Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
5. Gahapati Vagga
Sutta 44
Loka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Lokassa bhikkhave samudayaṁ ca||
atthaṅgamaṁ ca desissāmi.|| ||
Taṁ suṇātha,||
Sādhukaṁ manasi-karotha||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Katamo ca bhikkhave,||
lokassa samudayo?|| ||
Cakkhuñ ca paṭicca||
rūpe ca uppajjati cakkhu-viññāṇaṁ.|| ||
Tiṇṇaṁ saṅgati phasso.|| ||
Phassa-paccayā vedanā||
vedanā-paccayā taṇhā.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Ayaṁ kho bhikkhave lokassa samudayo.|| ||
■
Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṁ.|| ||
Tiṇṇaṁ saṅgati phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Ayaṁ kho bhikkhave lokassa samudayo.|| ||
■
Ghāṇañ ca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṁ.|| ||
Tiṇṇaṁ saṅgati phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Ayaṁ kho bhikkhave lokassa samudayo.|| ||
■
Jivhañ ca paṭicca rase ca uppajjati jivhā-viññāṇaṁ.|| ||
Tiṇṇaṁ saṅgati phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Ayaṁ kho bhikkhave lokassa samudayo.|| ||
■
Kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṁ.|| ||
Tiṇṇaṁ saṅgati phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Ayaṁ kho bhikkhave lokassa samudayo.|| ||
■
Manañ ca paṭicca dhamme ca uppajjati mano-viññāṇaṁ.|| ||
Tiṇṇaṁ saṅgati phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Ayaṁ kho bhikkhave lokassa samudayo.|| ||
§
Katamo ca bhikkhave,||
lokassa atthaṅgamo?|| ||
Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṁ.|| ||
Tiṇṇaṁ saṅgati phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
Ayaṁ kho bhikkhave lokassa atthaṅgamo.|| ||
■
Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṁ.|| ||
Tiṇṇaṁ saṅgati phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
Ayaṁ kho bhikkhave lokassa atthaṅgamo.|| ||
■
[74] Ghāṇañ ca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṁ.|| ||
Tiṇṇaṁ saṅgati phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
Ayaṁ kho bhikkhave lokassa atthaṅgamo.|| ||
■
Jivhañ ca paṭicca rase ca jivhā-viññāṇaṁ.|| ||
Tiṇṇaṁ saṅgati phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
Ayaṁ kho bhikkhave lokassa atthaṅgamo.|| ||
■
Kāyañ ca paṭicca phoṭṭhabbe ca kāya-viññāṇaṁ.|| ||
Tiṇṇaṁ saṅgati phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
Ayaṁ kho bhikkhave lokassa atthaṅgamo.
■
Manañ ca paṭicca dhamme ca uppajjati mano viññāṇaṁ.|| ||
Tiṇṇaṁ saṅgati phasso.|| ||
Phassa-paccayā vedanā.|| ||
Vedanā-paccayā taṇhā.|| ||
Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
Ayaṁ kho bhikkhave lokassa atthaṅgamo" ti.|| ||