Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
5. Gahapati Vagga

Sutta 43

Dukkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[71]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"[72] "Dukkhassa bhikkhave, samudayañ ca||
atthaṅ-gamañ ca desissāmi.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamo ca bhikkhave dukkhassa samudayo?|| ||

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Ayaṃ kho bhikkhave dukkhassa samudayo.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Ayaṃ kho bhikkhave dukkhassa samudayo.|| ||

Ghāṇañ ca paṭicca gandhe ca uppajjati ghāṇa-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Ayaṃ kho bhikkhave dukkhassa samudayo.|| ||

Jivhañ ca paṭicca rase ca uppajjati jivhā-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Ayaṃ kho bhikkhave dukkhassa samudayo.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Ayaṃ kho bhikkhave dukkhassa samudayo.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Ayaṃ kho bhikkhave dukkhassa samudayo.|| ||

 

§

 

Katamo ca bhikkhave, dukkhassa atthaṅ-gamo?|| ||

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṃ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave dukkhassa atthaṅ-gamo.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṃ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave dukkhassa atthaṅ-gamo.|| ||

Ghāṇañ ca paṭicca gandhe ca uppajjati ghāṇa-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho. Jāti-nirodhā jarā-māraṇaṃ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave dukkhassa atthaṅ-gamo.|| ||

Jivhañ ca paṭicca rase ca jivhā-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso. Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṃ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave dukkhassa atthaṅ-gamo.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca kāya-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṃ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave dukkhassa atthaṅ-gamo.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṃ [73] soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave dukkhassa atthaṅ-gamo" ti.|| ||


Contact:
E-mail
Copyright Statement