Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
6. Rukkha Vagga
Sutta 52
Upādāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
3. Bhagavā etad avoca:|| ||
"Upādānīyesu bhikkhave,||
dhammesu assādānupassino viharato taṇhā pavaḍḍhati.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
Seyyathā pi bhikkhave, dasannaṁ vā kaṭṭhavāhānaṁ [85]||
vīsāya vā kaṭṭhavāhānaṁ||
tiṁsāya vā kaṭṭhavāhānaṁ||
cattārīsāya vā kaṭṭhavāhānaṁ||
mahāaggi-k-khandho jaleyya,||
tatra puriso kālena kālaṁ sukkhāni c'eva tiṇāni pakkhipeyya,||
sukkhāni ca gomayāni pakkhipeyya,||
sukkhāni ca kaṭṭhāni pakkhipeyya.|| ||
Evaṁ hi so bhikkhave mahā aggi-k-khandho tadāhāro tad'upādāno ciraṁ dīgham addhānaṁ jaleyya.|| ||
Evam eva kho bhikkhave,||
upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
§
Upādānīyesu bhikkhave,||
dhammesu ādīnavānupassino viharato taṇhā nirujjhati.|| ||
Taṇhā-nirodhā upādāna-nirodho.|| ||
Upādā-nanirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
Seyyathā pi bhikkhave, dasannaṁ vā kaṭṭhavāhānaṁ||
vīsāya vā kaṭṭhavāhānaṁ||
tiṁsāya vā kaṭṭhavāhānaṁ||
cattārīsāya vā kaṭṭhavāhānaṁ||
mahā aggi-k-khandho jaleyya,||
tatra puriso na kālena kālaṁ sukkhāni c'eva tīṇāni pakkhipeyya.|| ||
Na sukkhāni ca gomayāni pakkhipeyya,||
na sukkhāni ca kaṭṭhāni pakkhipeyya.|| ||
Evaṁ hi so bhikkhave mahā aggi-k-khandho purimassa ca upādānassa pariyādānā aññassa ca anupahārā an-āhāro nibbāyeyya.|| ||
Evam eva kho bhikkhave,||
upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.|| ||
Taṇhā-nirodhā upādāna-nirodho.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||