Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
5. Gahapati Vagga
Sutta 47
Jāṇussoṇi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Jāṇussoṇī brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantaṁ etad avoca:|| ||
"Kin nu kho bho Gotama sabbam atthī" ti?|| ||
"'Sabbam-atthī' ti kho brāhmaṇa ayam eko anto."|| ||
"Kiṁ pana bho Gotama sabbaṁ n'atthī" ti?|| ||
"'Sabbaṁ n'atthī' ti kho brāhmaṇa ayaṁ dutiyo anto.|| ||
Ete te brāhmaṇa ubho ante anupagamma majjhena Tathāgato Dhammaṁ deseti.|| ||
Avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ,||
nāma-rūpa-paccayā saḷāyatanaṁ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanāvVedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti.,||
jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
§
Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||
§
Evaṁ vutte Jāṇussoṇī brāhmaṇo Bhagavantaṁ [77] etad avoca:|| ||
"Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama.|| ||
Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūlhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhinti.|| ||
Evam evaṁ bhotā Gotamena aneka-pariyāyena Dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi,||
Dhammañ ca||
bhikkhu Saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||