Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
5. Gahapati Vagga
Sutta 49
Paṭhama Ariya Sāvaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
[78] 2. "Na bhikkhave sutavato ariya-sāvakassa evaṁ hoti:|| ||
'Kiṁ nu kho kismiṁ sati kiṁ hoti,||
kis-s-uppādā kiṁ uppajjati,||
kismiṁ sati saṅkhārā honti,||
kismiṁ sati viññāṇaṁ hoti,||
kismiṁ sati nāma-rūpaṁ hoti,||
kismiṁ sati saḷāyatanaṁ hoti,)||
kismiṁ sati phasso hoti,||
kismiṁ sati vedanā hoti,||
kismiṁ sati taṇhā hoti,||
kismiṁ sati upādānaṁ hoti,||
kismiṁ sati bhavo hoti,||
kismiṁ sati jāti hoti,||
kismiṁ sati jarā-māraṇaṁ hotī' ti.|| ||
3. Atha kho bhikkhave sutavato ariya-sāvakassa apara-p-paccayā ñāṇam evettha hoti:|| ||
'Imasmiṁ sati idaṁ hoti,||
imassuppādā idaṁ uppajjati,||
avijjāya sati saṅkhārā honti,||
saṅkhāresu sati viññāṇaṁ hoti.,||
viññāṇe sati nāma-rūpaṁ hoti,||
nāma-rūpe sati saḷāyatanaṁ hoti,||
saḷāyatane sati phasso hoti,||
phasse sati vedanā hoti,||
vedanāya sati taṇhā hoti,||
taṇhāya sati upādānaṁ hoti,||
upādāne sati bhavo hoti,||
bhave sati jāti hoti,||
jātiyā sati jarā-māraṇaṁ hotī' ti|| ||
So evaṁ jānāti 'evaṁ ayaṁ loko samudayatī' ti.|| ||
4. Na bhikkhave, sutavato ariya-sāvakassa evaṁ hoti:|| ||
'Kiṁ nu kho kismiṁ asati kiṁ na hoti,||
kissa nirodhā kiṁ nirujjhati,||
kismiṁ asati saṅkhārā na honti,||
kismiṁ asati viññāṇaṁ na hoti,||
kismiṁ asati nāma-rūpaṁ na hoti,||
kismiṁ asati saḷāyatanaṁ na hoti,||
kismiṁ asati phasso na hoti,||
kismiṁ asati vedanā na hoti,||
kismiṁ asati taṇhā na hoti,||
kismiṁ asati upādānaṁ na hoti,||
kismiṁ asati bhavo na hoti,||
kismiṁ asati jāti na hoti,||
kismiṁ asati jarā-māraṇaṁ na hotī' ti.|| ||
5. Atha kho bhikkhave, sutavato ariya-sāvakassa apara-p-paccayā ñāṇam evettha hoti:|| ||
"Imasmiṁ asati idaṁ na hoti,||
imassa nirodhā idaṁ nirujjhati,||
avijjāya asati [79] saṅkhārā na honti,||
saṅkhāresu asati viññāṇaṁ na hoti,||
viññāṇe asati nāma-rūpaṁ na hoti,||
nāma-rūpe asati saḷāyatanaṁ na hoti,||
saḷāyatane asati phasso na hoti,||
phasse asati vedanā na hoti,||
vedanāya asati taṇhā na hoti,||
taṇhāya asati upādānaṁ na hoti,||
upādāne asati bhavo na hoti,||
bhave asati jāti na hoti,||
jātiyā asati jarā-māraṇaṁ na hotī' ti.|| ||
So evaṁ pajānāti 'evaṁ ayaṁ loko nirujjhatī' ti.|| ||
6. Yato kho bhikkhave, ariya-sāvako evaṁ lokassa samudayaṁ ca atthaṅgamaṁ ca yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ vuccati bhikkhave, ariya-sāvako diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṁ Sad'Dhammaṁ iti pi,||
passati imaṁ Sad'Dhammaṁ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṁ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṁ āhacca tiṭṭhati iti pī" ti.|| ||