Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
6. Rukkha Vagga
Sutta 57
Taruṇa-Rukkha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
3. Bhagavā etad avoca:|| ||
"Saṇyojanīyesu bhikkhave,||
dhammesu assādānupassino viharato taṇhā pavaḍḍhati.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
Seyyathā pi bhikkhave, taruṇo rukkho,||
tassa puriso kālena kālaṁ mūlāni palisattheyya.|| ||
Kālena kālaṁ paṁsuṁ dadeyya.|| ||
Kālena kālaṁ udakaṁ dadeyya.|| ||
Evaṁ hi so bhikkhave taruṇo rukkho tadāhāro tad'upādāno vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.|| ||
Evaṁ hi so bhikkhave tela-p-padīpo tadāhāro tadūpādāno ciraṁ dīgham addhānaṁ jaleyya.|| ||
Evam eva kho bhikkhave,||
saṁyojanīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.|| ||
Taṇhā-paccayā upādānaṁ.|| ||
Upādāna-paccayā bhavo.|| ||
Bhava-paccayā jāti.|| ||
Jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
§
Saṇyojanīyesu bhikkhave,||
dhammesu ādīnavānupassino viharato taṇhā nirujjhati.|| ||
Taṇhā-nirodhā upādāna-nirodho.|| ||
Upādā-nanirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
[90] Seyyathā pi bhikkhave, taruṇo rukkho,||
atha puriso āgaccheyya kuddāla-piṭakaṁ ādāya.|| ||
So taṁ rukkhaṁ mūle chindeyya.|| ||
Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi.|| ||
So taṁ rukkhaṁ khaṇḍākhaṇḍikaṁ chindeyya.|| ||
Khaṇḍākhaṇḍikaṁ chinditvā phāleyya.|| ||
Phāletvā sakalikaṁ sakalikaṁ kareyya.|| ||
Sakalikaṁ sakalikaṁ karitvā vāt'ātape visoseyya,||
vāt'ātape visosetvā agginā ḍaheyya.|| ||
Agginā ḍahetvā masiṁ kareyya.|| ||
Masiṁ karitvā mahāvāte vā opuneyya.|| ||
Nadiyā vā sīgha-sotāya pavāheyya.|| ||
Evaṁ hi so bhikkhave taruṇorukkho ucchinnanamūlo assa tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||
Evam eva kho bhikkhave,||
saṁyojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.|| ||
Taṇhā-nirodhā upādāna-nirodho.|| ||
Upādāna-nirodhā bhava-nirodho.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||