Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
5. Gahapati Vagga

Sutta 45

Ñātika Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[74]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā ñātike viharati giñjakāvasathe.|| ||

Atha kho Bhagavā rahogato paṭisallīno imaṁ dhamma-pariyāyaṁ abhāsi:|| ||

"Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṁ.|| ||

Tiṇṇaṁ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṁ.|| ||

Tiṇṇaṁ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Ghāṇañ ca paṭicca gandhe ca uppajjati ghāṇa-viññāṇaṁ.|| ||

Tiṇṇaṁ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Jivhañ ca paṭicca rase ca uppajjati jivhā-viññāṇaṁ.|| ||

Tiṇṇaṁ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṁ.|| ||

Tiṇṇaṁ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṇaṁ.|| ||

Tiṇṇaṁ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

 

§

 

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṁ.|| ||

Tiṇṇaṁ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṁ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṁ.|| ||

Tiṇṇaṁ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṁ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ghāṇañ ca paṭicca gandhe ca uppajjati ghāṇa-viññāṇaṁ.|| ||

Tiṇṇaṁ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho. Jāti-nirodhā jarā-māraṇaṁ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Jivhañ ca paṭicca rase ca jivhā-viññāṇaṁ.|| ||

Tiṇṇaṁ saṅgati phasso. Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṁ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca kāya-viññāṇaṁ.|| ||

Tiṇṇaṁ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṁ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṇaṁ.|| ||

Tiṇṇaṁ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṁ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||

 

§

 

Tena kho pana samayena aññataro bhikkhu Bhagavato upassutiṁ ṭhito hoti.|| ||

Addasā kho Bhagavā taṁ bhikkhuṁ upassutiṁ ṭhitaṁ.|| ||

Disvāna taṁ bhikkhuṁ etad avoca:|| ||

"Assosi no tvaṁ bhikkhu imaṁ dhamma-pariyāyan" ti?|| ||

"Evaṁ bhante" ti.|| ||

"Uggaṇhāhi tvaṁ bhikkhu imaṁ dhamma-pariyāyaṁ.|| ||

Pariyāpuṇāhi tvaṁ bhikkhu imaṁ dhamma-pariyāyaṁ.|| ||

Dhārehi tvaṁ bhikkhu imaṁ dhamma-pariyāyaṁ.|| ||

Attha-saṇhitoyaṁ bhikkhu dhamma-pariyāyo,||
ādibrahma-cariyako" ti.|| ||


Contact:
E-mail
Copyright Statement