Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
4. Kaḷara-Khattiya Vagga
Sutta 37
Na Tumha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[35.1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca|| ||
"Nāyaṁ bhikkhave, kāyo tumhākaṁ,||
nā pi aññesaṁ.|| ||
[65] Purāṇam idaṁ bhikkhave kammaṁ abhisaṅkhataṁ||
abhisañcetayitaṁ||
vedayitaṁ||
daṭṭhabbaṁ.|| ||
Tatra kho bhikkhave sutavā ariya-sāvako paṭicca-samuppādaṁ yeva sādhukaṁ yoniso mana-sikaroti:|| ||
Iti imasmiṁ sati idaṁ hoti,||
imass'uppādā idaṁ uppajjati,||
imasmiṁ asati idaṁ na hoti,||
imassa-nirodhā idaṁ nirujjhati.|| ||
Yad idaṁ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ,||
nāma-rūpa-paccayā saḷāyatanaṁ,||
saḷāyatana-paccayā phasso,||
Phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hotī.|| ||
Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho||
saṅkhāra-nirodhā viññāṇa-nirodho||
viññāṇa-nirodhā nāma-rūpa -nirodho||
nāma-rūpa -nirodhā saḷāyatana-nirodho||
saḷāyatana-nirodhā phassa-nirodho||
phassa-nirodhā vedanā-nirodho||
vedanā-nirodhā taṇhā-nirodho||
taṇhā-nirodhā upādāna-nirodho||
upādāna-nirodhā bhava-nirodho||
bhava-nirodhā jāti-nirodho||
jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanāssupāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti|| ||