Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
6. Rukkha Vagga
Sutta 51
Parivīmaṁsana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
3. Bhagavā etad avoca:|| ||
"Kittāvatā nu kho bhikkhave bhikkhu parivīmaṁsamāno parivīmaṁ-seyya sabbaso sammā-dukkha-k-khayāyā" ti?|| ||
"Bhagavāṁ mūlakā no bhante, dhammā.|| ||
Bhagavaṁ nettikā,
[81] Bhagavaṁ paṭisaraṇā.|| ||
Sādhu vata bhante, Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho.|| ||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
4. "Tena hi bhikkhave, suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
5. "Imaṁ bhikkhave, bhikkhu parivīmaṁsamāno parivīmaṁsati:|| ||
'Yaṁ kho idaṁ aneka-vidhaṁ nāna-p-pakārakaṁ dukkhaṁ loke uppajjati jarā-māraṇaṁ||
idaṁ nu kho dukkhaṁ kiṁ nidānaṁ,||
kiṁ samudayaṁ,||
kiṁ jātikaṁ,||
kiṁ pabhavaṁ?|| ||
Kismiṁ sati jarā-māraṇaṁ hoti||
kismiṁ asati jarā-māraṇaṁ na hoti' ti?|| ||
6. So parivīmaṁsamāno evaṁ pajānāti:|| ||
'Yaṁ kho idaṁ aneka-vidhaṁ nān-ā-p-pakārakaṁ dukkhaṁ loke uppajjati jarā-māraṇaṁ,||
idaṁ kho dukkhaṁ jāti-nidānaṁ,||
jāti-samudayaṁ,||
jāti-jātikaṁ,||
jāti-pabhavaṁ.|| ||
Jātiyā sati jarā-māraṇaṁ hoti,||
jātiyā asati jarā-māraṇaṁ na hotī' ti.|| ||
7. So jarā-māraṇañ ca pajānāti,||
jarā-māraṇa-samudayañ ca pajānāti,||
jarā-māraṇa-nirodhañ ca pajānāti,||
yā ca jarā-māraṇa-nirodha-sāruppa-gāminī paṭipadā,||
taṁ ca pajānāti.|| ||
Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||
8. Ayaṁ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
jarā-māraṇa-nirodhāya.|| ||
■
9. Athāparaṁ parivīmaṁsamāno parivīmaṁsati:|| ||
'Jāti panāyaṁ kiṁ nidānā,||
kiṁ samudayā,||
kiṁ jātikā,||
kiṁ pabhavā?|| ||
Kismiṁ sati jāti hoti||
kismiṁ asati jāti na hoti' ti?|| ||
So parivīmaṁsamāno evaṁ pajānāti:|| ||
'Jāti bhava-nidānā,||
bhava-samudayaṁ,||
bhava-jātikaṁ,||
bhava-pabhavaṁ.|| ||
Bhave sati jāti hoti,||
bhava asati jāti na hotī' ti.|| ||
So jātiṁ ca pajānāti,||
jāti-samudayañ ca pajānāti,||
jāti-nirodhañ ca pajānāti,||
yā ca jāti-nirodha-sāruppa-gāminī paṭipadā,||
taṁ ca pajānāti.|| ||
Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||
Ayaṁ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
jāti-nirodhāya.|| ||
■
10. Athāparaṁ parivīmaṁsamāno parivīmaṁsati:|| ||
'Bhavo panāyaṁ kiṁ nidānā,||
kiṁ samudayā,||
kiṁ jātikā,||
kiṁ pabhavā?|| ||
Kismiṁ sati bhavo hoti||
kismiṁ asati bhavo na hoti' ti?|| ||
So parivīmaṁsamāno evaṁ pajānāti:|| ||
'Bhavo upādāna-nidānā,||
upādāna-samudayaṁ,||
upādāna-jātikaṁ,||
upādāna-pabhavaṁ.|| ||
Upādāna sati bhavo hoti,||
upādāna asati bhavo na hotī' ti.|| ||
So bhavaṁ ca pajānāti,||
bhava-samudayañ ca pajānāti,||
bhava-nirodhañ ca pajānāti,||
yā ca bhava-nirodha-sāruppa-gāminī paṭipadā,||
taṁ ca pajānāti.|| ||
Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||
Ayaṁ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
bhava-nirodhāya.|| ||
■
11. Athāparaṁ parivīmaṁsamāno parivīmaṁsati:|| ||
'Upādānaṁ panāyaṁ kiṁ nidānā,||
kiṁ samudayā,||
kiṁ jātikā,||
kiṁ pabhavā?|| ||
Kismiṁ sati upādānaṁ hoti||
kismiṁ asati upādānaṁ na hoti' ti?|| ||
So parivīmaṁsamāno evaṁ pajānāti:|| ||
'Upādānaṁ taṇhā-nidānā,||
taṇhā-samudayaṁ,||
taṇhā-jātikaṁ,||
taṇhā-pabhavaṁ.|| ||
Taṇhā sati upādānaṁ hoti,||
taṇhā asati upādānaṁ na hotī' ti.|| ||
So upādānaṁ ca pajānāti,||
upādānaṁ-samudayañ ca pajānāti,||
upādānaṁ-nirodhañ ca pajānāti,||
yā ca upādānaṁ-nirodha-sāruppa-gāminī paṭipadā,||
taṁ ca pajānāti.|| ||
Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||
Ayaṁ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
upādāna nirodhāya.|| ||
■
12. Athāparaṁ parivīmaṁsamāno parivīmaṁsati:|| ||
'Taṇhā panāyaṁ kiṁ nidānā,||
kiṁ samudayā,||
kiṁ jātikā,||
kiṁ pabhavā?|| ||
Kismiṁ sati taṇhā hoti||
kismiṁ asati taṇhā na hoti' ti?|| ||
So parivīmaṁsamāno evaṁ pajānāti:|| ||
'Taṇhā vedanā-nidānā,||
vedanā-samudayaṁ,||
vedanā-jātikaṁ,||
vedanā-pabhavaṁ.|| ||
Vedanā sati taṇhā hoti,||
vedanā asati taṇhā na hotī' ti.|| ||
So taṇhā ca pajānāti,||
taṇhā-samudayañ ca pajānāti,||
taṇhā-nirodhañ ca pajānāti,||
yā ca taṇhā-nirodha-sāruppa-gāminī paṭipadā,||
taṁ ca pajānāti.|| ||
Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||
Ayaṁ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
taṇhā nirodhāya.|| ||
■
13. Athāparaṁ parivīmaṁsamāno parivīmaṁsati:|| ||
'Vedanā panāyaṁ kiṁ nidānā,||
kiṁ samudayā,||
kiṁ jātikā,||
kiṁ pabhavā?|| ||
Kismiṁ sati vedanā hoti||
kismiṁ asati vedanā na hoti' ti?|| ||
So parivīmaṁsamāno evaṁ pajānāti:|| ||
'Vedanā phassa-nidānā,||
phassa-samudayaṁ,||
phassa-jātikaṁ,||
phassa-pabhavaṁ.|| ||
Phassa sati vedanā hoti,||
phassa asati vedanā na hotī' ti.|| ||
So vedanā ca pajānāti,||
vedanā-samudayañ ca pajānāti,||
vedanā-nirodhañ ca pajānāti,||
yā ca vedanā-nirodha-sāruppa-gāminī paṭipadā,||
taṁ ca pajānāti.|| ||
Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||
Ayaṁ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
vedanā-nirodhāya.|| ||
■
14. Athāparaṁ parivīmaṁsamāno parivīmaṁsati:|| ||
'Phasso panāyaṁ kiṁ nidānā,||
kiṁ samudayā,||
kiṁ jātikā,||
kiṁ pabhavā?|| ||
Kismiṁ sati phasso hoti||
kismiṁ asati phasso na hoti' ti?|| ||
So parivīmaṁsamāno evaṁ pajānāti:|| ||
'Phasso saḷāyatana-nidānā,||
saḷāyatana-samudayaṁ,||
saḷāyatana-jātikaṁ,||
saḷāyatana-pabhavaṁ.|| ||
Saḷāyatana sati phasso hoti,||
saḷāyatana asati phasso na hotī' ti.|| ||
So phassaṁ ca pajānāti,||
phassa-samudayañ ca pajānāti,||
phassa-nirodhañ ca pajānāti,||
yā ca phassa-nirodha-sāruppa-gāminī paṭipadā,||
taṁ ca pajānāti.|| ||
Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||
Ayaṁ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
phassa-nirodhāya.|| ||
■
15. Athāparaṁ parivīmaṁsamāno parivīmaṁsati:|| ||
'Saḷāyatanaṁ panāyaṁ kiṁ nidānā,||
kiṁ samudayā,||
kiṁ jātikā,||
kiṁ pabhavā?|| ||
Kismiṁ sati saḷāyatanaṁ hoti||
kismiṁ asati saḷāyatanaṁ na hoti' ti?|| ||
So parivīmaṁsamāno evaṁ pajānāti:|| ||
'Saḷāyatanaṁ nāma-rūpa-nidānā,||
nāma-rūpa-samudayaṁ,||
nāma-rūpa-jātikaṁ,||
nāma-rūpa-pabhavaṁ.|| ||
Nāma-rūpe sati saḷāyatanaṁ hoti,||
nāma-rūpe asati saḷāyatanaṁ na hotī' ti.|| ||
So saḷāyatanaṁ ca pajānāti,||
saḷāyatanaṁ-samudayañ ca pajānāti,||
saḷāyatanaṁ-nirodhañ ca pajānāti,||
yā ca saḷāyatanaṁ-nirodha-sāruppa-gāminī paṭipadā,||
taṁ ca pajānāti.|| ||
Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||
Ayaṁ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
saḷāyatanaṁ-nirodhāya.|| ||
■
16. Athāparaṁ parivīmaṁsamāno parivīmaṁsati:|| ||
'Nāma-rūpaṁ panāyaṁ kiṁ nidānā,||
kiṁ samudayā,||
kiṁ jātikā,||
kiṁ pabhavā?|| ||
Kismiṁ sati nāma-rūpaṁ hoti||
kismiṁ asati nāma-rūpaṁ na hoti' ti?|| ||
So parivīmaṁsamāno evaṁ pajānāti:|| ||
'Nāma-rūpaṁ viññāṇa-nidānā,||
viññāṇa-samudayaṁ,||
viññāṇa-jātikaṁ,||
viññāṇa-pabhavaṁ.|| ||
Viññāṇa sati nāma-rūpe hoti,||
viññāṇa asati nāma-rūpe na hotī' ti.|| ||
So nāma-rūpaṁ ca pajānāti,||
nāma-rūpa-samudayañ ca pajānāti,||
nāma-rūpa-nirodhañ ca pajānāti,||
yā ca nāma-rūpa-nirodha-sāruppa-gāminī paṭipadā,||
taṁ ca pajānāti.|| ||
Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||
Ayaṁ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
nāma-rūpa-nirodhāya.|| ||
■
17. Athāparaṁ parivīmaṁsamāno parivīmaṁsati:|| ||
'Viññāṇaṁ panāyaṁ kiṁ nidānā,||
kiṁ samudayā,||
kiṁ jātikā,||
kiṁ pabhavā?|| ||
Kismiṁ sati viññāṇaṁ hoti||
kismiṁ asati viññāṇaṁ na hoti' ti?|| ||
So parivīmaṁsamāno evaṁ pajānāti:|| ||
'Viññāṇaṁ saṅkhāra-nidānā,||
saṅkhāra-samudayaṁ,||
saṅkhāra-jātikaṁ,||
saṅkhāra-pabhavaṁ.|| ||
Saṅkhāre sati viññāṇe hoti,||
saṅkhāre asati viññāṇe na hotī' ti.|| ||
So viññāṇaṁ ca pajānāti,||
viññāṇa-samudayañ ca pajānāti,||
viññāṇa-nirodhañ ca pajānāti,||
yā ca viññāṇa-nirodha-sāruppa-gāminī paṭipadā,||
taṁ ca pajānāti.|| ||
Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||
Ayaṁ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
viññāṇa-nirodhāya.|| ||
■
18. Athāparaṁ parivīmaṁsamāno parivīmaṁsati:|| ||
'Saṅkhāraṁ panāyaṁ kiṁ nidānā,||
kiṁ samudayā,||
kiṁ jātikā,||
kiṁ pabhavā?|| ||
Kismiṁ sati saṅkhāraṁ hoti||
kismiṁ asati saṅkhāraṁ na honti' ti?|| ||
So parivīmaṁsamāno evaṁ pajānāti:|| ||
'Saṅkhāraṁ avijjā-nidānā,||
avijjā-samudayaṁ,||
avijjā-jātikaṁ,||
avijjā-pabhavaṁ.|| ||
[82] Avijjāya sati saṅkhārā hoti,||
avijjāya asati saṅkhārā na hontī' ti.|| ||
So saṅkhāre ca pajānāti,||
saṅkhāra-samudayañ ca pajānāti,||
saṅkhāra-nirodhañ ca pajānāti,||
yā ca saṅkhāra-nirodha-sāruppa-gāminī paṭipadā,||
taṁ ca pajānāti.|| ||
Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||
Ayaṁ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
saṅkhāra-nirodhāya.|| ||
§
19. Avijjā-gato yaṁ bhikkhave,||
purisa-puggalo puññaṁ ce saṅkhāraṁ abhisaṅkhāroti,||
puññ'opagaṁ hoti viññāṇaṁ||
apuññaṁ ce saṅkhāraṁ abhisaṅkhāroti,||
apuññ'opagaṁ hoti viññāṇaṁ||
āneñjaṁ ce saṅkhāraṁ abhisaṅkhāroti,||
āneñj'ūpagaṁ hoti viññāṇaṁ.|| ||
20. Yato kho bhikkhave, bhikkhuno avijjā pahīṇā hoti vijjā uppannā,||
so avijjā-virāgā vijjūppādā n'eva puññābhisaṅkhāraṁ abhisaṅkhāroti||
na apuññ-ā-bhisaṅkhāraṁ abhisaṅkhāroti||
na āneñj-ā-bhisaṅkhāraṁ abhisaṅkhāroti.|| ||
21. Anabhisaṅkhāronto anabhisañcetayanto na kiñci loke upādiyati||
anupādiyaṁ na paritassati||
aparitassaṇ paccattaṁ yeva parinibkhāyati:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattayā' ti pajānāti.|| ||
22. So sukhaṁ ce vedanaṁ vediyati,||
'Sā aniccā' ti pajānāti||
'Anajjhositā' ti pajānāti||
'Anabhinanditā' ti pajānāti.|| ||
Dukkhaṁ ce vedanaṁ vediyati,||
'Sā aniccā' ti pajānāti||
'Anajjhositā' ti pajānāti||
'Anabhinanditā' ti pajānāti.|| ||
Adukkha-m-asukhaṁ ce vedanaṁ vediyati,||
'Sā aniccā' ti pajānāti||
'Anajjhositā' ti pajānāti||
'Anabhinanditā' ti pajānāti.|| ||
23. So sukhaṁ ce vedanaṁ vediyati,||
visaññutto taṁ vedanaṁ vediyati;||
dukkhaṁ ce vedanaṁ vediyati,||
visaññutto naṁ vedanaṁ vediyati;||
Adukkha-m-asukhaṁ ce vedanaṁ vediyati,||
visaññutto naṁ vedanaṁ vediyati.|| ||
[83] 24. So kāya-pariyantikaṁ vedanaṁ vedayamāno kāya-pariyantikaṁ vedanaṁ vedayāmī' ti pajānāti.|| ||
Jīvita-pariyantikaṁ vedanaṁ vedayamāno jīvita-pariyantikaṁ vedanaṁ vedayāmī' ti pajānāti.|| ||
Kāyassa bhedā uddhaṁ jīvita-pariyādānā idh'eva sabba-vedayitāni anabhinanditāni sīti bhavissanti||
sarīrāni avasissantī' ti pajānāti.|| ||
25. Seyyathā pi bhikkhave, puriso kumbhakārapākā uṇhaṁ kumbhaṁ uddharitvā same bhūmibhāge pativiseyya,||
tatra yā'yaṁ usmā sā tatth'eva vūpasameyya||
kapallāni avasisseyyuṁ.|| ||
Evam eva kho bhikkhave bhikkhu kāya-pariyantikaṁ vedanaṁ vediyamāno kāya-pariyantikaṁ vedanaṁ vediyāmī' ti pajānāti;||
jīvita-pariyantikaṁ vedanaṁ vediyamāno jīvita-pariyantikaṁ vedanaṁ vediyāmī' ti pajānāti;||
kāyassa bhedā uddhaṁ jīvita-pariyādānā idh'eva sabba-vedayitāni anabhinanditāni sīti bhavissanti,||
sarīrāni avasissantī' ti pajānāti.|| ||
26. Taṁ kiṁ maññatha bhikkhave?|| ||
Api nu kho khīṇ'āsavo bhikkhu puññ-ā-bhisaṅkhāraṁ vā abhisaṅkhāreyya,||
apuññ-ā-bhisaṅkhāraṁ vā abhisaṅkhāreyya,||
āneñj-ā-bhisaṅkhāraṁ vā abhisaṅkhāreyyā" ti?|| ||
"No h'etaṁ bhante."|| ||
27. "Sabbaso vā pana saṅkhāresu asati saṅkhāra-nirodhā||
api nu kho viññāṇaṁ paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
28. "Sabbaso vā pana viññāṇe asati viññāṇa-nirodhā||
api nu kho nāma-rūpaṁ paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
29. "Sabbaso vā pana nāma-rūpe asati nāma-rūpa-nirodhā||
api nu kho saḷāyatanaṁ paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
30. "Sabbaso vā pana saḷāyatane asati saḷāyatana-nirodhā||
api nu kho phasso paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
[84] 31. "Sabbaso vā pana phasse asati phassa-nirodhā||
api nu kho vedanā paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
32. "Sabbaso vā pana vedanāya asati vedanā-nirodhā||
api nu kho taṇhā paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
33. "Sabbaso vā pana taṇhāya asati taṇhā-nirodhā||
api nu kho upādānaṁ paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
34. "Sabbaso vā pana upādāne asati upādāna-nirodhā||
api nu kho bhavo paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
35. "Sabbaso vā pana bhave asati bhava-nirodhā||
api nu kho jāti paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
36. "Sabbaso vā pana jātiyā asati jāti-nirodhā||
api nu kho jarā-māraṇaṁ paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
37. "Sādhu sādhu kho bhikkhave,||
evam etaṁ bhikkhave,||
n'etaṁ aññathā.|| ||
Saddahatha me taṁ bhikkhave, adhimuccatha||
nikkaṅkhā ettha hotha nibbicikicchā||
esevanto dukkhassā" ti.|| ||