Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
5. Gahapati Vagga
Sutta 50
Dutiya Ariya-Sāvaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
[78] 2. "Na bhikkhave sutavato ariya-sāvakassa evaṁ hoti:|| ||
'Kiṁ nu kho kismiṁ sati kiṁ hoti,||
kissuppādā kiṁ uppajjati,||
kismiṁ sati saṅkhārā honti,||
kismiṁ sati viññāṇaṁ hoti,||
kismiṁ sati nāma-rūpaṁ hoti,||
kismiṁ sati saḷāyatanaṁ hoti,)||
kismiṁ sati phasso hoti,||
kismiṁ sati vedanā hoti,||
kismiṁ sati taṇhā hoti,||
kismiṁ sati upādānaṁ hoti,||
kismiṁ sati bhavo hoti,||
kismiṁ sati jāti hoti,||
kismiṁ sati jarā-māraṇaṁ hotī' ti.|| ||
3. Atha kho bhikkhave sutavato ariya-sāvakassa apara-p-paccayā ñāṇam evettha hoti:|| ||
'Imasmiṁ sati||
idaṁ hoti,||
imas-s-uppādā||
idaṁ uppajjati,||
avijjāya sati,||
saṅkhārā honti,||
saṅkhāresu sati,||
viññāṇaṁ hoti,||
viññāṇe sati,||
nāma-rūpaṁ hoti,||
nāma-rūpe sati,||
saḷāyatanaṁ hoti,||
saḷāyatane sati,||
phasso hoti,||
phasse sati,||
vedanā hoti,||
vedanāya sati,||
taṇhā hoti,||
taṇhāya sati,||
upādānaṁ hoti,||
upādāne sati,||
bhavo hoti,||
bhave sati,||
jāti hoti,||
jātiyā sati,||
jarā-māraṇaṁ hotī' ti|| ||
So evaṁ jānāti 'evaṁ ayaṁ loko samudayatī' ti.|| ||
§
4. Na bhikkhave, sutavato ariya-sāvakassa evaṁ hoti:|| ||
'Kiṁ nu kho kismiṁ asati kiṁ na hoti,||
kissa nirodhā kiṁ nirujjhati,||
kismiṁ asati saṅkhārā na honti,||
kismiṁ asati viññāṇaṁ na hoti,||
kismiṁ asati nāma-rūpaṁ na hoti,||
kismiṁ asati saḷāyatanaṁ na hoti,||
kismiṁ asati phasso na hoti,||
kismiṁ asati vedanā na hoti,||
kismiṁ asati taṇhā na hoti,||
kismiṁ asati upādānaṁ na hoti,||
kismiṁ asati bhavo na hoti,||
kismiṁ asati jāti na hoti,||
kismiṁ asati jarā-māraṇaṁ na hotī' ti.|| ||
5. Atha kho bhikkhave, sutavato ariya-sāvakassa apara-p-paccayā ñāṇam evettha hoti:|| ||
"Imasmiṁ asati,||
idaṁ na hoti,||
imassa nirodhā,||
idaṁ nirujjhati,||
avijjāya asati,||
[80] saṅkhārā na honti,||
saṅkhāresu asati,||
viññāṇaṁ na hoti,||
viññāṇe asati,||
nāma-rūpaṁ na hoti,||
nāma-rūpe asati,||
saḷāyatanaṁ na hoti,||
saḷāyatane asati,||
phasso na hoti,||
phasse asati,||
vedanā na hoti,||
vedanāya asati,||
taṇhā na hoti,||
taṇhāya asati,||
upādānaṁ na hoti,||
upādāne asati,||
bhavo na hoti,||
bhave asati,||
jāti na hoti,||
jātiyā asati,||
jarā-māraṇaṁ na hotī' ti.|| ||
So evaṁ pajānāti 'evaṁ ayaṁ loko nirujjhatī' ti.|| ||
6. Yato kho bhikkhave, ariya-sāvako evaṁ lokassa samudayaṁ ca atthaṅgamaṁ ca yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ vuccati bhikkhave,||
ariya-sāvako diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṁ Sad'Dhammaṁ iti pi,||
passati imaṁ Sad'Dhammaṁ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṁ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṁ āhacca tiṭṭhati iti pī" ti.|| ||