Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
4. Kaḷara-Khattiya Vagga
Sutta 40
Tatiya Cetanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca|| ||
[67] "Yaṇ ca bhikkhave, ceteti||
yañ ca pakappeti,||
yañ ca anuseti,||
ārammaṇame taṁ hoti viññāṇassa ṭhitiyā.|| ||
Ārammaṇe sati patiṭṭhā viññāṇassa hoti.|| ||
Tasmiṁ pati-ṭ-ṭhite viññāṇe virūḷhe nati hoti,||
natiyā sati āgatigati hoti,||
āgatigatiyā sati cut'ūpapāto hoti,||
cut'ūpapāte sati āyatiṁ jāti jarā-maraṇaṁ soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
■
No ce bhikkhave, ceteti,||
no ce pakappeti,||
atha ce anuseti.|| ||
Ārammaṇe sati patiṭṭhā viññāṇassa hoti.|| ||
Tasmiṁ pati-ṭ-ṭhite viññāṇe virūḷhe nati hoti,||
natiyā sati āgatigati hoti,||
āgatigatiyā sati cut'ūpapāto hoti,||
cut'ūpapāte sati āyatiṁ jāti jarā-maraṇaṁ soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
§
Yato ca kho bhikkhave, no c'eva ceteti,||
no ca pakappeti,||
no ca anuseti,||
ārammaṇam etaṁ na hoti viññāṇassa ṭhitiyā.|| ||
Ārammaṇe asati patiṭṭhā viññāṇassa na hoti.|| ||
Tad appati-ṭ-ṭhite viññāṇe virūḷhe nati na hoti,||
natiyā asati āgatigati na hoti,||
āgatigatiyā asati cut'ūpapāto na hoti,||
cut'ūpapāte asati āyatiṁ jāti-jarā-maraṇaṁ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||