Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
4. Kaḷara-Khattiya Vagga
Sutta 38
Paṭhama Cetanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Yaṇ ca bhikkhave, ceteti||
yañ ca pakappeti,||
yañ ca anuseti||
ārammaṇam etaṁ hoti viññāṇassa ṭhitiyā.|| ||
Ārammaṇe sati patiṭṭhā viññāṇassa hoti.|| ||
Tasmiṁ pati-ṭ-ṭhite viññāṇe virūḷhe āyatiṁ puna-b-bhav-ā-bhinibbatti hoti.|| ||
Āyatiṁ puna-b-bhav-ā-bhinibbattiyā sati āyatiṁ jāti jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
■
No ce bhikkhave, ceteti,||
no ce pakappeti,||
atha ce anuseti,||
ārammaṇam etaṁ hoti viññāṇassa ṭhitiyā.|| ||
Ārammaṇe sati patiṭṭhā viññāṇassa hoti.|| ||
Tasmiṁ pati-ṭ-ṭhite viññāṇe virūḷhe āyatiṁ puna-b-bhav-ā-bhinibbatti hoti.|| ||
Āyatiṁ puna-b-bhav-ā-bhinibbattiyā sati āyatiṁ jāti-jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
Yato ca kho bhikkhave, no c'eva ceteti,||
no ca pakappeti,||
no ca anuseti,||
ārammaṇam etaṁ na hoti viññāṇassa [66] ṭhitiyā.|| ||
Ārammaṇe asati patiṭṭhā viññāṇassa na hoti.|| ||
Tad appati-ṭ-ṭhite viññāṇe avirū'he āyatiṁ puna-b-bhav-ā-bhinibbatti na hoti.|| ||
Āyatiṁ puna-b-bhav-ā-bhinibbattiyā asati āyatiṁ jāti-jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||