Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
6. Rukkha Vagga

Sutta 57

Taruṇa-Rukkha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[89]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

3. Bhagavā etad avoca:|| ||

"Saṇyojanīyesu bhikkhave,||
dhammesu assādānupassino viharato taṇhā pavaḍḍhati.|| ||

Taṇhā-paccayā upādānaṁ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Seyyathā pi bhikkhave, taruṇo rukkho,||
tassa puriso kālena kālaṁ mūlāni palisattheyya.|| ||

Kālena kālaṁ paṁsuṁ dadeyya.|| ||

Kālena kālaṁ udakaṁ dadeyya.|| ||

Evaṁ hi so bhikkhave taruṇo rukkho tadāhāro tad'upādāno vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.|| ||

Evaṁ hi so bhikkhave tela-p-padīpo tadāhāro tadūpādāno ciraṁ dīgham addhānaṁ jaleyya.|| ||

Evam eva kho bhikkhave,||
saṁyojanīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.|| ||

Taṇhā-paccayā upādānaṁ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

 

§

 

Saṇyojanīyesu bhikkhave,||
dhammesu ādīnavānupassino viharato taṇhā nirujjhati.|| ||

Taṇhā-nirodhā upādāna-nirodho.|| ||

Upādā-nanirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

[90] Seyyathā pi bhikkhave, taruṇo rukkho,||
atha puriso āgaccheyya kuddāla-piṭakaṁ ādāya.|| ||

So taṁ rukkhaṁ mūle chindeyya.|| ||

Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi.|| ||

So taṁ rukkhaṁ khaṇḍākhaṇḍikaṁ chindeyya.|| ||

Khaṇḍākhaṇḍikaṁ chinditvā phāleyya.|| ||

Phāletvā sakalikaṁ sakalikaṁ kareyya.|| ||

Sakalikaṁ sakalikaṁ karitvā vāt'ātape visoseyya,||
vāt'ātape visosetvā agginā ḍaheyya.|| ||

Agginā ḍahetvā masiṁ kareyya.|| ||

Masiṁ karitvā mahāvāte vā opuneyya.|| ||

Nadiyā vā sīgha-sotāya pavāheyya.|| ||

Evaṁ hi so bhikkhave taruṇorukkho ucchinnanamūlo assa tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||

Evam eva kho bhikkhave,||
saṁyojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.|| ||

Taṇhā-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||


Contact:
E-mail
Copyright Statement