Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
6. Rukkha Vagga
Sutta 54
Dutiya Saṇyojana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
3. Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, telaṁ ca paṭicca vaṭṭiṁ ca paṭicca tela-p-padīpo jhāyeyya,||
tatra puriso kālena kālaṁ telaṁ āsiñceyya,||
vaṭṭiṁ upasaṁhareyya.|| ||
Evaṁ hi so bhikkhave tela-p-padīpo tadāhāro tadūpādāno ciraṁ dīgham addhānaṁ jaleyya.|| ||
Evam eva kho bhikkhave,||
saṁyojanīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
§
Seyyathā pi bhikkhave, telaṁ ca paṭicca vaṭṭiṁ ca paṭicca tela-p-padīpo jhāyeyya,||
tatra puriso na kālena kālaṁ telaṁ āsiñceyya,||
na vaṭṭiṁ ca upasaṁhareyya.|| ||
Evaṁ hi so bhikkhave tela-p-padīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā an-āhāro nibbāyeyya.|| ||
Evam eva kho bhikkhave,||
saṁyojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.|| ||
Taṇhā-nirodhā upādāna-nirodho.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||