁ abhijānissanti||
saḷāyatana-nirodhaṁ abhijānissanti,||
saḷāyatana-nirodha-gāminiṁ paṭipadaṁ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Idam assa anvaye ñāṇaṁ.|| ||
Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṁ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṁ Sad'Dhammaṁ iti pi,||
passati imaṁ Sad'Dhammaṁ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṁ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṁ āhacca tiṭṭhati iti pī.
■
Katamaṁ ca bhikkhave nāma-rūpaṁ?|| ||
Vedanā,||
saññā,||
cetanā,||
phasso,||
mana-sikāro,||
idaṁ vuccati nāmaṁ.|| ||
Cattāro ca mahā-bhūtā,||
catunnaṁ ca mahā-bhūtānaṁ upādāyarūpaṁ,||
idaṁ vuccati rūpaṁ.|| ||
Iti idañ ca nāmaṁ,||
idañ ca rūpaṁ,||
idaṁ vuccati bhikkhave, nāma-rūpaṁ.|| ||
Viññāṇa-samudayā nāma-rūpa-samudayo.|| ||
Viññāṇa-nirodhā nāma-rūpa-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo nāma-rūpa-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Yato kho bhikkhave, ariya-sāvako evaṁ nāma-rūpaṁ pajānāti,||
evaṁ nāma-rūpa-samudayaṁ pajānāti,||
evaṁ nāma-rūpa-nirodhaṁ pajānāti,||
evaṁ nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
idam assa dhamme ñāṇaṁ.|| ||
So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṁ neti.|| ||
Ye kho keci atītam addhānaṁ samaṇā vā brāhmaṇā vā nāma-rūpa abbhaññaṁsu,||
nāma-rūpa-samudayaṁ abbhaññaṁsu,||
nāma-rūpa-nirodhaṁ abbhaññaṁsu,||
nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ abbhaññaṁsu,||
sabbe te evam evam abbhaññaṁsu.|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Ye pi hi keci anāgatam addhānaṁ samaṇā vā brāhmaṇā vā nāma-rūpa abhijānissanti,||
nāma-rūpa-samudayaṁ abhijānissanti||
nāma-rūpa-nirodhaṁ abhijānissanti,||
nāma-rūpa-nirodha-gāminiṁ paṭipadaṁ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Idam assa anvaye ñāṇaṁ.|| ||
Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṁ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṁ Sad'Dhammaṁ iti pi,||
passati imaṁ Sad'Dhammaṁ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṁ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṁ āhacca tiṭṭhati iti pī.
■
Katamaṁ ca bhikkhave viññāṇaṁ?|| ||
Chayime bhikkhave, viññāṇa-kāyā:|| ||
Cakkhu-viññāṇaṁ,||
sota-viññāṇaṁ,||
ghāṇa-viññāṇaṁ,||
jivhā-viññāṇaṁ,||
kāya-viññāṇaṁ,||
mano-viññāṇaṁ.|| ||
Idaṁ vuccati bhikkhave, viññāṇaṁ.|| ||
Saṅkhāra-samudayā viññāṇa-samudayo.|| ||
Saṅkhāra-nirodhā viññāṇa-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo viññāṇa-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Yato kho bhikkhave, ariya-sāvako evaṁ viññāṇaṁ pajānāti,||
evaṁ viññāṇa-samudayaṁ pajānāti,||
evaṁ viññāṇa-nirodhaṁ pajānāti,||
evaṁ viññāṇa-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
idam assa dhamme ñāṇaṁ.|| ||
So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṁ neti.|| ||
Ye kho keci atītam addhānaṁ samaṇā vā brāhmaṇā vā viññāṇa abbhaññaṁsu,||
viññāṇa-samudayaṁ abbhaññaṁsu,||
viññāṇa-nirodhaṁ abbhaññaṁsu,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ abbhaññaṁsu,||
sabbe te evam evam abbhaññaṁsu.|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Ye pi hi keci anāgatam addhānaṁ samaṇā vā brāhmaṇā vā viññāṇa abhijānissanti,||
viññāṇa-samudayaṁ abhijānissanti||
viññāṇa-nirodhaṁ abhijānissanti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Idam assa anvaye ñāṇaṁ.|| ||
Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṁ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṁ Sad'Dhammaṁ iti pi,||
passati imaṁ Sad'Dhammaṁ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṁ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṁ āhacca tiṭṭhati iti pī.
■
Katame ca bhikkhave saṅkhārā?|| ||
Tayo me bhikkhave, saṅkhārā:|| ||
[59] Kāya-saṅkhāro,||
vacī-saṅkhāro,||
citta-saṅkhāro,||
ime vuccanti bhikkhave, saṅkhārā.|| ||
Avijjā-samudayā saṅkhāra-samudayo.|| ||
Avijjā-nirodhā saṅkhāra-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo saṅkhāra-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Yato kho bhikkhave, ariya-sāvako evaṁ saṅkhāre pajānāti,||
evaṁ saṅkhāra-samudayaṁ pajānāti,||
evaṁ saṅkhāra-nirodhaṁ pajānāti,||
evaṁ saṅkhāra-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
idam assa dhamme ñāṇaṁ.|| ||
So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atīt-ā-nāgate nayaṁ neti.|| ||
Ye kho keci atītam addhānaṁ samaṇā vā brāhmaṇā vā saṅkhāra abbhaññaṁsu,||
saṅkhāra-samudayaṁ abbhaññaṁsu,||
saṅkhāra-nirodhaṁ abbhaññaṁsu,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ abbhaññaṁsu,||
sabbe te evam evam abbhaññaṁsu.|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Ye pi hi keci anāgatam addhānaṁ samaṇā vā brāhmaṇā vā saṅkhāra abhijānissanti,||
saṅkhāra-samudayaṁ abhijānissanti||
saṅkhāra-nirodhaṁ abhijānissanti,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ abhijānissanti,||
sabbe te evam evam abhijānissanti|| ||
Seyyathā p'ahaṁ etarahi.|| ||
Idam assa anvaye ñāṇaṁ.|| ||
Yato kho bhikkhave ariya-sāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañ ca anvaye ñāṇañ ca,||
ayaṁ vuccati bhikkhave ariya-sāvako||
diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṁ Sad'Dhammaṁ iti pi,||
passati imaṁ Sad'Dhammaṁ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṁ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṁ āhacca tiṭṭhati iti pī" ti.|| ||